SearchBrowseAboutContactDonate
Page Preview
Page 1021
Loading...
Download File
Download File
Page Text
________________ (२३४२) तेश्रा अनिधानराजेन्दः। तेच्छ तेया-सेजस्-स्त्री० । त्रयोदश्याम्, जं.७ वक। (से कि तमित्यादि) अथ के ते त्रीन्जियाः। सरिराह-त्रीन्छितेशंदिय-वीडिय-पुं० । त्रीणि स्पर्शनरसनघ्राणरूपाणि इन्द्रि- या अनेकविधा प्राप्ताः । तद्यथा-(ओ जहा पम्पवणाए) याणि येषां ते त्रीन्द्रियाः। कर्म० ४ कर्म० । जी० । युकामत्कुण. भेदो यथा प्रज्ञापनायां तथा वक्तव्यः। स चैवम्-"नवाश्या, रो हिणिया, कुंथू,पिपीलिया,उद्देसगा, उद्देहिया,उक्कलिया,उप्पाया, गर्द मेन्छगोपकुन्थुमकोटपिपीटिकोपदेहिकाकर्षासास्थिकत्रपु-- सबोजकतुस्थरूकाऽऽदिषु, पं० सं०१ द्वार । उत्त० । प्राब। उप्पमा, तणहारा, कटुहारा, पत्तहारा, मालुंया, तणबेटका, प. बेटका, पुष्फबेटया, फाबेटया, बीयबेटया, तेबुमिजिया,तनमा०म० । ___ सम्प्रति त्रीन्जियसंसारसमापन्नजीवप्रज्ञापनाऽर्थमाह समिजिया, कप्पासटिर्मिजिया,हिडिया, झिल्लिया, किंगिरा,किंसे किं तं तेईदियसंसारसमावनजीवपार्वणा । तेइंदिय गिरडा, बाहुया, लहुया, मुरुगा, सोवस्थिया, सुयबेटा, इंदका श्या, इंदगोवया, तुरतुंगवा, कोत्थलवाहगा, जूया, हालाहला, संसारसमावनजीवपालवणा प्रणेगविहा पसत्ता । तं जहा पिसुया, सतवाश्या, गोम्दी, हथिसोंडा।" इति । एते च केनवाइया, रोहिणिया, कुंथ, पिपीलिया,उद्देसगा, उद्देहिया, | बिदतिप्रतीताः,केचिद्देशविशेषतोऽवगन्तव्याः। नबरम्-(गोम्ही उक्कलिया, उपाया, उप्पमा, तणहारा, कहहारा, पत्तहारा, काहसियाली जे यावो तहप्पगारा इति) येऽपिचान्ये तथाप्र. मालुंया,तणबिंटिया, पत्तबिंटिया, पुष्फबिंटिया, फलबिटिया, कारा एवंप्रकारास्ते सर्वे त्रीन्द्रिया ज्ञातव्याः। (ते समासतो इ. त्यादि) समस्तमपि सूत्रं द्वान्छियवत्परिजावनीय,नवरमबगाहबीयविटिया, तेंवुरुमिंजिया, तउसमिजिया, कप्पासहिमिजि नाद्वारे उत्कर्पतो अवगाहना त्रीणि गव्यूतानि, शन्छियद्वारे त्रीया, हिल्लिया, फिस्सिया, किंगिरा, मिगिरिमा, बाइया, णि इन्द्रियाणि, स्थितिजघन्येनान्तर्मुहूर्तमुत्कर्षत एकोनपञ्चा. बहुया,मुरुगा,सोवत्यिया,सुयबेटा,इंदकाइया, इंदगोवया,तु- शद् रात्रिन्दिवानि। शेष तथैवाउपसंहारमाह-(सेत्तं तेइंदिया) रतुंवगा,कोत्यन्नवाहगा,जया,हालाहला, पिसुया, सतवाइया, उक्तास्त्रीन्द्रियाः। जी०१ प्रति०। गोम्ही,कमसियालिया (हस्थिसोमा), जे यावझे तहप्पगारा श्रीन्द्रियवक्तव्यतामाहसब्बे ते समुच्बिमणपुंसगा । ते समासो ऽविहा पत्ता। तेइंदिया न जे जीवा, सुविहा ते पकिनिया। तं जहा-पजत्तगा य, अपज्जत्तगा या एएसिणं एवमाइ. पजत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥ १३७ ॥ याणं तेइंदियाएं पन्जत्ताऽपज्जत्ताणं अह जाइकुझकोडिजो- कुंथ पिवीलिया दंसा, नक्कुखुद्देहिया तहा। णिप्पमुहसयसहस्सा हवंतीति मक्खाय । सत्तं तेइंदियसं तणहार कट्टहारा य, माबुंगा पत्तहारगा ॥१३॥ सारसमावनजीवपएणवणा॥ कप्पासहिमिंजा य, तिंदुगा तउसमिजगा । (से किं तमित्यादि) अथ का सा त्रीन्द्रियसंसारसमापन्न- सतावरी य गुम्मी य, बोधन्या इंदकाश्या ॥ १३ ॥ जीवप्रकापना ?। भगवानाह-श्रीन्द्रियसंसारसमापन्नजीवप्रका इंदगोवगमाईया-ऐगहा एवमाइया । पना अनेकविधा प्राप्ता। तानेव तद्ययेन्यादिनोपदर्शयति । एते च औपचयिकप्रनतयस्त्रीम्भिया देशविशेषतो लोकतश्वावग लोगेगदेसे ते सव्वे, न सम्वत्थ वियाहिया ॥२४॥ स्तव्याः। नवरं (गोम्ही कमसियालिया जे यावन्ने तहष्यगारा) संतई पप्प नाईया, अपज्नवसिया वि य । येऽपि चान्ये तथाप्रकारास्ते सर्षे त्रीकिया ज्ञातव्या इति शेषः। ठिई पमुञ्च साईया, सपज्जवसिया वि य ॥ १४१ ।। (ते सब्वे संमुच्छिमनपुंसगा) इत्यादि पूर्ववत् । ( पतसि - एनवमहारत्ता, उक्कोसेण वियाहिया। मित्यादि) एतेषां त्रीन्द्रियाणामेवमादिकानामपिचयिकप्रभृ: तीनां पर्याप्ताऽपर्याप्तानां सर्वसमस्यया अष्टौ जातिकुलकोटीनां तेइंदिमाउगिई, अंतोमुडुत्तं जहसिया ॥ १५ ॥ योनिप्रमुखाणि योनिप्रवाहाणि शतसहस्राणि भवन्ति, अष्टौ कु संखेजकालमुक्कोसं, अंतोमुहुत्तं जहएणगं । कोटिलका भवन्तीति जावः । इत्याझ्यातं तीर्थरुद्भिः। उप- तेइंदियकायलिई, तं कायं तु अमुंचओ ॥१४३ ॥ संहारमाह-(सेत्समित्यादि)तदेवमुक्ता त्रीन्द्रियसंसारसमा मयंतकालमुकोसं, अंतोमुहुत्तं जहएणायं । पाजीवप्रज्ञापना। प्रका० १ पद । जी०। स्था०। तेइंदियजीवाणं, अंतोमुहुत्तं महनिया ॥ १४॥ अथ त्रीन्डियानाहसे किं तं तेइंदिया। तेइंदिया अलेगविहा परमत्ता । एएसि वरुणो चेत्र, गंधओरसफासो । तं जहा-नेओ जहा पएणवणाए । उवइया, रोहि संगणदेसो वावि, विहाणाई सहस्ससो॥१४५॥ णिया, हथिसोमा, जे यावले तहप्पगारा, ते समा- एतदपि पूर्ववन्नवरं त्रीन्द्रियोश्चारणं विशेषः, तथा कुन्धसतो दुविहा परमत्ता । तं जहा-पज्जत्ता य, अपज्जताय। वोऽनुद्धरिप्रभृतयः, पिपीलिकाः कीटिकाः, गुम्मी शतपदी । एवमन्येऽपि यथासंप्रदाय वाच्याः। एकोनपञ्चाशदहोरात्रातहेव जहा बेइंदियाणं, णवरं सरीरोगाहणा, उक्कोसेणं ति एयायुःस्थितिरिति । उत्त० ३६ अ० ।पि। मो०।भ.। (त्रीनि गाउयाई ठिती, जहलेणं अंतोमुहत्तं, उक्कोसेणं एगूण-| न्द्रियाणां परिभोगः 'परिभोग' शब्दे वक्ष्यते) परमराईदियाणं, सेसं तहेव गतिया दुआगतिभा परित्ता | चैकित्स्य-न । चिकित्साया नावश्धैकित्स्यम् । व्याधि. असंखेजा पम्मत्ता । सेत्तं तेदिया। प्रतिक्रियारूपे, दश० ३ ०। प्राचा०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy