SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ (२४३५) अभिधान राजेन्द्रः । दंसणपरीसह स प्राऽऽद जिडाssसामु पासेसु, जो सुडो बाइ मारुथ्यो । तेरा मे जज्जए अंग, जायं सरओ जयं ॥ १३० ॥ मनादिगुणा माता से मे मम भज्यतेऽङ्गम, तस्य मेघो तिसंभवत्वेन वातप्रकोपादिति भावः । एवं च जातं शरणतो भयम्, धर्मार्दितानां हि शरणमयमिति श्लोकार्थः ॥१३०॥ अथवा जेण जीवति सत्ताणि, गिरोहम्मि अांतर । मेजर जाये सरणओ जयं ॥ १३१ ।। येन वातेन जीवन्ति सस्वानि, निरोधे प्रक्रमाद्वातस्य श्र अपरिमिते तेन मे ते जातं शरतो भयमिति श्लोकार्थः ॥ १३१ ॥ "तस्स वि तद्देव गेएइति । एसो वाउक्काओ गतो । इयाणि वणस्लइकाइओ पंचमो, तदेव श्रश्वाणयं कहेति जहा एगम्मि रुकखे केसि पि सडणाणं श्रवासो, तहियं पिलगाणि जायाणि, पालभासाओ यही उड़िया, रुक् ती रिं वि लग्गा, बेली अणुसारेण सप्पेण बिलग्गिऊण ते पिलगा खाश्या । पच्छा सेलगा जयंति "-- जावुच्छं पादने निरुवद्दवे । मूलाओ उडिया बी, जायं सरणतो भयं ॥ १३२ ॥ यावदुषितं सुखमुषितं पादपे निरुपषवे, इदानीं मूलादुत्थिता वल्ली, ततो वृक्षादेव तवतो भयं स चोक्तनीत्या शर णमिति जातं शरणतो भयमिति श्लोकार्थः ॥ १३२ ॥ "तस्स वि तद्देव गेइति। एस वणस्सतिकातो गतो । इयाणि स सकाओ बट्टो, तदेव अक्खायं कति जदा एगं नगरं परचकेण रोदियं तस्थ व पारिवार मागा जति बाहिर अतिरभिया पिति य बाहिरा जणा। पति पछाण विभत" 3 दिसं जयह मायंगा !, जायं सरणओ जयं । १३३ ।। अभ्यन्तरकाः नगरमध्यवर्तिनः क्षुभिताः परचक्रात्रस्ताः प्रेर यन्ति निष्काशयन्ति मा भूदनाऽऽदिक्षय एभ्यो वा भेदः, नश दो निक्रमः, ततो बाह्याश्च परचकलोका उपद्रवन्ति, नचत इति गम्यते । नगरस का पत इति अतो दिशं भजत मातङ्गाः !, यतो जातं शरणतो भयं नगरं हि भवतां शरणं तत पत्र भयमिति श्लोकार्थः ॥ १३३ ॥ , "अथवा एगत्थ नयरे सयमेव राया बोरो, पुरोहितो मंमिश्र ति, ततो दो वि विहरति । पच्छा लोभो भमयं जगति "जरथ राया सर्व चोरों, डिभो य पुरोहितो | दिसं व नागरिया जाये सराओ भयं ॥१३४॥ पत्र राजा स्वयं मुष्णाति भारश्च पुरोहिता दिशं प्रजत नागरका !, जातं शरणतो भयमिति श्लोकार्थः । १३४ । अदवा एगस्त्र धिजातीयस्ल धूया, सा य जोव्वणत्था, पडिणिज्जा, सो जातियोतं पण को घराणो, तोसे करण अतीव दुब्बलीभूओ, बंभणी पु च्छितो निब्बंधे कप कहियं । ताए भष्मतिमा अधिदं क 66 Jain Education International सयपरीसह रेसु तदा करेमि जहा केणइ पोषण संपक्षी हवति । पूर्व मणति मन्दारिपच्छा घरस्स दिज्जति, तो तब कालपक्खचउद्दसीए जक्खो एहि, मातं विमासु मा य तत्थ तुमं बज्जोयं काहिसि । तीचिमेव दीवस सरापेण उत्रियो पीओ, सो आगो पर कितपत मा प कोउपण सरावं फेरियं, नवरं पेच्छति पियरं, ताए णायंजं होतं होउ, इच्छाए भुंजामि भोए, पच्चा ताई रतिकि ताई उभ्गए सूरेन पडिवुज्छंति । पच्छा बंभणी मागद्दियं जण ति"अग्गए सूरिए, बेतियनगर व वायसे । भितीगयर य आयचे, सहि ! सुहि हु जो ण बुझइ || १३५ ।। अचिरोतके च सूर्ये, कोऽनिप्रायः १ - प्रथमोदिते रवौ, चैत्यस्तूपगते च वायसे, श्रनेनोडचे विवस्वतीत्याद, नित्तिगते चा ssतपे, अनेन चोच्चतर इति । सखि ! सुखितो, दुर्वाक्यालङ्कारे, जनो न बुध्यतेन निद्रां जहाति अनेनात्मनो दुखितत्वं कटयति सा दिविरददुःखिता रात्री न निद्रां लम्बवत ति मागधिकाऽर्थः ॥ १३५ ॥ 66 पच्छा सा तीसे धूया परिसुणित्ता पडिभणति मागहियं”तुम एव य अम्म हे ! लवे, मा हु विमाण जक्खमागयं । जक्खाइड‍ हु तायए, आ दाणि विभग्ग ताय ।। १३६ ।। स्वमेव चास्य मातः हे! त्यामन्त्री, शि. झासमये यथा- (माहुति) मेव (विमाणयति विध्याविमुखं कृथा यक्रमागतम्, पक्काऽऽहतको (हु प्ति) खलु तातकोऽन्यमिदामी बिमाय अन्वेषय तातकमिति मागधिकाऽर्थः ॥ १३६ ॥ पच्छा सा धिज्जारणी भणति "मासे कुछ घालिया, पासपणे पुलिसे य मदिए । धूप मे गेड़िए हमे, सलए अगर य मे जायए ।। १३७ ॥ "नव मासान् कुक्कौ धारिता या, प्रस्रवणं पुरीषं च मर्दितं यस्या इति गम्यते । (धूम सि) डुहिता च गम्यमानत्वात्तथा मे मम गे हको भर्ता, हृतश्चौरितोऽतो देतो, शरकमशरणकम, अपकारित्वान्मे जातमिति मागधिकाऽर्थः ॥ १३७ ॥ 6 , अदना एगेण धिज्जाश्रण तत्वायं स्वणावियं, तत्थेव पालीप देसे देउलमारामो को तत्थ तेरा जो पवत्तिश्रो, गन्ना जत्य मारिज्जति । श्रम्या कयाइ सो भिज्जातिओ मरिऊण छगलगी चेत्र आयातो, सो य घेतूं अप्पणिज्जेहिं पुतेहि तस्स चैत्र तलाए जसे मारिडं निज्जति, सोय जाईसरो णिज्जमा अप्पणिजियार भाषाए बुब्बुयति, अप्पणा चेव सोयमाणोजहा मम चेत्र पवत्तियं, एवं सो वेवमाणो साहुणा श्रतिस यणाणिणा पगेण दीसति । तेण नणियं " सयमेव क्लोबिया अध्यायायवियाई वाणिया । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy