SearchBrowseAboutContactDonate
Page Preview
Page 1158
Loading...
Download File
Download File
Page Text
________________ ( २४७६ १ अभिधानराजेन्द्रः । दसपुर दसपुर- दशार्णपुरम खनामध्या नगरे यत्रदशामद्रो नृपः श्रीभगवन्तं महावीरं दशाटनगरनिकट समयसूत वन्दे | स्था० १० वा० । आव० । आ० चू० । श्र० म० । दसष्पभद्द - दशार्णन - पुं० । स्वनामख्याते दशार्णपुरराजे, स्था० दान दशपुरनगर निवासी विश्वस्रावियों भगवन्तं महावीरं दशाणे कूटनगरनिकट मदनमुद्यानपालय नादुपलभ्य यथा न केनापि वन्दितो भगवांस्तथा मया बन्दनीय इति राज्यसंपदवलेपाङ्गक्तितश्च चिन्तयामास । ततः प्रातः सविशेषकृतविलेपनाऽभरणाऽऽदिविषः प्रकल्पितप्र धाद्विपपतिको नाऽऽदिविविध क्रियाकारिसर्पतुरङ्गसैन्यसमन्वितः पुण्यमाणवक समुद्र घुष्यमा काऽगपितगुणः सामन्तामात्यमन्त्रिराजचारिकादिपरि तः सान्तःपुरपौरजनपरिवृत आनन्दमयमिव संपादयन्महीमरामलमाखयमल श्यामरावत्या नगरान्निर्जगाम। निर्गत्य च स मवसरण मनिराम्य यथाविधि भगवन्तं भव्यजननलिनयनविबोचनामिनानुमन्तं महाबीर दोपविवेश दशाननृपाभित्र सम्मानवनोदचनं कृतमुखे प्र तिमुखं विहिताष्टन्ते प्रतिदन्तं कृताष्टपुष्करिणीके प्रतिपुष्क रिणि निरूपिताष्टपुष्करे प्रतिपुष्करं विरचिताष्टले प्रतिदलं रिद्धिनाटके वारणेन्द्र वा निखिलं गगनमण्डलमापूरयन्ममपतिमवलोक्य फुलोमामीट शी विभूतिः ?, कृतो ऽनेन निरवद्यो धर्म इति, ततोऽहमपि तं क रोमि, इति विज्ञाव्य प्रववाज, जितोऽहमधुना त्वयेति भणित्वा यमिन्द्रः प्रणिपपातेति । सोऽयं दशार्णनद्रः संभाव्यते, परमनुश्वरोपपातिका नाधीतः क्वचित्सिद्धश्च श्रूयत इति । तथा अतिमुक पुनरेबिज यस्य राज्ञः श्री देवा अतिमुक्तको नाम पुनः पार्थिको गगरागड्डमवाद के खूप कि पर्यट ततो गौतमोऽवादीत् श्रमणा वयं, निकार्थं च पर्यदामः । तहिं दन्ताः आगच्छत तुभ्यं भिदापयामीति भ ! - - भगवन्तं गृहीत्वा स्वगुमानीत्। ततः श्रीदेवी हुए भगव प्रतिलभ्नयावास अतिमुक्तः पुनरवोचत्र पंकज भगवानुवाच न ! मम धर्माऽऽचार्याः श्रीवईमानस्वामिन उद्याने वसन्ति, तत्र वयं परिवसामः । जहन्ताः ! गच्छाम्यइं भवद्भिः सार्द्ध जगवतो महावीरस्य पादान् वन्दितुम् ? । गौतमोऽवादीत्यथासुखं देवानां प्रिय है। सह गत्वाऽतिमुक्तकः कुमारो भगवन्तं वन्दते स्म । धर्मे श्रुत्वा मागत्य पितराय या संसारानिर्विषोऽई जानीजानीत वामातुः किं जानासि रातो ऽतिमुकोऽन्यात बचा जानामि तदेव जानामीति । ततस्तौ तमवादिष्टाम् । कथमेतत् । सोsaवीत्-अम्ब ! तात ! जानाम्यहं यदुत जातेनाऽऽवश्य मर्तव्यं, न जानामि तु कदा वा कस्मिन् वा कियचिराद्वा । तथा न जानामि के कर्मभिर्निया जीवा उत्पद्यन्ते पुन नामि, यथा-स्वयं कृतैः कर्मभिरिति । तदेवं मातापितरौ प्रतिबोध्य प्रववाज, तपः कृत्वा च सिद्ध इति । इह स्वयमनुत्तरोपपातिकेषु इस माध्ययनतयोकस्तदपर एवाभ्यं भविष्यतीति । स्था• १० वा० । श्रब० । उत्त० अ०म० अ० चू० । ० क० । तथा च "सद्विकरिसहस्स" इति गाथाया व्याख्यानं प्रसाद्यमिति ने उत्तर दस्तिसालिक Jain Education International दसव णाः सदा तेर्यानि तानि सान्तानि संख्या निशि रांसि अशिरांसि साष्टदन्तानि च तानि श्रष्टशिरांसि च सा टइन्ताष्टशिरांसि चतुःषष्टिगुणीकृतानि साटदन्ताष्टशिरांसि षष्टिष्टन्ताष्ट शिरसः अत्र मध्यपदलोप समा सो ज्ञेयः । अष्टानां च चतुःषष्ट्या गणने छादशोत्तराणि पञ्चश तानि शिरांसि प्रतिगर्जति दिते रिण्य इति । ५३ प्र० । सेन०२ उद्धा० । तथा दशांभा कारे हस्तिमुख दिबिणा किमिव कृता, किराय देवेन वेति प्रश्ने, उत्तरम् - आवश्यकचूर्याद्यनुसारेण ह निमुखादि सर्वमिन्द्राऽऽदेशादेरावणेन विचक्रे, आवश्यक वृत्याद्यनुसारेण तु तत्सर्व स्वयं विमजसेवि । ११७ २० सेन० २ उल्ला० । दसतिग-दशत्रिक - न० । दशात्र्यस्ते व्यवयवे समुदाये, संघा १ अधि० १ प्रस्ता० ( ' बेइयवंदण ' शब्दे तृतीयजागे १८९८ पृष्ठे दशत्रिकाणि प्रतिपादितानि ) दसदसमिया-दशदशमिकाखी० दश दशमानि दिनाने य स्यां सा दशदशमिका । दशदशक निष्पन्नायां निकुप्रतिमायाम्, स्था० । दसदसमिया भिक्खुमा राईदियस प्रक हि य भिक्खा एहिं प्रहासुतं० जाव श्राराहिया जवइ । (दसेत्यादि) दश दशमानि दिनानि यां मा दादशमिका दशदशक निष्पत्यर्थः भिकूण प्रतिमा प्रतिज्ञाभिप्रतिमा एकेनेत्यादि दशदशकानि दिनानां शतं भवतीति प्रथमे दशदश. भिका द्विती विंशतिः । एवं दशमे शतम् । सर्वमीझने पञ्चशतानिधिका भवन्तीति हासेत्यादि) (महा) सूत्रानतिक्रमे यावरचात् (हानिका देरनतिक्रमेण (सात) शब्दार्थाननिकमेख ( अदामग्गं ) कायोपशमिकानाधानतिक्रमेण ( श्रहाकप्पं ) तदाचारानतिक्र मेस, सम्यक्कायेन, न मनोरथमात्रेण, (फास्सिया ) विशुद्धपरि णामप्रतिपश्या (पलिया) सीमां यावत्तत्परिणामाहान्दा 'शोपितानि वित् 3 तारित तारं गीता प्रतिज्ञाकलोपर्यप्यनुष्ठानात कीर्तिता नाम इदं चेदं च कर्त्तव्यमस्यां तत्कृतं मयेत्येवमिति । श्राराधिता सर्वपदमीलनातू, भवति जायत इति प्रतिमाऽभ्यासः । स्वा० १० वा० प्र० । । स० । अन्त० दसदसय - दशदशक न० । शते स्था० १० ० ॥ दसदिहंत-दशदृष्टान्त-पुं० | मनुष्यलाभे दशसु दृष्टान्तेषु, श्रा• म० १ ० २ खण्म । ( ते च 'मानुसन्त' शब्दे वक्ष्यन्ते ) दस दिवसिय - दशदिवसिक- त्रि० । दशाहिके, " दखदिवसिय विश्वमियं ।" झा० १ ० १ ० । दसधणु - दशधनुष्- पुं० । जम्बूफीपे द्वीपे भागमिष्यन्त्या मुरलपिया मैरवते वर्षे भविष्यति षष्ठे कुलकरे, स०ति०। जम्बूद्वीपे द्वीपे भारते वर्षे आगमिष्यन्नयामुत्सपियां दशमे कुलकरे च। स्था० १० aro दसकवच-दशार्द्धवर्ण–त्रि० । पञ्चवर्णे, स० ३४ सम० | रा " For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy