SearchBrowseAboutContactDonate
Page Preview
Page 1079
Loading...
Download File
Download File
Page Text
________________ । (२४००) थावश्चापुत्त अभिधानराजेन्द्रः। थावच्चापुत्त रायारिहं पाहुमं गेएहति,गएिहत्ता मित्तणाइन्जाव संपरि- सद्देणं नग्धोसेमाणा उग्घोसेमाणा उग्घोसणं करेह । एवं वुमा जेणेव कएहस्स वासुदेवस्स भवणवरपमिदुवारदेसभाए खलु देवाधुपिया ! थावच्चापुत्ते संसारजयनविग्गे भीए तेणेव नवागच्चति, उवागच्छित्ता पमिहारदेसिएणं म- जम्मणजरामरणाएं इच्छति अरहो अरिहनेमिस्स अंतिए ग्गेणं जेणेव कएहे वासुदेवे तेणेव उवागच्छति,उवागच्चित्ता मुंमे भवित्ता पव्वात्तए। जो खलु देवाणुप्पिया ! राया वा करयलं वच्छवेति, वचावेत्ता तं महग्यं महरिहं रायारिहं जुवराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोपाहुमं च उवणेति, नवणेइत्ता एवं क्यासी-एवं खलु देवा- मुंबियपुरिसा माडंबियइनसेडिसेणावश्सत्यवाहे वा थावणुप्पिया ! मम एगे पुत्ते यावचापुत्ते णाम दारए इढे कंते. च्चापुत्तं पव्वयंतमणुपव्वयति, तस्स णं कराहे वासुदेवे जाव से णं संसारलवजन्विग्गे इच्छति रहओ णं अरहि. अणु नाणति, पच्छाऽऽतुरस्स विय से मित्तणाश्जोगक्खेम नेमिस्स जाव पन्चत्तए,अहं णं णिक्खमणसकारं करेमि, वट्टमाणी पमिवहति ति कटु घोसणं घोसेह० जाव घोसंति । तं इच्छामि ए देवाणुप्पिया! थावचापुत्तस्स निक्खममा- तए पं थावच्चापुत्तस्स अखुराएणं पुरिससहस्सं निक्खमणस्म छत्तमउमचायरानो वि दिमाओ । तए णं से कएहे पाभिमुहं एहायं सव्वाझंकारविनूसियं पत्तेयं पत्तेयं पुरिवासुदेवे थावच्चागाहावइणि एवं बयासी-अत्याहि तुम ससहस्सवादिधीसु सिवियासु सुरूढं समाणं मित्तपातिदेवाणुप्पिया! मुणिवुया वीसत्या, अहं णं सयपेव थाव- परिवुमं थावच्चापुत्तस्स अंतियं पानमवित्या। तए णं से चावुत्तस्स दारगस्स निफ्खमणसकारं करिस्सामि । तए णं कएहे वासुदेवे पुरिससहस्सं तिरं पाउब्भवमाणं पामइ, से कएहे वासुदेवे चाउरंगिणीए सेणाप विजयं हत्थिर- पासश्त्ता कोडुंबियपुरिसे सद्दावेति, सद्दावेत्ता एवं वयासीयणं दुरूढे समाणे जेणेव थावच्चाए गाहावतिणीए जवणे | जहा मेहस्स निक्खपणाजिसे तहेव सीयपीएहिं कलसेहि तेणेव नवागच्चइ, नवागवत्ता यावच्चापुत्तं एवं वया- एहावेति, एहावेपत्ता तए णं से थावचापुत्ते सहस्सपुमी-माणं तुम देवाणुप्पिया ! मुंडे भवित्ता पवादि, मुं- रिसेहिं सकिं सिवियाए पुरूढे समापे जाव रवेणं वारव. जाहि देवाणुप्पिया! विपुल्ने माणुस्सए कामभोगे ममं बा- ईगरि मज् मज्केणं जेणेव अरहो अरिहनेमिस्स उत्ताहुच्छायापरिग्गहिए, केरलं देवाणुपियस्स अहं नो संचा- तिउत्तं पडागाइपमार्ग पासंति, पासंतित्ता विजाहरचारण. एमि वाउकायं नवरि, सेणं गच्छमिणं निवारेत्तए,अप्लोमं जान पासेत्ता सिवियाओ पच्चोरुहंति । तए णं से कराहे वा. देवाणुप्पियाण जं किंचि वि आबाई वा पनाहं वा ज देवे थावच्चापुत्तं पुरो कट्ट जेणेव अरहा अरिहनेमी सव्वं प्पाए, तं सव्वं निवारेमि । तए पंथावच्चापुत्ते कएहेणं तं चेव बाजरणं । तए णं थावच्चा गाहावणी हंसमक्खवासुदेवणं एवं वुसे समायणे किएई वासुदेवं एवं वयासो- णेणं मसाझएणं आजरणामवालंकारं पडिच्च,हारवारिजाणं तुमं देवाणुप्पिया! ममं जीवियंतकरणं मच एज्ज धारच्छिन्नमुत्तावलिप्पगासाई अंमूणि विणिम्मुयमाणी माणं निवारेसि,जरं वा सरीररूपं विणासिणि सरीरं अ विणिम्मुयमाणी एवं वयासी-जइअव्वं जाया ! घमिअव्वं वश्यमाणिं णिवारोस, तए णं अहं तव बाहुच्छायापरि जाया! परिमिय जाया!अस्सि च णं अटेणो पमादेअ. ग्गहिए विनले माणुस्सए कामनोगे तुंजमाणे विहरामि । 5वं,जामेव दिसि पाडब्लूबा तामेव दिसिं पमिगया। तए से तए णं से काहे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समा थावच्चापुत्ते पुरिससहस्सेणं सचिसयमेव पंचमुट्टियं सोयं कणे थावच्चापुत्तं एवं वयासी-एएणं देवाणुप्पिया! रति रोति जाव पब्बइए । तए णं से थावच्चापुने अणगारे जाए कमणिजा णो खा सक्का सुबझिएणावि देवेण वा दा इरियासमिए भासासमिए एसणासमिए आयाणममत्तणवेण वा णिवारेसए, णमत्य अपणो कम्मक्खएणं । तए | णिक्खेवणासमिए उच्चारपासवणखेलजससंघाणपारिहाणं से थावचापुत्ते कराई वासुदेवं एवं वयासी-जइ णं एए वणियासमिए । तए 4 से थावच्चापुत्ते अणगारे अरिहओ दुरनिक्कमाणिज्जा णो खलु सक्काळ जाव एमत्य अपणो अरिहनेमिस्स तहारूवाणं थेराणं अंतिए सामाश्यमाइयाई कम्मक्खपणं,तं इच्छामि णं देवाणप्पिया! अम्माणमिच्छत्त चनदसपुबाई अहिज्जइ,बहूहिं० जाव चनत्यं विहरे। तए अविरइकमायमंचियस्स अप्पाणो कम्मक्खयं करेत्तए । तए णं अरिहा अरिहनेमी थावच्चापुत्तस्स अणगारस्प्स तं इन्जाण से कराहे वासुदेवे थावरचापुत्तेपणं एवं वृत्ते समाणे को. इयं अणगारसहस्सं सीसत्ताए दलयप्ति । तए णं से थावमुंबियपुरिसे सद्दावेति, सद्दावेइत्ता एवं वयासी-गच्छह च्चापुत्ते अपगारे अभया कयाई अरहं अरिघ्नेमि वंदति, तुम्हे देवाणुप्पिया!बारवईए एयरीए सिंघाडगतिगचउक्क. णसइ,णमसइत्ता एवं बयासी-इच्छामि णं भंते ! तुब्यहि चच्चर नाव महापहेसु हत्यिवंपवरगया महमा महया अम्मघुमाए समाणे सहस्सेणं अपगारेणं सछि पहिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy