SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ थंमिल ( २३७२ ) अभिधानराजेन्द्रः । सम्प्रति प्रागुक्तमेवार्थमुपदि दर्शयिषुराहतिरियपासंदे-पासोपहिँ दोहिं बहुलगा । कालगुरू वगुरुगा, दोहिं गुरु अकुकंति दुगे ॥ ४२३॥ भद्रेष्वदृतेषु तिर्यक्षु पुरुषेषु, मनुष्येषु गृहस्थेषु पाखाऐमषु चाशौचवादिषु प्रपतत्सु चत्वारो लघुकाः, द्वाभ्यां लघवः । मनुष्यखानपुंसकानां शौचवादिनामापाते चत्वारो गुरुका द्वा भ्यां गुरक तथा तपोगुरुकाः कालगुरुका। शेषेषु तु ति मनुष्यमेषु द्विक सपकाल सकपकान्तिः कचित्त गुरुका गुरु के त्येचं रूपाऽव सातव्या सा च प्राक दर्शिता । गतं शोधिद्वारम् । " इदानीमपायद्वारमाह अतरगमणे, तिहाऽऽपरणाम्ब होइ अहिगरां । परदकरण दर्द, कुसीने सेहाऽऽदिगमणं च ||४२४४॥ अमनोज्ञानामसांजोगकाम संविग्नानामितरेषां वासविना नामागमने श्रापाते सति वितथाऽऽचरणे दृश्यमाने नवति परपरमधिकरणम् । श्यमत्र भावना - आचार्याणां परस्परमन्यथा सामाचार्थ ततोऽसाि सामाचार शेने नेषा सामाचारीति परस्परमधिकरणं तु वर्तते । इतरे कुशीलाः पार्श्वस्थाऽऽदयः, ते प्रचुरण वारिणा पुतप्रकालनं कुर्वन्ति ततस्तेषां कुशलानां प्रचुरद्रवेण पुतनिकर शैककाणास आदिशब्दादशीदिमधर्मियां गमन तेषां समीपे जवति । । निगाणं पद, सेमा खघु होति ते पमिकुडा | दव अप्प कस असती, वपुरिसेसु पमिसेहो |४३५ | यत एवमापाते दोषास्तस्मान्निर्ग्रन्थानां प्रथमं स्थापिमलमनापात लोकमित्येवंरूपं शेषाणि त्रीणि खलु तेषां निधान प्रतिकुष्टानि प्रतिषिद्धानि अथ परपक्षापाले त पुरु तत्रापि पतितानियमतो चमक परिपूर्ण तथ्य म् । अन्यथा वे पानीये अलो कलुषे वा यदि वा असति-विना पानीयेन गतो भवेत् ततस्ते दृष्ट्वाऽवर्णमश्लाघां कुर्यु:, यथामचयोऽमीन के कु किं तु प्रतिषेधः क्रियते, यथा-माकोष्यमीषामशुचीनां भक्तं, पानं वा दद्यात् । एष पुरुषेषु पुरुषापाते दोषः । सम्प्रति स्त्रीनपुंसकाऽऽपाते दोषानाहआप परत वा संकाईया इति दोमा र । भिसिंगे गद्दिते उट्टाहो पमिगमणमादी ।। ४३६ ।। स्त्रीणां नपुंसकानां वाऽऽपाते आत्मनि परे, तदुभयस्मिन् शङ्काऽऽदवोदोषा नवन्ति । तत्राऽऽत्मनि साधुः शङ्काविषयः क्रियते, यथा- किमप्युदामयति परे। स्त्री, नपुंसक पापकर्मसाधुं कामयन्त इति भवस्मिन् यथाती परस्परममैथुनार्थमागती । तदेवमुक्का आदि शब्दादवर्णाऽऽदिदोषपरिग्रहः । तथाख्यापाते नपुंसकाssपाते वास साधुरामपरोभवसमुत्थेन दोषेण खिया पएमकेन वा सानं कुर्यात्तत्र केचिरागेण दृष्ट्रा गृहीतः स्यात्, ततः प्रवचनस्योड्डाहः, , तथा स उडाहित इति कृत्वा प्र तिगमनानि कुर्यात्। Jain Education International थंडिल अस्मिन्नेव चतुर्थे स्मगावात दोषानाहआमाबादी दिने, गरहियतिरिए संकपादी य । एमेव व झोप, तिरिए पनि म ।। ४३७ ।। हप्ते दृप्ततिर्यगापाते आहननाऽऽदयो दोषाः, श्रहननं शृङ्गाऽऽदिजिस्तामनस्, आदिशब्दान्मृगमनमारणाऽऽदिपरिग्रहः । गर्हितेषु तिर्यक्षु गर्हिततियं कुस्त्रीनपुंसकाऽऽपाते शङ्का मैथुने, आदिशब्दात् प्रतितापीत्यादयो दोषाः । यथाप्रापाते दोषा उक्त पथमेव संलोकेऽपि तियंग्योनिका बजयित्वा मनुष्येषु द्रष्टव्याः किमु एषां संजोके नास्ति कचिदनन्तरोदितो दोषः मनुष्याणां तु स्त्रीपुरुषनपुंसकान लोके आपाते दोष दियाः । यदि कदाचिदात्मपरोभयसमुत्था मैथुनदोषा न नवेयुः तथाऽप्यमी संभाव्यन्ते जत्य म्हे पासामो, जस्य य पर नातियग्गो ने। परिजवकामेमाणो, संकेयगदित्तको वा वि ॥ ४३८ ॥ यत्र वयममुमागच्छन्तं पश्यामो यत्र वाऽस्माकं ज्ञानियों निरन्तर संचरति विचारार्थे गच्छति, तत्रास्माकं परिभवं कामयमानो संकेतो वा समागच्छति । किं - कलुस दवे असती, पुरिसाऽऽलोए हवेति दोसा उ । पदस्थी नियता के लिए मुच्छा ।। ४३५ ॥ पानी असत विद्यमाने च पुरुषाऽऽलो के दोषाः प्रागुक्ता अवर्णाऽऽदयो भवन्ति । तथा--परमा नपुंसकाः, पण्डेषु स्त्रीषु च लोकमानेषु वैकुर्विक वा सामारिके टे भवेत् । श्यमत्र भावना नपुंसकः स्त्री वा सागारिकं स्वजावत यातिस्थूलं यदि वा कषायितम सदोषेण वैकुकिं तद्विषयामित्रापमुमापन्नादृष्ट्रा स्तं साधुमुपसर्गयेत, तस्मात् त्रयाणामपि संलोको वर्जनीयः । गतं चतुर्थ स्थण्डिलम् । अथवा. इदानीं तृतीयमापातवदसंलोकमधिकृत्य दोषानादआवसमुत्या तिरिए, पुरुसे दवस असति उङ्गादो । आयोभय इत्यी अ, आगच्छते य आसंका ||४४०|| सिगापाले आत्ममुग्धा दोषा तथा स्त्रीयां नपुंसकानां थापाले मेयो दोषानां तिरुषाणामा पाते श्रात्मन उपघातः । तथा-पुरुषे मनुष्यपुरुषाऽऽपाते वे क लुषे, असति वा प्रवचनस्योड्डाः । तथा स्त्रीषु चशब्दान्नपुंसकेषु गच्छन्तु आत्मोभयविषया श्रात्मोपग्रह परस्वीपलकणम्, आत्मपरोजयविषया श्राशङ्का । सा च प्रागेव भाविता । यात्रायदोस तइए, विश्ए संलोयतो भवे दोसा । 3 ते दो वि नत्यि पढमे, तद्दि गमणं तरिथमा मेरा ॥ ४४१॥ तृतीये स्थएिकले श्रापातदोषाः, द्वितीये च संलोकतो दोषा प्रतिवेदिताः। ते च द्वेऽपि आपातदोषाः लोकदोपाध प्रथमे स्थरिमले न सन्ति ततस्तत्र गमनं विधेयम् । तत्रेयं म यदा । तामेवाऽऽहकालकाले सन्ना, कालो तयाऍ सगमकालो । For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy