SearchBrowseAboutContactDonate
Page Preview
Page 1157
Loading...
Download File
Download File
Page Text
________________ (२४७८) दसतर अभिधानराजेन्द्रः। दसमकम तोषाचास्मै सर्वकाम- गुटिकानां शतं ददौ ॥४६॥ ममाऽपि मातापितरौ, श्राबको यद् बन्नवतुः॥ ७१॥ सोऽथ वीतभये दिव्य--प्रतिमां नन्तुमागमत् । सूदाध्यक्षो नृपस्याऽऽस्य-बाजोचे धूर्त एषकः । तवाभूदतिसारोऽस्य, पालितो देवदत्तया ॥४७॥ किं पुनर्मम बकेऽस्मिन्, प्रतिक्रान्तिन सेत्स्यति ।। ७२ ।। उल्लाघः सोऽथ तास्तस्यै, दवा प्रवजितः स्वयम् । ततः स क्वामितो मुक्त्वा, दत्तास्तस्यैव माझवाः। वर्णः स्वर्णसमा मे ऽस्त्वि-त्याशैकां गुटिकामसौ ॥ ४८॥ ललाटे पट्टवन्धश्च, बकोऽकच्चगदनाकृते॥ ७३|| तत्प्रभावात्तथानता, दध्यो भोगार्थिनी पुनः। नृपा मुकुटवद्धाः प्राक, बझपट्टा इतोऽजवन् । एष राजा पितृप्रायः, परे चास्य मुखेक्षकाः॥४॥ वर्षाव्यतिक्रमेऽयासी--निजं पुरमुदायनः।। ७४ ।। प्रद्योताथमथ प्राऽऽश, द्वितीयां गुटिकामसौ। आगत्याऽऽगत्य यस्तत्र, घसति स्म वणिग्जनः। सुवर्णगुटिका रूपं, तस्य तपथाऽब्रवीत् ॥५०॥ सोऽस्थात्तत्रैव तज्जझे, पुरं दशपुरं ततः॥ ७॥" तेन त्रैष्यत दुतोऽस्यै, प्रेक्ष्ये तं तावदाह सा। प्रा० का दश । विशे० प्रा०चू० प्रा०म०। उत्त।नं। अनलगिरिणाऽथाऽऽगा-जात्रौ दृष्टोऽरुदच्च सः ॥५१॥ दसकालिय-दशकालिक-न। कालेन निर्वृत्तं कामिक, प्रमाणअहमेष्यामि यद्येतां प्रतिमांसह नेष्यसि । कालेनैति जावः । दशाध्ययनभेदाऽऽत्मकत्वाइशप्रकार कालि. स तत्प्रपद्य तत्पात्रे, निशां निर्गम्य जम्मिवान्॥ ५२ ॥ कम, प्रकारशब्दसोपाद्दशकालिकम् । दशवैकालिकाऽऽख्ये तत्समा प्रतिमामन्यां, कारयित्वाऽगम पुनः । ग्रन्थे, दश०१०। मुक्त्वतां तां गृहीत्वा च, सुवर्णगुटिकां च सः ॥ १३ ॥ तत्रानगिरेमंत्रोच्चारगन्धेन बाधिताः । दसगुण-दशगुण-पुं० । एकगुणापेकया दशाज्यस्ते, स्था० १० उदायनगजाः सर्वे- ऽप्यनवनिर्मदास्तदा ॥ ५४॥ ठा०। राजपुंभिस्ततो राझो, विज्ञप्तं देव! दासिका। दसगुणाकालग-दशगुणकालक--पुं० । दशगुण एकगुणकामापेहता प्रद्योतराजेन, रात्रावागत्य चोरवत् ॥ ५५ ॥ क्वया दशाज्यस्तः कालो वर्णविशेषो येषां तेषु, स्था. या त्वसौ प्रतिमा सास्ति, तेऽभ्यधुर्देव! विद्यते । १० ठा। पूजाकालेज्य पुष्पाणि, वा स्नानान्यचिन्तयत् ।। ५६ ॥ दसजाइकुलकोमिजोणिप्पमुहस्यसहस्स-दशजातिकुलकोटिप्रतिविम्ब विमुच्याऽत्र, प्रतिमा सा हताऽमुना। योनिप्रमुखशतसहस्र-न० । दशैव जाती यानि कुलकोटीनां प्रतिमां मुश्च चेटवस्तु, दूतनोचे ऽथ तं नृपः।। ५७॥ जातिविशेषज्ञक्षणानां योनिप्रमुखाणि उत्पत्तिस्थानद्वारका णि नार्पयत्तां स राजाऽथा-चालीज्येष्ठेऽपि तं प्रति । शतसहस्राणि अाणि तेषु, स्था• १० ठा। दशापि गणराजान-स्तस्य तेन सहाचलन् ।।५८ ।। तापत्ति चमरौ सैन्य, जलाभावादबाध्यत । दसटाण-दशस्थान-न० । दशसु प्रकारेषु, दश स्थानानि नैरततःप्रभावतीदेवः, स्मृतोऽका त्रिपुष्करीम ।। ५६ ।। यिकाणामनिष्टानि, देवानां चेष्टानि शब्दाऽऽदीनीति । भ० १४ श्रादिमध्यान्तगां सैन्य-मुस्थोऽथोजयिनी यया। श. ५ २०(वीश्वयण' शब्दे प्रसंगाद् वक्ष्यन्ते ) पुनतेन राजाचे, प्रद्योत को जनक्कयः? ॥६॥ दसट्टाणणिव्यत्तिय-दशस्थाननिर्वतित-पुं० । दशभिः स्थानः द्वयेऽपि सनिकाः सन्तु, पश्यन्तः पारिपार्श्वकाः । प्रथमसमयैकेन्द्रियत्वादिभिः पर्यायहें तुभिर्यर्मिता बन्धयोआरूढयोः पदात्योर्वा, तुल्यस्थित्यो रणोऽस्तु नौ ।। ६१॥ ग्यतया निष्पादितास्ताः तेषु, दशभिः स्थाननिवृत्तिर्वा येषां ऊचे प्रयोतराजोऽपि, सावष्टम्भमिदं वचः । तेषु च । स्वा० १० वा०। योत्स्यावहे रथेनाऽऽवां, प्रागभ्येत्य रणाङ्गणे ।। ६२॥ दसण-दशन-पुं० । 'दशनानि च कुन्दकक्षिकाः स्युः।' है । द. अथाऽऽरुह्यानलगिरि, प्रद्योतः प्रातरागतः। श्यते अनेन । दन्ते, शिखरे च । करणे ल्युट् । फवचे, भावे ल्युट्। सदायनो रथेनाऽऽगा-दवन्तीशं जगाद च ॥६३॥ देशने, दन्ताऽऽदिना आघाते च । प्रव० ३० हार । चाच० राजन्नसत्य सन्धोऽसि, नास्ति मोवस्तथापि ते। दसणाम-दशनामन्-न० । दशविधपदार्थनामनि, अनु। भाबी प्रद्योत! खद्योत स्त्वं मे वाणार्क सङ्गतः।।६४॥ अथ दशनामाभिधानार्थमाहरथं न्यस्याथ मएमल्यां, प्रद्योतेनमुदायनः। से कितं दसनामे दसनामे दसविहे पाते । तं जहाउकिप्तोरिकप्तपादान्तः, क्षिप्त्वा वाणानपातयत् ॥६५॥ प्रद्योतो निपतन्नागाद्, बद्धोदायननूभुजा। गोषणे, नोगोणे, आयाणपएणं,पमिवक्खपएणं, पहाणयाए, जाले दासीपतिरिति, दयाकं धरणे कृतः॥६६॥ अणाइयसिके, नामेणं, अवयवेणं, संजोगणं, पमाणेणं । गत्वा राजा ततोऽवम्त्यां, दयाऽऽखां सर्वतो निजाम। अनु० । (टीका सुगमा) निषिद्धः प्रतिमां गृह-नधिष्ठाच्याऽचत्ततः॥ ६७॥ दस-दशार्ण-jo । दश ऋजानि पुर्गाणि जमानि वा यत्र । वर्षाकाले विचालेऽस्था-दवस्कन्दभयादथ । ऋणशब्दे वृभिः। बाच०। मृत्तिकावतीपुरीप्रतिबके देशविशेषे, धृलीव विधायाऽस्थु-र्दशाऽपि परितो नृपाः ॥ ६॥ प्रका०१ पद । सूत्रस०। प्रव०। पा० म० । नदीभेदे, प्रद्योतो धरणस्थोऽपि, बुद्धजे तुभुजा सह । स्त्री० । वाच। पृषः पर्युपपायां च, भोज्यं सूदेन नेऽस्तु किम् ? ॥६॥ चएमोऽवादीद्भयान्मृत्योः, का पृच्छा मेऽध सूदप!। दसम्बकूड-दशार्णकूट-न० । स्वनामख्याते कूटे, मा० कापा. स बभाषे पर्युषणा, राजेन्डोद्याम्त्युपोषितः ।। ७०॥ म० । माना०। पा. चू०। प्रति. ('गयम्गपय' शब्दे तुतीसोऽभ्यधान्मेऽप्यनतार्थः, पर्वपर्युषणाऽप चेत् । यभागे ८४२ पृष्ठेऽस्य व्याख्या) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy