________________
(२४४३) दगतीर अन्निधानराजेन्द्रः।
दगतीर सिग्धगइ तनिमित्तं, अभिघातो काय आयाए||२५७॥
ययुत जगुप्सिता अदुष्टास्तेषु दोषानाहआरण्यकास्तिर्यञ्चः तिर्यकत्रियो वा पानीयं विवाम इत्या- तृत्तित्तरदोसे कु-च्छियपमिणीयगेमें गिएहणाऽऽदीया । शया तीर्थानिमुखमायान्तं साधुं दृष्ट्वा, दकतीरस्थितं वा इष्टु
प्रारममायथासु वि, ते चेव नियत्तणाऽऽईया ॥३६०॥ प्रतिपधेन निवर्तन्ते, निवर्तमाने च तत्राऽऽरण्यकप्राणिगणे साधारधिकरणं भवति । तेषां च तृषाऽऽानामन्त राय,शब्दात
येन साधुना महाशब्दिका,या जुगुप्सिता तिरश्ची-गृहस्थकाले परितापना च कृता भवति । तत्रैकस्मिन् परितापिते बेदः,
चुक्ता, तस्य तां दृष्टा स्मृतिः, इतरस्य कौतुकम्, एवं भुक्ता.
नुक्तसमुत्धा दोषा भवन्ति । अथवा तासु जुगुप्सितासु तिद्वयोस्तु मूत्रं, त्रिननवस्थाप्यं, चतुर्ष परितापितेषु पाराश्चिकम्।
रश्चीसु पाववर्तिनीषु प्रत्यनीकः कोऽपि (गेभ त्ति) अपतेनान्तरायपद व्याख्यातम्। (तिमरणे चरिमं ति) यद्येक
भ्याख्यानं दद्यातू-" मयैष श्रमणको महाशब्दिको प्रतिसे. स्तृषाऽऽतों मियते ततो मलं, द्वयोर्मियमाणयोरनवस्थाप्यं, त्रिषु
वमानो रपः।" इति । तत्र ग्रहणाऽऽकर्षणप्रभृतयो दोषाः । मियमाणेषु साधोः पाराश्चिकम् । पतेनोच्चासपदं विवृतम।
एवं ग्रामेयकाऽऽरण्यकेषु तिर्यक्षु दोषा उपदशिताः । अथ म. साधु हुएा ते तियेचा नीताः शीघ्रगत्या पलायमाना अन्यम
नुष्येष्वभिधीयते-(आरम इत्यादि) मनुष्या द्विविधा:-पारन्योऽन्य वा अभिघातयेयुः, षट्रायानां वा तन्निमित्तमाभ
रायकाः, ग्रामे यकाश्च । तत्रारण्यकेष पुरुषेषु त पव दोषाः, घातं विदध्युः । तत्र “छकाय चनसु लहगा " इत्यादिकं
स्त्रीवप्यारण्यकासु त एव निवर्तनान्तरायाऽऽदयो दोषाः । कायविराधनानिष्पन्नं प्रायश्चित्तम् तृप्ता वा तिर्यञ्चस्तस्यैव साधोराहननाऽऽदिना आत्मविराधनां कुर्युः । अनेन हननपदं व्या
एते चान्ये अज्यधिका:ख्यातम् ।
पायं अपानमाओ, सवराईया तहेव निच्छेका । "अणहियासे अन्नरूयेणं (२५६)" इति पदद्वयं जावयति- आरियपुरिसकुतूहल, आननय पुनिंद आम वहे ॥२६१॥ अतमें पाते सोचे-व मग्गों अपरिहत्तहरियाऽऽदी। प्रायो बाहुल्येन शबरीप्रभृतय श्रारण्यका अनार्य स्त्रियोऽपा. ओवगे कमे मगरा, जइ घुटे तसे य दुहओ वि।।२५८।। वृता वस्त्रविरहिता निश्का निर्लज्जाश्च भवन्ति, ततः साधु अथ तृषामसहिष्णवस्ते गवादय अतटेनादीर्धेण वाऽवतरेयुः,
दृष्ट्वा पार्योऽयं पुरुष इति कृत्वा कौतूहलेन तत्राऽऽगच्छेयुः,ताश्च
दृष्ट्वा साधारात्मपरोजयसमुत्था दोषा भवेयुः। तदीयपुलिन्दश्च विन्भट बाऽवपातं दधुः,ततः परितापनाऽऽद्युत्था सैषाऽऽरोपणा। अध वा स एवाऽऽभिर्नवो मार्गः प्रवर्नते, तत्र चापरिनुकेन
तां साधुसमीपाऽऽयातां विलोक्य ईर्ष्यानरेण प्रेरितः साधो, चा काशेन गच्चन्तो हरिताऽऽदीनां वेदनं कुर्युः, तत्र तनिष्पन्नं
पुलिन्द्याः , उभयस्य वा आशु शीघ्र बधं कुर्यात् । प्रायश्चित्तम् । एतेन वेदनपदं व्याख्यातम् । (ोवग त्ति) गर्ता, थीपुरिसअणायारे, खोभो सागारियं ति वा पहणे । तत्र प्रपतेयुः, अतीर्थे वा केनचित् कूटं स्थापितं भवेत् तेन गामित्थीपुरिसेहि वि, तच्चिय दोसा इमे अन्ने ॥२६॥ कूटेन बका विनाशमश्नुवते । एतोपि वेदनपदं व्याख्या
अथवा स पुलिन्दः पुलिन्द्या सहानाचारमाचरेत् ततः स्त्रीतम् । बदकेन वा जलमवतीर्णा मकराऽऽदिभिः कवली.
पुरुषानाचारे दृष्टे चित्तकोभो भवेत, क्षुनिते च चित्ते प्रतिगामक्रियन्ते । अन्यतीर्थनातीर्थन वा साधुनिमित्तमवतीर्णास्तु स. नाऽऽदयो दोपाः । यद्वा-स पुलिन्दस्तां प्रतिसेवितुकामः सामविरहिते अपकाये यावतः घुएटान् कुर्वन्ति तावन्ति चतु.
गारिकमिति कृत्वा तं साधु प्रहण्यात् । एते पारण्य केषु स्त्रीपुबघूनि । ( तसे य त्ति) अचित्ते अपकाये यदि द्वान्छियमनाति
रुषेषु दोषा उक्ताः । ग्रामेय कस्त्रीपुरुषेष्वपि त एव दोषाः । एते ततः षट्ल धुकं, चतुरिन्द्रिये वेदः, पश्चेन्द्रिये एकस्मिन् मूलं,
चाऽन्ये ऽधिका भवन्तिद्वयोरनवस्थाप्यम्, विषु पञ्चेन्डियेषु पाराश्चिकम् । (अहो वि त्ति ) यत्राप्कायोऽपि, सचित्तजीन्द्रियाऽऽदयश्च त्रसास्तत्र
चंकमणं निवेवण, चिटित्ता तम्मि चेवमहियं तु । द्वाच्यामप्काय त्रसविराधनाज्यां निष्पन्नं प्रायश्चित्तम् । सर्वत्रापि अत्यंते संकापद, मजण दई सतीकरणं ॥२६३ ॥ च द्वौद्रियेषु षट्सु त्रीन्द्रियेषु.."(१) चतुरिन्द्रियेषु चतुर्यु प- चङ्क्रमणं, निलेपनं वा तत्र गृहस्थः कतुकामोऽपि साधुं दृष्ट्वा ञ्चन्क्रियेषु त्रिषु पाराश्चिकम् । एते तावदारण्यकतिर्यक्समुल्या कश्चिदन्यत्र गत्वा करोति,कश्चित्तु तत्रैव तीर्थ साधुसमीपे गत्वा दोषा उक्ताः।
करोति, तथा (चिहित्तत्ति) कश्चिद् गृहस्थः साधुना सह गो. अथ प्रामयकतिर्यसमुत्थान् दोषानुपदर्शयति
ष्ठीनिमित्तं तत्रैव स्थित्वा पश्चादन्यत्र गच्छति, रवमधिकंजवेत्।
तथा दकतीरे तिष्ठति साधौ शङ्कापदं वक्ष्यमाणलवणमगागामेयकुच्चियाऽकु-च्छि या य एकेक दुघऽदुहा य।।
रिणां जायते, मज्जनं च विधीयमानं दृष्ट्वा स्मृतिकरणं भुक्तदुट्ठा जह आरमा, उगुंछियऽदुगुंडिया नेया ॥ २५ ॥ भोगिनाम, उपलक्कणत्वात् अक्तजोगिनां कौतुकमुपजायते । ते प्रामयकाम्तियंञ्चो द्विविधाः-कुत्सिता जुगुप्सिताः, अकु
अथैनामेव नियुक्तिगाथां विवृणोतिसिता अजुगुदिसताः, ते द्वयेऽपि यथा श्रारण्यकाः तथैव दोषानाश्रित्य झेया, जुगुपिसताः साधुना गर्दभाऽऽदया, अजु
अन्नत्थ व चंकम्मति, पायमणऽप्यात्थ वा वि वोसिर । गुप्सिता गवाऽऽदयः। पुनरेकैके द्विविधा:-दुष्टा अदुष्टाश्च । तत्र
कोनानी चंकमाणे, परकृलातो वि तत्थेइ ।। ३६४॥ ये जगत्सिता अजुगुप्सिता पुष्टाः ते द्वयेऽपि यथा भार- कश्चिहकतीरे चक्रमणं करिष्यामीति भुक्तभोगिनामुपलक्वण. रायकास्तथैव दोषानाश्रित्य ज्ञेयाः। ये अजुगुप्सिता अदुपा- त्वादचुक्तभोगिनां च कौतुकान्निप्रायेणाऽऽयातः साधुं दृष्ट्वा स्तेष्वपि ययासंनयं दोषा नपयुज्य वक्तव्याः ।
ततः स्थानादन्यत्र चक्रम्यते। वाशब्दात् कश्चिदन्यत्र चङ्क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org