________________
तेरासिय अभिधानराजेन्डः।
तेरासिय कथं पुनरिदं चतुश्चत्वारिंशं शतं पृच्छानां भवतीत्याह- नोजीवं याचितो यद्यसौ जीवाजीवव्यतिरिक्तं तं दास्यति नूजलजन्मणानिलनह-कालदिसाऽऽया मणो य दवाई।।
तदाऽयमस्ति, नान्यथा इत्येवमेव प्रतिज्ञातत्वात् । ततो याचना
अलतास्तत्वतः पृच्छा एवेत्यदोषः। नन्नति नवेयाई, सत्तरस गुणा इमे अन्ने ॥ २४ए० ॥
कथं पुनरेताः कुत्रिकाऽऽपणसुरस्य पृच्छाः कृताः?, इत्याशङ्कच रूवरस-गंधफासा, संखा परिमाणमहमह पुहुत्तं च ।
दिग्मात्रोपदर्शनार्थमाद्यं पृथ्वीनक्षणं भेदमधिकृत्याऽऽहसंजोगविनागपरा-परत्तबुद्धी सुहं मुक्खं ॥२६१ ।।
पुढवि त्ति देश बेई, देसो वि समाणजाइलिंगो त्ति । इच्छा दोसपयत्ता, एत्तो कम्मं तयं च पंचविहं ।
पुढवि त्ति सो अपुढविं, देहि त्ति य देइ तोयाऽऽ वह। उक्खेवणऽवक्खेवण-पसारणाऽऽकुंचणं गमणं ।श्चहश
पृथ्वीं याचितः कुत्रिकाऽऽपणसुरोटेष्टुं ददाति । पाह-अप्रस्तुत. सत्ता साममं पि य, साममविसेसया विसेसो य।
मिदम्, अन्यस्मिन्याचिते अन्यस्य प्रदानात। नैवम् । कुतः?, इत्यासमवाओ य पयत्या, छ च्छत्तीसप्पभेया य ॥२४६३॥ ह-( देसो वीत्यादि ) देशोऽपि बेष्टुलकणः (पुढवि त्ति) पृथिपगई अगारेण य, नोगारोजयनिसेहो सके । व्येव मन्तव्या, पृथिवीत्वलक्वणाया जातेः स्त्रीमिङ्गलकणस्य गुणिया ओयालसयं, पुच्छाएं पुच्छिो देवो ॥२४
लिङ्गस्य च समानत्वात् । इह यत्र पृथ्वीत्वजातिः स्त्रीलिङ्गं च ॥
वर्तते तत् पृथिवीति व्यवहर्नव्यं, यथा- रत्नप्रभाऽऽदि, तथा च इह व्यगुणकर्मसामान्यविशेषसमवायत्रक्षणाः पम् सूत्रपदा
बेष्टुः, तस्मात्पृथ्वीति । अधिवी देहीत्येवंयाचितोऽसौ देवस्तोस्तेिन षडुबूकेन कल्पिताः । तत्र द्रव्यं नवधा। कथम्?, इत्या.
याऽऽदि प्रयच्छति ॥ २४५५ ॥ ह-(भूजलेत्यादि )तूमिः, जलं, ज्यवनः, अनिलः,ननः, कालः,
नोपृथ्वीं याचितस्तहि किं ददातीत्याहदिक, आत्मा, मनश्चेत्येतानि नव व्याणि भण्यन्ते । गुणाः सप्तदश भवन्ति । तद्यथा-रूप, रसा, गन्धः, स्पर्श, संख्या, देसपमिसेहपक्खे, नोपुढविं देश सेट्ठदेसं सो। परिमाणं, महत्व, पृथक्त्वं, संयोगः, विभागः, परापरत्वे, लेहदवावेक्खो, कीरइ देसोश्यारो से ॥१६॥ बुद्धिः, सुखं, पुःखम्, इच्छा, द्वेषः, प्रयत्नश्चेति । इतः कर्म । त.
इहरा पुढवि चिय सो, लेटु व्व सपाणजाइलक्षण ओ। त्पुनः पञ्चविधम् । तद्यथा-उत्क्षेपणम, अवक्षेपणम, आकुञ्चनं,
लेहदनं ति व देसो, जई तो ले वि जूदेसो ॥ ४॥७॥ प्रसारणं, गमनमिति । सामान्यं त्रिविधम् । तद्यथा-सत्ता, सामान्यं, सामान्यविशेषचति । तत्र व्यगुण कमल कणेषु त्रिषु
नोशब्दस्य देशप्रतिषेधपके नोपृथ्वी याचितोऽनन्तरमेष पदार्थेषु सद्बुकिहेतुः सत्ता । सामान्य व्यत्वगुणत्वाऽऽदि ।
समस्त पृथ्वीत्वेनोपचरितस्य लेष्टोरेव देशं तत्खएमरूपं ददा.
त्यसौ देवः । श्राह-ननु देश निषेधपके नोपृथ्वी तद्देश एव सामान्यविशेषस्तु-पृथीस्वजनत्वकृष्णत्वनीत्वाऽऽद्यवान्तरसामान्यरूप इति । अन्ये वित्थं सामान्यस्य त्रैविध्यमुपवर्णयन्ति.
गृह्यते, यस्तु लेष्टुदेशः स पृथिवीदेशस्याऽपि देश एव, न तु अविकल्पं महासामान्यं, त्रिपदार्थहेतुसद्बुमिनूता सत्ता, सामा
पृथ्वीदेशः, तत्कथं नोपृथिवीं याचितस्तं ददाति ?, इत्याहन्यविशेषो व्यत्वाऽऽदि। महासामान्यसत्तयोचिशेषणव्यत्यय
(बेवुदब्वेत्यादि ) लेवुद्रव्यापेक्षः 'से' तस्य लेछुदेशस्य इत्यन्ये । व्यगुणकर्मपदार्थत्रयसवुछिदेतुः सामान्यम्, अवि
देशोपचारः क्रियते । इदमुक्तं भवति--लेष्टा तावदनन्तरोक्तयु. कल्पा सत्तेत्यर्थः। सामान्यविशेषस्तु व्यत्वाऽऽदिरूप एव । ३.
क्तेः सम्पूर्णपृथ्वीव्यत्वमारोपितं, ततो लेष्टुलकणपृथ्वीव्यात्य प्रसङ्गेनेति । विशेषश्चान्त्यः । समवायपदार्यश्चेति । तदेव
पेकया तद्देशस्याऽपि पृथ्वीदेशत्वमुपचर्यते, इतरथा अन्यथा मेते व्याऽऽदयः षट् पदार्थाः पत्रिंशत्प्रजेदाः-नवानां व्यायां,
पुनः परमार्थतो लेटुवत्समानजात्यादिलकणत्वादिति पूर्वोक्तसप्तदशानां गुणानां, पञ्चानां कर्मणां, त्रयाणां सामान्यानां,
हेतोः सोऽपि लेवेशः पृथिव्यव मन्तव्या । अथ पराभिप्रायमाविशेषसमवाययोश्च मीलने ट्त्रिंशद्विकल्पा भवन्तीत्यर्थः । विष्कृत्य परिहारार्थमाह-(लेख्दल ति व देसो जत्ति) यदि तु पते च सर्वे प्रकृत्या, अकारण नोकारेण, उभयनिषेधतश्चेत्येते. नो पर ! त्वं मन्यसे--योऽयं लेष्टोर्देशः स दल लेधोरेव श्चतुर्भिः प्रकारेगुणिताः सन्तो यच्चतुश्चत्वारिंश शतं पृच्छानां स्त्र एममात्र, ततः समानजातिलकणत्वेऽपि नाऽसौ पृथ्वीति । भवति तत्पृष्टः कुत्रिकाऽऽपणदेवः । इदमत्र हृदयम् नहितं शुरूं अत्र परिहारमाह-( तो लेछ वि नदेसो ति) ततस्तहि पदमिह प्रकृतिरुच्यते, तया शुद्ध पदरूपया प्रकृत्या पृधिव्या
" पुढघि त्ति देश बे देसो वि " इत्यादौ यः पूर्व लेष्टुः दयः पदार्थाः पृच्छ्यन्ते । तद्यथा-" पृथिवीं देहि " इत्यादि।
पृथ्वीत्वेनोक्तः सोऽपि जुवः पृथिव्या देश एव । ततस्त्वदतथा लुप्तस्य नञः स्थाने योऽकारस्तेन चाकारेण संयुक्तया प्रक
निप्रायेण सोऽपि पृथ्वीदलरूपत्वाद् न पृथ्वी, लेछुदेशवदित्या पृच्छा विधीयते । यथा-'अपृथिवीं देहि' इत्यादि । तथा नो
ति ।। २४५६ ॥२४ ॥ कारण संयुक्तया प्रकृत्या पृच्छा । यथा-'नोपृथ्वी देहि इत्यादि ।
___ अस्त्वेवमिति चेत् , तदयुक्तम् । कुतः ?, इत्याह.. तथा नोकाराकारलकणं यदुभयं तेन योऽसौ प्रकृत्या निषेधः तस्माच्च पृष्टः सुरः । यथा-"नोअपृथ्वीं देहि" इत्यादि । एवं ज.
देहि नुवं तो जणिए, सव्वाऽऽणेया न यावि सा सव्वा । साऽऽदिष्वपि प्रत्येकमेते प्रकृत्यकारनोकारोभयनिषेधलकणाश्च- सक्का सक्कण वि या-णेउ किमयावसेसेणं? ॥२४ ॥ त्वारः पृच्छाप्रकारा वक्तव्या इति । एतदभिप्रायवता प्रोक्तम्- | यदि लेन पृथ्वी, ततस्तहि भुवं देहीत्युक्ते सर्वाऽपि संपूर्णा (सब्वेगुणिय त्ति) आह-ननु " पृथ्वी देहि " इत्यादिका या- साऽऽने या प्रसज्यते, न च सा सर्वा शक्रेणाप्यानतुं शक्या, चना एवं कथं प्रगः प्रोच्यन्ते ?। सत्यं, किं तु 'पृथ्वीं देहि' इ. | किमुतावशेषेण कुत्रिकाऽऽपणदेवाऽऽदिमात्रण ?, इति । तहि कित्यादियाचनाद्वारेण पृथिव्याचस्तित्वमेवासी देवः पृच्छचते, मत्र तखम् ?, इति भवन्त एव कथयन्तु इति ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org