SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ उक्काइय भूतानां स्थावराssदीनामेष आघातः, आघात देतुत्वादाघातः । हव्यवाहोऽग्निर्न संशय इत्येवमेवैतदाघात एवेति भावः । येनैवं तेन तं इव्यवाहं प्रदीपप्रतापनार्थमालोक शीतापनोदार्थ, संयताः साधवः किञ्चित्सङ्घट्टनाऽऽदिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति सूत्रार्थः ॥ ३५ ॥ यस्मादेवम् तम्हा एवं वियाणित्ता, दोसं दुग्गड़वढणं । तेडकायसमारंजं, जावजीबाईं वज्जए ।। ३६ । व्याख्या पूर्ववत् ॥ ३६ ॥ दश० ६ ० । ( २३४० ) अभिधानराजेन्द्रः । अथ तेजस्कायविधिमाहइंगा अगणि चिं, अलायं वा सजाइयं । न जिज्जा घट्टिज्जा, नो णं निव्वावर मुखी ॥ ८ ॥ अङ्गारं ज्वालारहितम्, अग्निमयः पिएमानुगतम्, श्रर्चिः बिश्नज्वालम्, भालातमुल्मुकं वा; लज्योतिः साग्निकमित्यर्थः । किमित्याह - नोत्सिञ्चेत न घट्टयेत् तत्रोञ्जनमुत्सेचनं प्रदीपाऽऽदेः, घट्टनं मिथश्चालनं, तथा नैनमग्नि निर्वापयेत् अभावमापादयेन्मुनिः साधुरिति सूत्रार्थः । दश० ८ अ० । अग्निकायस्य मध्येन नैरयिकाऽऽदय व्यतिव्रजन्तिरइयाणं भंते ! अगणिकायस्स मज्जं मज्जेणं वीईए? । गोयमा ! प्रत्येगइए वीईवएज्जा, प्रत्येगइए पो वीवएज्जा | से केलट्टेणं भंते ! एवं वृच्चड़ - अत्थेगइए बीएज्जा, अत्थे णो वीईवएज्जा ? । गोयमा ! 1 रइया दुविहा पत्ता । तं जहा - विग्गहगइ समावएणगा य, अविग्गहगसमावणगा य । तत्थ णं जे से विग्गहगइसमात्र एणए णेरइए से णं अगणिकायस्स म मज्जेणं वीईवएज्जा, से णं तत्थ क्रियाएज्जा १ । लो इण्डे समट्ठे । यो खलु तत्थ सत्यं कमइ । तत्य णं जे से अविगहग समाए रइए से णं अगणिकायस्त मज्जं मज्जेणं पो बीईएज्जा, से तेणट्ठेणं णो वीईएज्जा | असुरकुमारे णं भंते ! अगणिकायपुच्छा ? । गोयमा ! प्रत्येगए बीई एज्जा, प्रत्येगइए णो वीईवएज्जा | से केएट्टें० जाव णो वीईवएज्जा ? । गोयमा ! असुरकुमारा दुविधा पत्ता । तं जहा - विग्गहगहसाव लगाय, विग्ग गइ समावपगा य । तत्थ णं जे से विग्गहगइसमावा असुरकुमारे, से गं जहेव णेरइए० जाव कमइ, तत्य णं जे से अविग्गहगइसमावर असुरकुमारे, सें अत्थेगड़ए अगणिकायस्स मज्जं मज्जेणं बीईएज्जा, अथेगइए पो बीईएज्जा, जेणं बीईवएज्जा से पां तत्य कियाज्जा ? | णो इाडे समट्ठे । यो खलु तत्थ सत्यं कमइ । से तेण एवं० जाव यणियकुमारा एगिंदिया जहा ऐरइया । वेइंदिया णं जंते ! अगणिकायस्स मज्ऊं मज्जेणं जहा सूरकुमारे तहा बेईदिए वि. वरं जे एां बीईवएज्जा से सं Jain Education International तेनकाइय तत्थ क्रियाएज्जा ? | इंता ! क्रियाएज्जा सेसं तं चैत्र० जाव चारदिया । पंचिदियतिरिक्खजोलिए णं भंते ! अगणिकापुच्छा । गोयमा ! त्येगइए बीईवएज्जा, प्रत्येगइए पो वीएज्जा | सेकेण्डेणं नंते ! ? । गोयमा ! पंचिंदियतिरिक्खजोणिया दुविहा पत्ता । तं जहा- विग्ग ढगइसमा - वगा य, अविग्गहगइसमावागा य। विग्गह गइ समावष्य ए जदेव रइए० जाव णो खलु तत्थ सत्यं कमइ, अविगहराइसमाबछगा पंचिदियतिरिक्खजोगिया दुविहा पएत्ता । तं जहा - इलिपत्ता य, अपिढिपत्ता य । तत्य गं जे से इढिपत्ते पंचिदियतिरिक्खजोथिए णं सेणं प्रत्येगए अगणिकायस्स मज्जं मज्मेणं बीईएज्जा, अत्येगइए णो वीईएज्जा । जेणं बीईवएज्जा से णं तत्य क्रियाएजा ।। णो इणडे समट्ठे । सो खलु तत्थ सत्थं कमइ । तत्थ णं जे से प्रणिपत्ते पंचिदियतिरिक्खजोणिए, से णं प्रत्यगइए गणिकायस्स मज्जं मज्जेणं वीईवएज्जा, प्रत्येगइए णो बीजा, जे बीईएज्जा से णं तत्थ कियाएज्जा ? | हंता ! क्रियाएज्जा | से तेणट्टेणं० जाव णो किया एज्जा । एवं मणुस्से वि, वाणमंतरजोइसिवेमाणिए जहा असुरकुमारे । (नेरइयाणमित्यादि ) इह च क्वचिदेश कार्थसंग्रह गाथा दृश्यते । सा ज्ञेयम्-" नेरइय श्रगणिमज्जे, दस ठाणा तिरियपोग्गले देवे । पचयनिती उल्लंघणा य पहुंघणा चेब ॥ १ ॥ " इति । अर्थश्वास्या उद्देशकार्थावगमगम्य इति । ( णो खलु तत्थ सत्यं कमइत्ति ) विग्रहगतिसमापन्नो हि कार्मणशरीरत्वेन सूक्ष्मः, सूक्ष्मत्वाश्च तत्र शस्त्रमग्न्यादिकं न क्रामति । ( तस्य णं जे से इत्यादि ) अविग्रहगतिसमापन्न उत्पत्ति क्षेत्रोपपन्नोऽनिधीयते, न तु ऋजुगति समापन्नः, तस्येह प्रकरणेऽनधिकृतत्वात् । स चाग्निकायस्य मध्येन व्यतिव्रजति, नारकक्षेत्रे बादराग्निकायस्याभावान्मनुष्यक्षेत्र एव तद्भावात् । पश्च्चोत्तराध्ययनाऽऽदिषु श्रूयते -"हुयासणे जयंत म्मि, दनुपुण्वो अणेगसो । ” इत्यादि । त दग्निसदृश व्यान्तरापेक्षयाऽवसेयम् । संजवन्ति च तथाविधशक्तिमन्ति प्रव्याणि तेजोलेश्याव्यवदिति । श्रसुरकुमारसूत्रे विग्रहगतिको नारकवत्, अविग्रहगतिकस्तु को ऽध्यग्नेर्मध्येन व्यतिव्रजेत् यो मनुष्य लोकमागच्छति, यस्तु न तत्रागच्छत्यसौ न व्यतिव्रजेत्, व्यतिव्रजन्नपि च न ध्यायते वा, ध्यायतेऽतो न खलु तत्र शस्त्रं क्रमते, सूक्ष्मत्वाद्वै क्रियशरीरस्य, शीघ्रत्वाच्च ततेरिति । (एगिदिया जहा नेरश्य त्ति) कथम?, यतो विग्रहे तेऽप्यग्निमध्येन व्यतिव्रजन्ति, सुक्ष्मत्वान्न दान्ते च श्रविग्रहगतिसमापन्नकाश्च तेऽपि नाग्नेर्मध्येन व्यतिव्रजन्ति, स्थावरत्वात् यच्च तेजोवायूनां गतित्रसतयाऽग्निमध्येन प्रतिव्रजनं दृश्यते, तदिह न विवचितमिति संभाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात् । स्थावरत्वे ह्यस्ति कथञ्चित्तेषां गत्यन्नावो, यंदपेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृतव्यपदेशस्य निर्निबन्धनता स्यास. था । यद्वा-द्वयादिपारतन्त्र्येण पृथिव्यादीनामग्निमभ्येन व्यति जनं दृश्यते, तदपि न विवचितम्, स्वातन्त्र्यकृतस्यैव तस्य वि वक्कणात्। चूर्णिकारः पुनरेवमाह - "एगिंदियाणं गई नत्थि ति । " For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy