SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ तेनकाइय ते न गच्छन्ति । "एगे चालक्कायाश्वर पेरणेसु गच्छति, विरादि. ज्वंति य " इति ॥ पञ्चेन्द्रियतिर्यक्सूत्रे - (इपिता यत्ति) क्रिअगर अगणिकायस्थेत्यादि) अस्त्येक कः कश्चित्पञ्चेन्द्रिय तिर्यग्यो मनुष्य लोकवर्ती स तत्राग्निकायसम्भवात्तन्मध्ये न व्यतिव्रजेत् । यस्तु मनुष्य क्षेत्राद् बहिर्नासावग्नेमेध्येन व्यतिषजेत्, अग्नेरेव तत्राभावात् तदन्यो वा; तथाविधसामभ्यभावात् । (णो खसु तत्थ सत्थं कमइति) वैक्रियाऽऽदिसन्धिमति पञ्चेन्द्रियतिरश्चि नाग्न्यादिकं शस्त्रं क्रमत इति । भ० १४ श० ५ ० । ( अग्नेरुज्ज्वालकः प्रज्वालको वा महाकम्मैति कालोदायि प्रश्नेन " अराणवत्थिय " शब्दे प्रथमभागे ४४७ पृष्ठे विचारितम् ) ( २३४५) अभिधानराजेन्द्रः । अथ अङ्गारकारिकासु तेजस्काय स्थितिःइंगाल कारियाए एं भंते! गणिकाएं केवइयं कालं संचि १। गोयमा ! जहां अंतोतं, उक्कोसेणं विधि राईदियाई वित्थ वाडयाए बुकमइ, ए विणा वाउयाएणं अगणिकाए उज्जल । पुरिसे णं जंते ! अयं त्र्यकोसि पोमसंडास उहिमा वा पहिमा वा क किरिए ? | गोमा ! जावं चणं से पुरिसे अयं अयकोटुंसि यो संमास या पविदिति वा, ता चां से पुरिसेकाइमा ए० जाय पाएनाय किरिया पंचाई किरिवाहिं पुढे, जो पिणं जीवाणं सरीरेहिंतो अय चिए कोडे व्वित्तिए समासए शिव्यत्तिए इंगाला लि ण त्तिया इंगालकडिणी व्वित्तिया जंबा व्वित्तिया, ते विणं जीवा काइयाए० जान पंचईि किरियाहिं पुडा || ( इंगालकारियाए ति ) अङ्गारान् करोतीति श्रङ्गारकारिका अग्निशकटिका, तस्याम्, न केवलं तस्यामग्निकायो मवति स ) अन्योऽप्यत्र वायुकायो म्युकामति । यत्रास्तित्र वायुरिति कृत्वा । कस्मादेवमित्याद-णेत्यादि ) भ० १६ श० १ उ० । सूत्र० । नि० चू० । ( तेजस्कायस्य आहारः महार' शब्दे द्वितीयजागे ४६६ पृष्ठे उक्तः ) ( तेजस्कायस्य प्रतिसेवना ' पमिसेवणा ' शब्दे बदयते ) (ओदना किंवा इति अजीबसरीर शब्दे प्रथमभागे १५६ पृष्ठे उक्ताः ) तेजपुड - तेजःस्पृष्ट- त्रि० । तेजसा अग्निना स्पृष्टो दह्यमानः । अग्निना दह्यमाने, सूत्र० १ ० ३ अ० १३० । ठप्प-तेजःप्रथ-पुं० अग्निकुमारेन्द्रयोरग्निसिंहानिमान C वयोः पश्चिमदिग्लो कपाले, स्था० ४ ० १ ० | अग्निकुमारे. मानवयोरदिम्लोकपाले २०३०० ४० ते फास तेजःस्पर्श-०क्षणस्पर्श, भा० १०६०३ उ० । उष्णस्पर्शश्च श्रातापनाऽऽदिकाले । श्राचा० १ ० ६ अ० २ उ० । तेस्मा तेजोलेश्याखी० नियानि व्याणि, लोहितानीत्यर्थः । तत्साकियाजाता तेजोलेश्या । स्था० १ टा० । विशिष्टत पोजन्य लब्धिविशेषप्रवायां तेजज्वा तासिकायाम, विपा० ० ० ० चं० प्र० । जं० ॥ ५६८ Jain Education International - तेलेस्सा निर्ग्रन्थानामेव लब्धिविशेषस्य कारणत्रयमाहतिहिं गणेहिं समणे णिग्गंथे संखित्तवि उलतेउलेस्से जवइ । तं जहा - आयावणयाए, खंतिखमाए. पाणगेणं तवोकम्में | (तिहिमित्यादि) संहिता लघुता विपुलाऽपि विस्तीणां पि सती, अन्यथाऽऽदित्य बिम्बवद् प्रदेश स्यादिति । तेजोलेश्या तपोविति तेजस्वित्वं तेजसरीपरिणतिरूपं महाज्वालाकल्पं येन सविपुलतेजोलेश्य बतानानां शीत भिः शरीरस्य सन्तापनानां भाव आतापनता, शीताऽऽतपाऽऽदेः सममित्यर्थः । तया; क्षान्त्या क्रोधनिग्रहेण कमा मर्षणं, न त्वशक्कतयेति कान्तिक्कमा, तयाः श्रपानकेन पारणककालादन्यत्र तपः कर्मणा षष्ठाऽऽदिनेति । अभिधीयते च जगवत्याम्- "जे णं गोसालो गाए सनहाए कुम्मासपिंकियाए पगेण य वियमामरणं बणं णिक्खित्तेणं तवोकम्मेणं उ बाढाओ पगिज्झिय पणिज्यि सुराभिमुद्दे आपणभूमी माविहरु, से गं अंतो हं मासाणं संखित्तविउलते च लेस्ले जव । इति । स्था० ३ ठा० ३ उ० । 33 आत्मज्ञानमग्नस्य वाचंयमस्य तेजोलेश्या युज्यत इत्याहतेजोलेश्याविवृद्धि साधोः पर्यायतः । जाषिता भगवस्थादी, सेत्यंभूतस्य युज्यते ॥ ए ॥ टीका सुगमा । अ० २ श्रष्ट० । जे इमे अज्जत्ताए समणा णिग्गंथा विहरंति, एएणं कस तेस्तं वीईवयइ १ । गोयमा ! मासपरियाए समणे विग्गंचे वाणमंतराणं देवानं सेउलेस्सं बीईवयई। दुमासपरियाए समणे णिग्गंथे सुरिंदवज्जियाणं भवणवासीं देवाखं तेजले बीईयह एवं एए अभिलाषेण निमासपरियाए समणे णिग्गंथे असुरकुमाराणं देवाणं तेउलेस्सं बीवियड़ | चलमासपरियाए समणे णिमये गढ़गए एक्खचतारारूवाणं जोइसियाणं देवाणं तेउलेस्सं बीईवय‍ । पंचमासपरियाए समणेहिमांचे बंदिमरियाणं जोइसियाएं जोइसिरायाणं तेउलेस्सं वीईवयई । छम्मासपरियाए समणे निमांचे सोहम्मीसाणार्थ देवाणं । सतमाम परियार सकुमारमाहिंदाणं देवा अमासपरियार समलि गंचे जगतगाणां देवाणं तेलेस्स बीईवय एबमासपरियार समणे निांचे महामुकसहस्साराणं देवाणी उस्सं बीईय। दसमासपरियाए समये हिग्गंचे भावयपाणयारणऽच्चयाणं देवाएं । एक्कारसमासपरियार समणे णिग्गंये गेवेज्जगदेवाणं । वारसमासपरियाए समणे गंधे रोबवाइयाणं देवायां तेउलेस्सं बीईवग्रह | ते परं मुक्के सुक्कानिजाए जवित्ता, तम्रो पच्छा सिज्झइ० जाय अंत करे । ( जे इमे इत्यादि ) य श्मे प्रत्यक्का ( अजसार सि ) आर्यतथा पापकर्मतितया तया वा अधुनातनतया प मानकाले इत्यर्थः । ( तेउलेस्सं ति ) तेजोलेश्यां सुखासिकीं, For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy