SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ (२३६४) तेरासिय अभिधानराजेन्डः। तेरासिय तीति संबन्धः-नोजीवत्वेन नेच्छतीत्यर्थः । के कमंताsप. जइसिन सत्तो सोउं, तो निग्गिएहामिणं कद्धं ॥श्चन्ए॥ नाम ? । देशम् । कथंभूतम? । जीवादन्यं जीवाद्यतिरिक्तं देशं | प्रकटार्था एवैताः, नवरम्-(बहुजणनाओऽवसिओ त्ति) नौजीवं समभिरुदनयोऽपि नेच्कृति-किं स्वव्यतिरिक्तमेव तं बहुजनस्य ज्ञातो विदितोऽवसितो मया जितः सनग्राह्यवचतस्मादिच्छतीत्यर्थः । कुत एतद्विज्ञायते?,त्याह-येन कारणेन नः सर्वस्याऽपि भविष्यति । (तो बन्लसिरिनिवपुरो त्ति)त. देशदेशिनो कर्मधारयलकणं समानाधिकरणमेव समासमा तो बलश्रीनाम्नो राकः पुरत इत्यर्थः । (नाओवणीयमग्गाणं समभिरूढनयो ब्रवीत्यच्युपगच्छति, न पुन:गमाऽऽदिरिव त- ति) नीयते संवित्ति प्राप्यते वस्त्वनेनेति न्यायः प्रस्तुतार्थत्पुरुषमित्यर्थः । समानाधिकरणसमासश्च नीलोत्पलाऽऽदीना- साधकं प्रमाणं, येनोपन्यस्तेन सतोपनीतो दौकितः प्रसङ्गेना55. मिन विशेषणविशेष्याणामनेद एव भवति । अतो कायते-जीवा गतः सकलस्यापि तस्य मार्गों येषां वे तथा, तेषां न्यायो. दनन्यरूपमेव देश नोजीवमिच्छति समनिरूढ इति, एवं कथं पनीतमार्गाणां रोहगुप्तश्रीगुप्तसूरीणामिति । तृतीयराशिः स्याद् ?, इति । तदेव समभिरूढाभिमतं समाना ततो द्वितीयदिने किमनूदित्याहधिकरणसमासं दर्शयति-(जीवे य से इत्यादि) जीवश्चासौ प्रदेशश्च जीवप्रदेशः, स एव (नोजीवो त्ति) स एव जीवादव्य बीयदिणे बेड गुरू, नरिंद ! जं मेणीऍ सन्न्यं । तिरिक्तो जोबप्रदेशो नोजीव इत्येवमिच्कृति समनिरूढनयः, न तं कुत्तियावणे स-ज्वमत्थि सवप्पतीयमियं ॥२४०६॥ पुनर्जीवदलं जीवात्पृथग्भूतं तत्खण्डं नो जीवमिच्छत्यसौ, यथा तं कुत्तियावणमुरो, नोजीवं देइ जइ न सो नत्थि । गृहकोकिसाऽऽदीनां पुच्छाऽऽदिखएम नोजीवं त्वमिच्छसीति । अह भणइ नत्यि तो न-स्थि किं व हेनप्पबंधेणं २८७ अपि च-मोजीवमिरछन्नपि समनिरूदनयो यथा त्वं तथा नो. तं मग्गिजन मुद्दे-ण सव्ववत्यूणि किं त्य कालेणं । जीवराशेर्जीवाजीवराशिद्वयानेदं नेच्छति, किं तु जीवाजीबबरुण राशिद्वयमेवेच्छति, नोजीवस्यात्रैवान्तर्भावात् । तथाऽ. श्य होन त्ति पवन्ने, नरिंदपश्चाइपरिसाहिं॥श्व ॥ न्योऽपि नैगमाऽऽदियो जीवा जीवेज्योऽधिकं किमपि मोजी- सिरिगुत्तेणं कलुगो, छम्मासा विकटिऊण वाएँ जिओ। ववस्तु नेत्येव । ततस्वदीय एवायं नूतनः कश्चिन्मार्ग इति ।। अहरण कुत्तियावण, चोयालसएण पुच्चाणं ॥२४॥ तथाऽज्युपगम्यापि सूरिराह द्वितीयदिने ब्रवीति गुरुः श्रीगुप्तसूरिः-नरेन्ड ! पृथ्वीपते ! वह इच्लर व समनिरूदो, देसं नोजीवमेगनश्यं तु । मेदिन्यां पृथिव्यां बस्किमपि सद्तं विद्यमाने वस्तु तत्स र्वमपि कुत्रिकाऽऽपणेऽस्तीति सर्वजनस्य नवतां च प्रतीतमिच्छत्तं सम्मत्तं, सवनयमयाचरोहेणं ॥२४७४।। मेवेदम् । तत्र फूनां स्वर्गपातालमर्त्यभूमीनां त्रिकं कुत्रितं जइ सम्बनयमयं, जिणमयमिच्छसि पवज्ज दो रासी। कम; तात्स्थ्यात्तवचपदेश इति कृत्वा, तत्स्थलोका अपि पयविप्पमिवत्तीए, वि मिच्चत्तं किं नु रासीसु? ॥२४॥ कुत्रिकमुच्यते, कुत्रिकमापणयति व्यवहरति यत्र दद्देइच्छतु वा समभिरूढनयस्त्वमिव जीवाद्भिन्नमपि तद्देशं नोजी सौ कुत्रिकाऽऽपणः। अथवा-धातुजीवमूल लक्षणेच्यस्त्रिभ्यो ब, तथाऽप्येकनयस्येदं मतमैकनयिक, मिथ्यात्वं चैतच्छाक्य जातं त्रिजे, सर्वमपि वस्त्वित्यर्थः। कौ पृथिव्यां त्रिजमापणयति मतवत्, इत्यतो न तत्प्रमाणीकर्तव्यम् । सम्यक्त्वं तु सर्वन व्यवहरति यत्र हट्टेऽसौ कुत्रिजाऽऽपणः, अस्मिश्व कुत्रिकायमतावरोधेन समस्तनयमतसंग्रहेणैव नवति । ततो यदि ऽऽपणे वणिजः कस्यापि मन्त्राऽऽद्याराधितः सिको व्यन्तरसर्वनवमयं जिनमतं प्रमाणमिच्छसि, तदा प्रतिपद्यस्व जीवा सुरः क्रायकजनसमीहितं सर्वमपि वस्तु कुतोऽप्यानीय सं. जीवलक्षणो द्वावेव राशी । अन्यथा-"पयमक्खरं पि एक, पि पादयति । तन्मूल्यद्रव्यं तु वणिगेव गृह्णाति । अन्ये तु बदन्तिजो न रोप सुत्तनिद्दिटुं । सेसं रोयंतो वि हु, मिच्छद्दिकी पणिग्राहिताः सुराधिष्ठिता एव ते आपणा भवन्ति । ततो मूल्या मुणेयम्बो ॥१॥" इत्यादिवचनात्पदविप्रतिपल्याऽपि मिथ्यात्व व्यमपि सव व्यन्तरसुरःस्वीकरोति। पते च कुत्रिकाऽऽपणा: मापद्यते, किमुत सकलेषु राशिषु विप्रतिपल्या तन्ननविष्य प्रतिनियतेम्वेवोजयिनीभूगुकच्छनगराऽऽदिस्थानेषु कापि कियति?, इति ॥२०॥ न्तोऽप्यासन्नित्यागमेऽभिदितम् । ततस्तस्मात् कुत्रिकाऽऽपण सुरो यदि मूल्येन याचितः सन् नोजीवं जीवाजीवव्यतिरिक्त तदेवं युक्तिभिर्गुरुणा संबोध्यमाने रोहगुप्तेऽग्रतः किं बस्तुरूपं कमपि ददाति, तदाऽसौ न नास्ति, अपि तु निर्विवा. संजातम् ?, इत्याद दमस्त्येव । अथायमेव वदति-नास्ति तद्व्यतिरिक्तः कोऽपि एवं पि जलमाणो, न पवजा सो जो तो गुरुणा । नोजीबः, तदा नास्त्येवा ऽसौ, किं तन्नास्तित्वसाधनाय युष्मकाचिंतियमय पण्डो, नासिहई मा बढुं लोगं ॥२४८॥ ज्यप्रयोजनततिकारिणा क्वेशफलेन हेतुप्रबन्धोपन्यासेन, तो णं रायसनाए, निग्गिबहामि बहुलोगपञ्चक्खं । शति । तत्तस्माद याच्यन्तां मूल्येन सर्ववस्तूनि कुत्रिकाऽऽपणसु र, किमत्र कालेन कालविलम्बेन, इत्यर्थः । एवं गुरुभिरुक्त बहुजणनाओऽवसिओ, होही अग्गेज्कपक्खो तिश्च२ बनश्रीनरेखण, प्रतिवादिना रोहगुप्तेन, सत्यपर्षदा च युक्ति- तो बलसिरिनिवपुरओ, वार्य नाअोवणीयमग्गाणं । युक्तत्वादेवं नवतु इति प्रतिपन्ने श्रीगुप्ताऽऽचार्येण पदुलूको कुणमाणाणमईया,सीसाऽऽयरियाण उम्मासा ॥४॥ रोहगुप्तः पूर्व षण्मासान्विकृष्यातिबाह्य वादे जितोनिगृहीतः। एको वि नावसिज्जइ, जाहे तो भणइ नरवई नाई। केन, इत्याह-कुत्रिकाऽऽपणे यानि वक्ष्यमाणभूजलज्वलनान चाहरणानि उदाहरणानि तद्विषयपृच्चानां चतुश्चत्वारिशन सत्तो सोउं सीयं-ति रज्जकजाणि मे भगवं॥२४॥ शतेन, प्राकृतशैल्या छन्दोबन्धाऽऽनुलोम्यावार्षत्वादत्र व्यत्ययेन गुरुणाऽभिहिम्रो भो , सुणावणत्यमियमेचियं चणिय। निर्देश इति ॥ २४८६ ॥ २४८७ ॥ २४०८ ॥ २४८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy