SearchBrowseAboutContactDonate
Page Preview
Page 1022
Loading...
Download File
Download File
Page Text
________________ तेइच्चिय तेलिय-चैकित्स्यिक ०ि येथे ०१७० | ॥ तेल-तेजोद्योत सूत्र०२५०१० उष्ण रूपे, सूत्र० १ ० १ ० १ उ० । पक्तृगुणे, सूत्र० १ ० १ श्र० १ उ० । श्रग्निकुमारेन्द्र योरग्निसिहाग्निमानवयोः पूर्वदिग्लोकपाले, पुं० । स्था० ४ ० १ उ० । ज० ॥ ते कंत - तेजस्कान्त पुं० । श्रग्निकुमारेन्द्रयोरग्निसिंदाग्निमानवयोरुत्तरदिग्लो कपाले, स्था० ४ ० १ ० ॥ भ० । -- उक्काय - तेसस्कायिक- पुं० । तेजो बहिः, तदेव कायः शरीरं येषां तेजकायाः तेजस्काया एव स्वार्थिप्रत्य तेजस्कायिकाः। जी०१ प्रति० प्रा० एकेन्द्रियजीवनेदे, दश० । अथ तेजसो जीवत्यसिकिमाह ते चित्तनमखाया अगजीबा पुढो सत्ता प्रत्य सत्यपरिणरण || ३ ॥ 1 सारमकोग्निः माहारेण वृद्धिदर्श बालकच दश० ४ सात्मकमादारोपादानात् विशेष द्विकारदर्शनाच्च पुरुषवत्। श्राच" अपरप्पेरियतिरिया नियमिपदिश्यमण निलोगो व अनलो आहाराम्रो विद्धि. विगारोभाओ " ॥ १ ॥ इति । स्था० १ ठा० । सूत्र० । व्य० । विशे० । (२३४३) अभिधानराजेन्द्रः | " सम्प्रति तेजस्कायिकानाहसे किं तं काय ? तेजकाइया दुबिदा पत्ता तं जहासुहुमते काइया य, बादरत उक्काश्या य से किं तं मुहुमते - काइया है। सुहुतेकाइया दुबिहा पणा तं जहा प तगाय, अपज्जत्तगा य । सेत्तं सुदुमतेनकाइया । से किं बादराया है। बादरवेजकाइया प्रमापएएचा से जड़ा इंगाले, जाला, मुम्मुरे, अर्थी, अलार, सु गणी, उक्का, विज्जु, असणी, णिग्घाए, संघारिससमुट्ठिए, सूरकंतमणिणिस्सिए ने पावले वहप्पारा, ते समासो दुविधा पणता तं जहा पञ्जलगाय, अपज्जतगा य । तत्यथं जे ते अपज्जत्तगा, वेणं असंपत्ता । तत्य णं जे ते पज्जतगा एएासे वद्यादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सऽगसो विहाणाई संखिज्जाई जोणिप्पमुहस्यसहस्साई पज्जचगावस्थाए अपाचगावकमंति, जत्य एगो तत्थ यिमा असंखेज्जा | सेत्तं बादरकाया, काया। I Jain Education International ( से किं तमित्यादि) सुगमं नरमहारो विगतधूमः ज्वाला जाज्वल्यमानः खादिराऽऽदिज्वालाऽनल सम्बका दीपशिखेत्यन्ये । मुमुंरः फुम्फुकाऽऽदौ जस्ममिश्रिताग्निकणरूपः, अनाप्रतिबद्धा ज्याना आसातमुल्मुकं शुरूानिया पिएको काली, विदुरप्रतीता, अनिराका पत निमयः कला निघतो क्रियाशनिप्रपात स स्थित रामधनसमुद्भूतः सूर्यकान्तमशिनिस्मृतः सूर्यकिरणसम्पर्क सूर्यकान्तमः समुपजायते, ( जे यावले तपगारा इति ) चेऽपि चान्ये तथाप्र तेलकाइय कारा एवंप्रकारास्तेजस्कायिकाः, तेऽपि बादरतेजस्कायिसमासतो इत्यादि प्राग्वत् नवमपि सङ्गवानि पोनप्रमुखाणि शतसहखाणि सप्त वेदितव्यानि । प्रज्ञा० १ पद । अथ तेजस्काधिक विपादक उद्देशका सारज्यते तस्य योपक्रमादीनि चत्वानुयोगद्वाराणि बाप्यानि तावद्यायामन निज उद्देशक इति नाम तत्र तेजसो निवाऽऽदीनि द्वाराणि वाच्यानि अत्र च पृथिवीविकल्पतुल्यत्वात् केषादितिदेशो काराणामपरेषां तदित्वाद अपोद्धार इत्येतद् द्वयमुररीकृत्य नियुक्तिकृद् गाथामाहतेस्स विदाराई, ताई जाई हवंत पुढवी | नाणचं तु रिहाणे, परिमाप जोगसत्येव ।। ११६ ॥ (द) तेजसनेरपि द्वारा निपानि यानि पृथिन्याः समधिगमेनिहितानि साम्येानि अप वाद दर्शयितुमाह- नानात्वं भेदो विधानपरिमाणोपजोगशपुरवधारणे। विधानाऽऽदिश्येव व नानात्वं नान्यत्रेति । दारपरिग्रहः ॥ ११६ ॥ यथाप्रतिज्ञानिर्वहणार्थमादिद्वारव्याधिव्यालवाऽऽह विहाय तेजजीवा, सुहुमा तह बायरा य लोगम्मि । सुदुमा य सव्वलोए, पंचैव य वायर विहाणा ॥११७॥ ( डुविदेत्यादि ) स्पष्टा ॥ ११७ ॥ बादरपञ्चभेदप्रतिपादनायाऽऽहइंगास अगणि अभी, जाला वह मुम्मुरे य बोध । वायरवाया पंचवाभिया एए ॥। ११० ।। ( इंगालेत्यादि ) दग्धेन्धनो विगतधूमज्वालोऽङ्गारः- इन्धनस्थः घोषक्रियाविशिष्टरूपः तासमुत्थितः सु मणितादेरुपधानि प्रतिको विशेष ज्याला त्रिमूलाकारप्रतिबद्धा प्रविराणानुविद्धं जन्य मुर्मुरः । पते बादरा श्रनिभेदाः पञ्च जवन्तीति । एते च बादरायः स्वस्थानाङ्गीकरण मनुष्यतृतीयेषु द्वीपसमुच्य व्याध पञ्चदशसु कर्मभूमिषु व्याघाते सति विदे घु, नान्यत्र, उपपाताङ्गीकरणेन लोकासंख्येयभागवर्त्तिनः । तथा चागमः"उनवारणं बोस उकवा " अस्थायमर्थः तृतीयद्वीपसमुद्रवाह पूर्वापरदक्षिणतर स्वयम्भूरमणपर्यन्ताऽऽयते ऊर्द्धाधोलोकप्रमाणे कपाटे तयोः प्रविष्टा बादग्निपद्यमानास्तदुपपदेशं लभन्ते । तथा(तिरियलोयतट्टे यत्ति ) तिर्यग्लोकस्थालके च व्यवस्थितो बादराग्निषूत्पद्यमानो बादराग्निव्यपदेशजागू भवति ॥ श्रन्ये तु व्याचकृते तयोस्तिष्ठतीति तत्स्थः, तिर्यग्नोकश्चासौ तत्स्थ 1 - तिर्यग्योदयः तत्र स्थित दिरामध्य पदेशनासादयति । अस्मिश्च व्याख्याने कपादान्तर्गत एव गृह्यते, स च द्वयोरूर्द्धकपाटयेोरित्यनेनैवोपात्त इति तदूश्याख्यानाभिप्रायं न विद्मः । कपाटस्थापना चेयम्-समुद्घातेन सर्वच पृथिव्यादयो मारणाविसमुद्घातेन समग्रता बादग्निन्पद्यमानास्तद्यपदेशनाजा सर्वोक व्यापिनो जवन्ति । यत्र च बादशः पर्याप्तकास्तत्रैव बादरा पर्यासकाः सनिया तेषामुत्पद्यमानत्वात् । तदेवं सूक्ष्मा वाप यतका पर्याप्तकभेदेन प्रत्येकं द्विधा जवन्ति । एते च वर्णगन्ध For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy