SearchBrowseAboutContactDonate
Page Preview
Page 1121
Loading...
Download File
Download File
Page Text
________________ ( २४४२ ) अभिधानराजेन्धः । दग 1 दग - दक- न० । पानीये, ग० ३ अधि० । स्था० । प्रश्न० । श्रा० म० । दश । प्रज्ञा० नि० चू० कल्प० । वृ० अष्काये, श्रा० चू० ४ अ० । श्राव० । अष्टाशीतिमहाग्रहान्तर्गते स्वनामख्याते ग्रह, चं० प्र० २० पाहु | " दो दगा । " स्था० २ aro ३ ० | कल्प० । सु० प्र० । दगकझ सग - दककलशक-पुं० । उदकभृते भृङ्गारे, रा० । दगकुंजग- दककुम्भक-पुं० | दकघटे, रा० । दगदगर्भ पुं० [दकस्योदकर गर्माएक गर्भाः । कालान्तरे जन्नवर्षणस्य हेतुषु तत्संसूचकेषु, स्था० ४ वा० ४ ० । ( चतुर्द्धा दकगर्भाः 'उद्गगम्भ' शब्द द्वितीयनागे ७७१ पृष्ठे द्रष्टव्याः) दगा दउर्दन १० उदकप्रतिष्ठापने उदकप्रक्षेपस्था ने च । आचा० २ ० १ ० १ ० ६ उ० । दगवत-दर्दनाक पुं० [उकप्रतिष्ठापनमा त्रके, उपकरण धावनोदक प्रक्षेपस्थाने च । आचा० २ श्रु० १ यू० १ ० ६ उ० । दगम-उदक निर्णय पुं० [जवीचिकायाथ, नि०० १० उ० । दगतीर - उदकतीर - न० । उदकाऽऽकरायतो नीयते उदकं त स्मिन् ति० चू० १६ उ० । उदकोपकण्ठेो वृ० १ ० । नो कष्प निधाण या निमंचीय वा दगतीरंसि च द्वित्तए वा निसीइचए वा तुयट्टिसर वा शिद्दा इतर बापयत्राइत्तए वा असणं वा पाणं वा खाइमं वा साइमं वा आहारमाहारिचर, उच्चारं वा पाचवा खेलं बा सिंघाणं वा परिहविनए, सज्जायं वा करितर, धम्मं जागरिचर, जा वा काश्चर, कास्पा ठा बाइच ॥ १५ ॥ न कम्पनिन्यानां वा निनां वा कती उदकोषक पठे स्थातुं वा ऊर्द्धस्थितस्यासितुम्, निषत्तुं वा उपविष्टस्य स्थातुकाराम वा सुखप्रतिबोधावस्थया निद्रया शयितुम, प्रचलायितुं वा स्थितस्य स्वप्तुम्, अशनं वा पानं वा खादिमं वा स्वादिमं वाऽऽहारमाहारचितुम. उचारं वा प्रणाा परिि तुम्, स्वाध्यायं वा वाचनाऽऽदिकं कर्तुम, धर्म ध्यानलक्षणं जाग तुम धातूनामनेकार्थत्वाणं वा कासर) ध्यानम नुस्मर्तुमिति, कायोत्सर्ग वा चेष्टाऽभिनव भेदाद द्विविधकायोस्थानंस्था कर्तुमर्थः एव सूत्रार्थः ॥१६॥ अथ नितिविस्तरादगती चिह्नणाssदी, जूनमें आयाणा व बोधव्या । अभोला या तत्थ व आखाइणो दासा ॥ २५२ ॥ कती स्थानादीनि कुर्वता प्रत्येकं अघुको मात्रा खूपके वक्ष्रमाणलक्षणे वसतिं गृह्णति चतुर्लघुकाः, आतापना प्रसीमा, तामदिकता का प्राय बो कन्यापि प्रत्येकमायो दोषाः । Jain Education International अत्र दकतीरम्य प्रमाने आदेश सन्ति तानेव दर्शयतिनयों पूरे दिघे, तदिचिणमेव पुढे य अत्यंत बार-गामपइत्यीओ || २५२ ।। दगतीर नोक आह- उदकाकराद्यत्रोदकं नीयते तद्दकतीरम् । या वन्मात्र नदी पूरेणाऽऽक्रम्यते तदकतीरम् । यद्वा-यत्र स्थितै जेलं दृश्यते तद्दकतीरम् | अथवा या नद्यास्ती भवति । यदि बा-यत्र जले स्थिते जलस्थितेन शृङ्गकाऽऽदिना सिच्यते । श्रथ यावन्तं भूभागं वीचयः स्पृशन्ति । यदि वा यात्रान् प्रदेशो जलेन स्पृष्टः तदुद्दती राह यानि वदती र कृणानि प्रतिपादितानि तानि न नवन्तीति किं तु आरण्यका प्रामेयका वा पशवो मनुष्याः स्त्रियो वा जन्नार्थिन श्रागच्छन्तः साधुं यत्र स्थिति निवातकवीरमुध्यते । एतदेव सविशेषमाहू 1 सिंचीपुडा, दगतीरं होइ न पुण सम्पतं । उत्तरमा, जहिँ दडु तसंति तं तीरं ॥ २५४॥ नयनपुरतीनां सप्तानामादेशानां मध्यास्रमाणि सिनीविस्पृष्टत कृष्णानि वीरं नयन्ति तामा मेव किं तु श्रारणयका ग्रामयेका वा तिर्यग्मनुष्या जलपानाऽऽचर्थमवतरीतुमुत्तरीतुमनसो जलचरा वा यत्र स्थितं साधुं द स्पन्ति तस्यभिचारि दकतीरमुध्यते । तत्र च स्थाननिषीदनाऽऽदिकरणे दोषान् दर्शयतिअहिगरणमंतराए छेद कमान हिया से य । ग्रहण सिंचजनवर-सहा वित्तासो।। २५५॥ कती विकृतः साधीरधिकरणं वाणं प चतरा भवति तथा साथ छेदनका सुनाया उडी पानीये निपतेयुः । याम प्राचिन साधु र प्रतिनिवृत सन्तो हरिताऽऽदिच्छेदनं कुर्वते । ( ऊसास सि ) उच्चासविमुकाः निपतन्ति कायविराधना यदि वा तेषां शाखांपामुद्रासोदनं भदेव, मरणमित्यर्थः । ( श्रपहिया से इति) अनधिक्षहास्तृषामसहिष्णवस्ते श्रतीर्थ जलमवतरेयुः, साधु कश्चिदनधि सह स्तृषार्त्तः पानीयं विवेत् नया तस्थादन प्रवेग दकतीरस्य पा अनुकम्पया प्रत्यनीकतया वा कश्चिद् दृष्ट्रा सिञ्चनं कुर्यात्, जलचरखचरस्थल वरप्राणिनां च चित्रासो जवेत् । तत्राधिकरणं व्याचिख्यासुराह दश वा नियणण अनि वा वि अमरूदेव । गामाऽऽरापसूणं, जा जहिँ आरोवणा जणिया ||२९६ ॥ साधुं दृष्ट्रा आयकादिनिवर्त्तनं भवति । अभि हननं ना परस्परं तेषां भवेत् । (अनरूवणं ति ) अन्यतीर्थेन वा ते जलमवतरेयुः । तेषां च प्रामाऽऽरण्यपशूनां निवर्त्तनादौ चट्कायोपमर्दः संभवेत्। " क्काय च वसु लहुगा " इत्यादिना या यत्राऽऽरोषणा सा तत्र षष्टव्या । एष नियुक्तिगाथासमासार्थः। - For Private & Personal Use Only पपियनियत्तमा-म्मि अंतरायं च विमरणे चरिमं । www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy