SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ (२३७१) थंमिल अनिधानराजेन्दः। थंडिल एमोवित्थिनपुंसा, दुर्गुनिअमुगुंबिया नवरं ॥२॥ तेषामेव शौचवादिनां प्राकृत पुरुषाणामापाते त एव चत्वारो तिर्यञ्चो द्विविधाः-दृप्ताः,अदृप्ताश्च । हप्ता दपंवन्तः,अदृप्ताः शा लघवा,कालगुरुकाः। कौटुम्बिकानामशौचवादिनां पुरुषाणामा पाते कानगुरुकाः,चत्वारो लघवः। तेषामेव कौटुम्बिकपुरुषाणां न्ताः। ते प्रत्यकें विविधाः-जघन्याः, नत्कृष्टाः, मध्यमाश्च । जघ. शौचवादिनामापाते चन्वारो लघवः, तपोगुरुका। दण्डिकपुरुन्या एमकाऽऽदयः, मध्यमा महिषाऽऽदया, उत्कृष्टा हस्त्यादयः। षाणामशौचवादिनामापाते तपोगुरवश्चतुलंघवः । तेषामेव शौपते किल पुरुषा उक्ताः । एवमेव स्त्रीनसका अपि वक्तव्याः, चवादिनामापाते चतुर्लघवो, द्वाज्यां गुरुकास्तपसा कालेन च। नवरं ते दप्ताः, अहप्ताश्च प्रत्यकं द्विविधा बिज्ञयाः। तद्यथा नक्तंचजुगुप्सिताः, अजुगुप्सिताश्च । जुगुप्सिता गर्दज्यादयः । इतरे “पागश्यसोयवादी-पुरिसाणं लहुग दोहि वी बहुगा। अजुगुणिलताः । उक्तमापातवत् । संलोकवद् मनुष्येवध अष्ट ते चेव य कालगुरू, तेसि चिय सोयवादीणं ॥१॥ व्यम्। ते च मनुष्यास्त्रिविधाः। तद्यथा-पुरुषाः, खियो,नपुंसका. ते शिय लहु कालगुरू, कोबीगणं असोयवादीणं । श्च । एकैके प्रत्यक त्रिविधाः-प्राकृताः,कौटुम्बिका दण्डिकाश्च । पुनरेकै द्विविधाः-शौचवादिनः, अशौचवादिनश्च । तेसि चिय ते चेव उ, तवगुरुगा सोयवादीम् ॥२॥ दंमिएँ असोयमि चिय, सोयम्मि य दोदि गुरुग चउबगा। नक्तंच एस पुरिसाण भणिो , त्थिनपुंसाण वी एवं ॥३॥" "मालोगो मणुएसुं, पुरिसित्थिनपुंसगाण बोधब्यो । (चगुरुगा जमलपया इति) यमलपदानि स्त्रीनपुंसकलकपाययकुडंविदंडिय-असोय तह सोयवादीणं" ॥१॥ णानि चतुर्गुरुकानि वक्तव्यानि। तानि चैवम्-प्राकृतस्त्रीणामशी. तत्रैव चाऽऽपातसंलोको चरमभङ्गे. द्वितीये मापातः, तृतीये वादिनीनामापाते चत्वारो गुरुकाः, द्वाभ्यां बघवः। तद्यथासलोकः । उक्ता भेदप्रभेदयुक्ता एते स्थएिमजेदाः । गतं तपसा, कालेन च । तासामेव शौचवादिनीनां चत्वारो गुरुकाः। भेदहारम्। कौटुम्बिकस्त्रीणामशौचवादिनीनामापाते कालगुरव श्चत्वारो अधुना शोधिद्वारमाह गुरुकाः । तासामेव शौचवादिनीनामापाते तपोगुरुकाश्चत्वामणुयतिरिएसु बगा, चउरो गुरुगा य दित्ततिरिएमु । रो गुरवः । एवमेव दण्मिकस्त्रीणामशौचवादिनीनामपि, शौतिरियनपुंसिस्थीमु य, मणुसित्थिनपुंसगे गुरुगा॥४२६॥ चवादिनीनां च चत्वारो गुरुकाः द्वाज्यां गुरवः-तपसा, कालेन मनुष्याणां शौचवादिनां पुरुषाणां, तिरश्चां च पुरुषाणामह. च । एवमेष नपुंसकानामप्यापाते वक्तव्यम् । अत्र च मतान्तर माह-अथवा स्त्रीणामापाते चतुर्गुरुकाः, उक्तप्रकारेण तपसा सानामापाते [गाथायां सप्तमी षष्ट्यथे] संज्ञां व्युत्सृजतः प्रायः श्चित्तं चत्वारो बघुकाः । (गुरुगा य दित्ततिरिपसुत्ति) दृप्तानां कालेन च विशेषिताः, नपुंसकानामापाते षम् लघवो यथोक्ततिरश्चामापाते चत्वारो गुरुकाः । तथा-तिर्यग्नपुंसकस्त्रीषु क्रमेण तपःकाल विशेषिताः। तियग्योनीनां नपुंसकत्रीणां हप्तानामापाते ( मासित्थिनपुं. सम्प्रति तियंगापातमधिकृत्यापिक्रान्तिमाहसगे इति) मनुष्याणां स्त्रीमपुंसकानां शौचवादिनामापाते प्र. तिरिपसु वि एवं चित्र, अमुगुंउदुगुंछदित्तऽदित्तेसु । त्यकं प्रायश्चित्तं चत्वारो गुरुकाः। अमायर लहगो, संजतिवग्गम्मि चनगुरुगा ॥४३॥ मणुयतिरियपुरिसेसुं, दोसु वि लहुगा तवेण कालेण। । एवमेवाऽनेनैव प्रकारेण तिर्यगजुगुप्सिताजुगुप्सितहप्तादृप्तध्वकामगुरू तवगुरुगा, दोहिँ गुरू अछुकंती वा ॥४३०॥ पक्रान्तिरवसेया। तद्यथा-प्राकृत पुरुषगृहीतानामहप्तानां तिमनुष्याणामशौचवादिनां पुरुषाणां, तिरश्चां सहप्तानां पुरुषा यंक्पुरुषाणामापाते चत्वारो लघवः, बायां लघुकाः, तपसा रमामापाते द्वयानामपि पृथक् पृथक् प्रायश्चित्तं चत्वारो लघु कालेन च । तेषामेव च दृप्तानां त एव चत्वारोघवः कारगुरुकाः, तपसा कालेन च लघवः। मनुष्यस्त्रीनपुंसकानामशौ. काः।कौटुम्बिकपरिगृहीतानामपि तिर्यक्पुरुषाणामहप्तानामापाचवादिनामापाते चत्वारो गुरुकाः। घाज्यां गुरुकाः । तद्यथा तेच त एव कालगुरुकाश्चत्वारो लघवः। तेषामेव हप्तानां तपोकालगुरुकाः, तपोगुरुकाः। अर्द्धपक्रान्तिर्वा अष्टव्या । सा चैष. गुरबश्चत्वारो लघुकाः दिपिमकपरिगृहीतानां तिर्थक्पुरुषापाम्-तिरश्चांदृप्तानां पुरुषाणामापाते,न (?) मनुष्याणां गृहिणांपा मरमानामापाते त एवं चत्वारो लघवः, तपोगुरुकाः । तेषामेव पण्डिनांवा पुरुषाणामशौचबादिनामापाते चत्वारो लघुकाः,ति दृप्तानामापाते चतुर्वघुकाः, द्वाभ्यां गुरवः-तपसा, कालेन च । र्यकत्रीनपुसकानामहप्तानामजुगुप्सितानां वाऽऽपाते कासगुरु तथा प्राकृतपरिगृहीतानां स्त्रीणां नपुंसकानां च तिरश्चामजुकाश्चत्वारो लघुकाः । तेषामेव तिर्यस्त्रीनपुंसकानां दृप्तानां गुप्सितानामापाते चत्वारो गुरुकाः, द्वाभ्यां लघवा-तपसा, काजुगुप्सितानां चाऽऽपाते चत्वारो गुरुल घुकाः, तपागुरवः । मनु सेन च। तेषामेव जुगुप्सितानामापाते चत्वारो गुरुकाः कालयस्त्रीनपुसकानामशौचवादिनामपि त एव तपोगुरवः, चत्वारो गुरवः । कौटुम्बिकपरिगृहीतानां तिर्यस्त्रीनपुंसकानामापातेत लघुकाः । इयमेकेषामाचार्याणां मतेना पक्रान्तिरूपदथिता। एव कालगुरुकाश्चत्वारो गुरवः । तेषामेव च जुगुप्सितानामासम्प्रति भाष्यकारोऽन्यथाऽ पक्रान्तिमाह पाते चत्वारो गुमकास्तपोगुरवः । एवमेव दरिमकपरिगृहीता नामपि तिर्यस्त्रीनपुंसकानामदृप्तानामापाते इष्टव्याः । दृप्तापागऍ को मुंवीए, दंडिऍ अस्सोयसोयवादीसु । नामापाते चत्वारो गुरुकाः, द्वाज्यां गुरवः-कालेन, तपसा च । चउगुरुगा जमनपया, अहवाचन छच्च गुरु-लहुगा ।४३१॥ उक्तास्तिर्यदवप्य पक्रान्तिः । सम्प्रति स्वपक्काऽऽपाते शोधिमाप्राकृते, कौटुम्बिके, दरिमनि च प्रत्येकमशौचवादिनि चार्मा- द-अमनोज्ञानामसांभोगिकानां सांभोगिकानां संविमानामितपक्रान्तिरवसेया। सा चैवम्-प्राकृतानामशौचवादिनां पुरुषा- रेषां वासंविग्नानामापाते प्रायश्चित्तं लघुको मासः । संयती. गामापावे चत्वारो लघुकाः, तपसा कालेन च लघवः ।। बर्गे समापतति संयतीनामापाते चत्वारो गुरुकाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy