SearchBrowseAboutContactDonate
Page Preview
Page 1112
Loading...
Download File
Download File
Page Text
________________ दसणपरीसह अन्निधानराजेन्दः । दंसबोहि (ग) श्रोवाइयलछोय सि, किं ना! वेतति वाससी १।१३। बुदति, ताव पेचति आदरणयाणि, तेण सो खरंटितो, नवा. लकोय । पूणो वि संबोदितो-जहा ण जन्जति तुम्हं एवं विपरिस्वयमेव च आत्मनैव च (लुक्ख त्ति) सुब् लोपाद वृक्षा रोपि. णामो, मज्झं च अणागमणकारणं सुणेसु-" संकेतदिब्वम्मा, ताः, भवतेति गम्यते। आत्मीया च "वियाई" इति देशीवचनत: विमयपसत्ताऽसमत्तकत्तचा। अणहीगणमायकज्जा.णरभवमसडागिका वानिता । याचितस्य प्रार्थितस्य प्राप्तरुपरि देवेन्यो सुह ए इति सुरा ॥२॥" पच्छा दिवं देवरूखं काऊण पडिगतो, देयमुपयाचितं, तेनैव लब्धः अवसरः दुरापत्वेनोपयाचितलअधः, स एवोपयाचितबन्धकोऽसि त्वमिति, किं गलक! तेण पुचि सणपरीसहो नाहियासिओ, पच्छा अहियासि तो;" एवं शेषसाधुनिरपि सहनीयो दर्शनपरीषहः । इहोदाहर(वेवेति वाससी) पारसनीति मागधिकाऽर्थः ।। १३० ॥ जोपदर्शकत्वात्प्रकृतिनियुक्तः कथं सूत्रस्पर्शकत्वमिति यत्क"ततो सोछगल को तेण पढिएणं तुरहको वितो,तेण धिज्जा श्चिमुच्यते । तदयुक्तम् । सूबसूचितार्थाभिधायित्वात्तस्याः, तदपण चितियं-किंपिपवायगंण पढियं, तेण पस तुण्डिको वितो, भिधानस्य नरवतः सूत्रव्याख्यानरूपत्वेन सूत्रस्पर्शकत्वादिति । ततो सो तं तवस्सिनणति-किं जगवं! एस उगनको तुभेदि किं च "कालीपावंगसंकास"(३गा०)इत्यादिना क्षुदादिभिरत्य. पढियमेत्ते चेव तुपिहको ठिो?। तेण माहुणा तस्स कहियं न्तपीडितस्याऽपि यत्परीषहणमुक्त, तत्र मन्दसत्त्वस्य कस्यचि. जदापम तुजपिया । किमजिम्मा ? | तेण भणियं-अई जाणा. दश्रद्धानात्प्तम्यक्त्वविचलितमपि संनवेदिति तदूढीकरणाथै मि। किं पुण एसो कहिहि ति । तण गगनगण पुवनवे पुरेण समं निदाणगं निहियं, तं गतूण पापहिं खमखडेति, एयम दृष्टान्तानिधानमर्थतः सूत्रस्पर्शकमिति व्यक्तमेवैतत्, न च केषां. भिमाणं । पच्छा तेण मुक्को, साहुसमीये धम्म सोऊण भत्तं चिदिहोदाहरणानां नियुक्तिकालादाक्कालभावितेत्यन्योकत्वपञ्चकक्षाएऊण देवलोगं गतो। एवं तेण सरणमिति काउं त माशङ्कनीयम् , स हि भगवांश्चतुर्दशपूर्ववित् श्रुन केवली का. मागाऽऽरामे जम्मो य पत्तिो ,तमेव असरणं जायं।" एवंवि. लत्रयविषयं वस्तु पश्यत्येवेति कथमन्यकृतत्वाऽऽशङ्केति । धोऽत्र समवतारः। “एवं तुम्हं अम्हे गया सरणं ।" इह च पूर्व उत्त.१०। मनुष्यजातेस्रसस्य स्मरणार्थमुदाहरणत्रयमिदं तु तिर्यगजाते. दंसणपरीसहविजय-दर्शनपरीषहविजय-पुं० । दर्शनपरीषदमरिति भावनीयम्। "सो तहेव तस्स आहरणगाणि घेत्तुग सिग्धं ॥ हने, पं०सं०स चैवम्-“दंसण ति" (२२)दर्शनविषयपरीषहो गंतुं समादत्तोपंथे, नवरि संजरं पासति,ममियं टिविडिक्कियं । ऽपि दर्शनमित्युक्तम्, तत्र सर्वपापस्थानेज्यो विरतः प्रकृतपोऽ. तेण सा जम्मति" नुष्ठायी निःसङ्गवाहं. तयाऽपि न धर्माधर्मफलभूतान् देवनार. कडए य ते कुंडले य ते काऽऽदीन पश्यामि ततो महोपवासाऽऽधनुष्ठायिनां प्रातिहार्यवि. अंजियक्खि ! तिलयए य ते । शेषाःप्रापुरनूवन्निति प्रज्ञापमात्रम्,श्त्येवं यद् मिथ्यादर्शनमोह. पवयणस उडाइकारिए !, नीयस्य प्रदेशोदयतः कदध्यवसायस्योत्यानं स दर्शनपरीषहास चैवं सोढव्य:-देवा मनुष्यनोकानामपेकया परमसुखिनः, न च दुहासेहि! कतोऽसि भागया? ॥१३॥ संप्रति दुःषमाऽनुभावतस्तीर्थकराऽऽदिरस्ति,ततः परमसुखाऽऽकरके च ते तव, कुएमले च ते, अजिताक्षि ! तिलकच ते स्तत्वान्मनुष्यलोके च कार्याभावात्र संप्रति मनुष्याणां दर्शनस्वया कृतः, प्रवचनस्य उड़ादकारिके !ष्टाशिक्षिते! कुतो- पथगोचरतामायान्ति । नारकास्तु निरन्तरं तीवतरवेदनाऽऽत. उस्यागतेति मागधिकाऽर्थः॥१३॥ स्वात् पूर्वकृतपुरकर्मविपाकोदयनिगमनिगमितत्वाश गमना53दर्शनपरीकाऽर्थं च साध्वीविकरणम् । सैवमुक्ता सतीदमाह- गमन शक्तिविकलाः, ततस्तेऽपि नेहाऽऽगच्छन्ति । नापि दुःषमाराईसारमवपित्ताणि, परछिदाणि पाससि । उनुभावत उसमलंहननासंभ संप्रति तारशी तपोधिशेषशअपणो विल्लभेत्ताणि, पासंतो विन पाससि ॥१४॥ क्तिरस्ति नावनोल्लासो वा, येन ज्ञामातिशयोत्पादनतस्तत्स्था। ने देवनारकाम्पश्यति; चिरन्तनपुरुषाणां तत्तमसंहननवशादुराजिकासपमात्राणि परच्छिमाणि पश्यस्यात्मनो विस्व नमा नपोविशेषाशक्तिरुत्तमा च भावना समासीव, ततः सर्व मात्राणि पश्यन्नपि न पश्यसीति लोकार्थः ॥ १४० ।। तषामुपपद्यत इति । (२२)पं० सं०५द्वार । तथासमणो सि संजनो असि, बंजयारी समलेकंचणे। दसणपायच्छित-दर्शनप्रायश्चित्त-न । प्रायश्चित्तनेदे, स्था. वेहारियवाअोय ते, जिट्ठज्ज!किं ते पमिगडे?१४ा ३०४ ('पचित्त'शने चैतव न्यास्यास्यते) भ्रमणोसि संयतोऽसि बहिर्वृत्त्या ब्रह्मचारी समलोष्टकादमणपुरिस-दर्शनपुरुष-पुं०। सम्यक्त्वयुकपुरुषे, स्था० ३ नोविहारिकवातकवते यथाऽहं वहारिक इत्यादिम्पो ज्येष्ठार्य! ठा. १०। किं ते तव पतब्राहक इति श्लोकार्थः ॥ १४१ ।। दंसपवल-दर्शनवल-पुं० । रददर्शने, प्रश्न १ संब० द्वार। "एवं तार उड़ाहितो समाणो पुणो वि गमति, नवरं पेच्छ| दर्शनवलं सर्ववेदिवचनप्रामाण्यादतीम्ब्यिाऽऽदियुक्तिगम्यपबंधाचारमितं,तस्स किर जिवट्टमायो दंडियस्सेव सवडहुत्तो गतो,तेण हत्यिखंधा ओकहित्ता बंदियो,भणिनोय-भय अहो दार्थरोचनलकणम् । स्था० १० ठा०। परमं मंगसं निमित्तंच,जं साहुअज्जमए दिट्टो भयचं!ममाणु दंसाबुक-दर्शनबुक-न- बुद्धभेदे;"दुविहा बुन्दा पत्ताातं गह्त्थं फासुयएसणिज्जं श्मं मोयगाऽऽदि संबलो घेप्पति, | जहा-जाणबुका चेव, सणबुद्धाचेव।" खा०५ ग.४. सो च्गत, भायणे मानरणगाणि खूढाणि मा दीसिद्धिति सणवोहि (ण)-दर्शनबोधिन्-पुं० । दर्शनमोहनीयक्षयोपशतण दांडिपण घसा मोडिमण पमिगहोगहितो, जाव मोयगे। माऽदिसम्पन्नशानक्षाभे, स्था० ग.४०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy