SearchBrowseAboutContactDonate
Page Preview
Page 1080
Loading...
Download File
Download File
Page Text
________________ (१४०१) थावच्चापुत्त अभिधानराजेन्द्रः। थावच्चापुत्त जणवयविहारं विहरित्तए । अहासुहं देवाणुप्पिया!। तए णं जंणं अम्हं देवाणुप्पिया ! किंचि अमुई भवति, तं सव्वं से थावच्चापुत्ते अणगारसहस्सणं सकिं तेणं उरालेणं उ- सजपुढबीए प्रालिंपति, तो पच्छा मुछेण वारिणा पदग्गेणं पयत्तेणं पग्गहिएणं बहिया जण वयविहारं विहरइ।। क्खालिज्जर, तो त भई मुईभवद एवं खलु जीवाजतेणं कालेणं तेणं समएणं सेलगपुरे णाम एगरे होत्था। ब- लानिसेयपूयप्पाको प्रक्णिं सग्गं गच्छति । सए पं छाओ। तस्स णं सेलगपुरस्स बहिया उत्तरपुरच्छिमे दिसी- सुदंसणे सुयस्स अंतिए धम्म सोचा हातु मुपस्म अंतियं नाए सुनूमिभागे णामं उजाणे होत्था। तस्स एणं सेनगपु- सोयमूसं धम्मं गिएहेइ, गिएहेत्ता परिवापर सुपिउले रस्स सेलए णाम राया होत्या,पनमावती देवी, नए कुमारे णं असणपाणखाइमसाइमवत्ये पडिलानेमाणे भाव विहर. जुवराया। तस्स णं सेझगस्स पंथगपामोक्खाणं पंच मंति- इ । तए णं से सुए परिवायए सोगंधियाभो परीओ सया होत्या; चरबिहाए बुकीए नववेए रज्जधुरचिंतए । णिग्गच्छ, णिग्गच्छित्ता बहिया जणवयविहारं पिहरइ। यावि होत्था। तर णं यात्रश्चापूते णामं अणगारे सहस्सेणं तेणं कालेणं तेणं समएणं थावच्चापुते णामंणगारे सहअणगारेणं सकिं जेणेव सेलमपुरे जेणेव सुमिजागे स्सेणं अणगारणं सकिं पुन्वाणुपुछि घरमाणे ग्रामाणुपाम उजाणे तेणेव समोसढे । सेलए वि राया णि- गाम दूइज्जमाणे सुहं सुहेणं विहरमाणे नेणेव सोगंधिगए | धम्मो कहिओ। धम्मं सोचा जहा णं देवाणुप्पियाणं या गयरी जेणेव णीलासोए नजाणे तेणेव समोसढे । परिसा अंतिए बहवे जग्गा भोगा जाव चइत्ता हिरणं विहरति० णिग्गया । सुदंसणं वि णिग्गए थावच्चापुत्तं णाम अणगारं जाव पचइए, लहा हां नो संचाएमि पवइत्तए । तओ गं आयाहिणपयाहिणं करे, करेइना बंद, णमंसद, णअहं देवाणुप्पियाणं अंतिएपंचाययंजाब समणोवासप मंसइत्ता एवं वयासी-तुम्हाणं किंमूलए धम्मे पहात्त । जाव अभिगयजीवाजीवेजाव अप्पाणं भावेमाणे विहरति। तते णं थावच्चापुत्ते सुदंसणेणं एवं कुत्ते समाणे मुदसणं एवं पंथग्रपामोक्खाणं पंच मंतिसया समणोवासगा जाया। थाव- वयासी-सुदंसणा ! विणयमूले धम्मे पत्ते । से वि य एं चापुत्ते बहिया जणयविहारं विहरति । तेणं कालेणं विणए दुविहे पणत्ते । तं जहा-आगारविणए य, अणतेणं समएणं सोगंधिया णाम णमरी होत्था। वमओ।नी- गारविणए य । तत्थ णं जे से श्रागारविणए, से ए पंच असासोए उज्जाणे । वायो। तत्थ एं सोगंधियाए णयरीए गुब्बयाई, सत्त सिक्खावयाई, एगारस नवासगपमिमाओ। सुदंसणे णाम ण गरसेट्ठी परिवसइ, अले जाव अपरिजूए । तत्थ णं जे से अणगारविणए से णं पंच महब्बयाई पमतेणं कालेणं तेणं समएणं सुए पामं परिवा- त्ताई। सं जहा-सव्वाश्रो पाणाइवायाश्रो वेरपणं,सन्चाओ या होत्या, रिनन्धेय-जजुबेय-सामनेय-अथवणवेय- मुसावायायो वेरमणं, सव्वाश्रो अदिनादाणाश्रो चरमणं, सद्वितंतकुसने संखसमए लम्हे पंच जमपंचणियमजुत्तं सवाओ मेहुणाप्रो वेरमणं, सव्वाश्रो परिग्गहाम्रो वेरम. सोयमूलयं दसप्पयारं परिवायगधम्म दाणधम्मं च एं,सब्बाओ राईनोयणाओ वेरमा जाब मिच्छादसणससोयधम्मं च तित्याभिसेयं च आपवेमाणे पनवेमाणे धार- बायो। दमविहे पचखाणे, बारस जिक्खूपमिमाओ। हचे. रत्तवत्थपरिहियए तिदमकुंमियच्छत्तच्छमालियाअंकुस- एणं दुबिहेणं विणयमलेणं धम्मेणं प्राणुपुत्रेणं मट्ठ कपवित्तियकेसरिहत्थगए परिवायगसहस्सेणं सकिं संपरितुडे म्मपद्दीओ खवेत्ता लोयग्गपट्टाणे भवइ । तए णं थाजेणेव सोगंधिया एयरी जेणेव परिवायगावसहे तेणेब वच्चापुत्ते सुदंसणं एवं वयासी-तुब्ने णं मुदंसणा! किंमू. उवागइ, उवागच्छइत्ता परियायगाऽऽवसहंसि भंडाण. लए धम्मे परमत्ते ?। अम्हाणं देवाणुप्पिया ! सोयमूले धम्मे क्खेवणं करेइ, करेइत्ता संखसमरणं अप्पाणं भावमाणे पपत्ते जाव सग्गं गच्छति । तए णं यावच्चापुत्ते मुदंसणं एवं विहरइ । तए णं सोगंधियाए सिंघाडगबहुजणो अप्लम- बयासी-सुदंसणा!से जहानामए के पुरिसे एगं महं रुहिसास्स एवं खलु मुए परिवायए ह हन्नमागते जार रकयं वत्वं रुहिरेणं चेव धोएज्जा, तए णं सुदंमणा! तस्स विहरति । परिसा णिम्गया । सुदंसणे विणिग्गए । तए एं रुहिरकयस्स बत्यस्स रुहिरणं चेव पक्खालिज्जमाणस्स से मुए परिवायए तीसे परिसाए सुदंसणस्स य अ- अस्थि सोही, नो इणडे समढे, एवामेव मुदंसणा! तुम पि छोसिं च बहूर्ण संखाणं परिकहेइ । एवं खत्रु सुदंसणा! पाणातिवाएणं जाव पिच्छादसणसवेणं पास्थि सोही,जअम्हं सोयमूलए धम्मे पत्ते।से वि य सोए दुविहे प- हा तस्स रुहिरकयवत्थस्स रुहिरेणं चेव पक्वालिजमाणस्स पत्ते । तं जहा-दवसोए य, भावसोए य । दव्यसोए य | णस्थि सोही। मुदंसणा से जहाणामए केइ पुरिसे एगंमई रुउदएणं, मट्टियाए य । नाव सोए य दब्नहि य, मंतोह य ।। हिरकयवत्थं सजियक्खारेणं अणुलिप,अणुलिंपइचा पय ६०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy