SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ (१४१३) जयण अनिधानराजेन्दः। जयया अनयं चिट्ठमाणो य, पाणयाइँ हिंसइ । धरणरूपायां कृत्स्नायां संयमक्रियायाम, महा०२० । उपयुबंधई पावयं कम्म, तं से हॉइ कडुयं फलं ॥२॥ क्तस्य युगमात्रष्टत्वे च । प्राचा०२ ० ३ ०१.०। यतना च चतुर्विधा तथाहिअजयं आसमाणो अ, पाणनूयाइँ हिंसा । दन्बो खित्तमो चेब, कालो जावो तहा । बंधई पावयं कम्म, तं से हॉइ कमुभं फलं ॥३॥ जयणा चनबिहा वुत्ता, तं मे कित्तयतो मुण ॥६ir अजयं सयमाणो अ, पाणभूयाउँ हिंसा । बंधई पावयं कम्म, तं से हॉई कायं फलं ॥४॥ दब्बो चक्रवसा पेहे, जुगमित्तं च खित्तभो। अजयं मुंजमाणो अ, पाणभूपाइँ हिंमा। कालो जाव रीएज्जा, नवनत्ते यजावो ॥७॥ बंधई पावयं कम्म, तं से हॉइ कमुभं फलं ।। ५॥ यतमतिवारं बुभूधुराह-"दबो " इत्यादि । सुगममेव, नवरं तामिति चतुर्विधयतनां मे कीर्तयतः सम्यक् प्ररूपाऽभिधानद्वाअजयं जासमाणो अ, पाणया हिंसा । रेण संशब्दयतः शूरवाकर्णय शिष्येति गम्यते। यथा प्रतिकातबंधई पावयं कम्म, तं से हॉइ कडुआं फलं ॥६॥ मेवाह-द्रष्यत इति। जीवादिकं अव्यमाश्रित्ययं यतना, यशकुप्रयतं चरनयतमनुपदेशनासुत्राशया इति । क्रियाविशेषणमे यांचा प्रेक्तावलोकयेत्, प्रक्रमाज्जीवादिकं रून्यमवलोक्य तत,चरन् गच्छन् । तुरंवकारार्थः। प्रयतमेव चरन र्यासमिति चासंयमात्मविराधनापरिहारेण गच्छेदिति भावः। युगमानंच मुलष्य न त्वन्यथा,किमित्याह-प्राणिभूतानि हिनस्तिा प्राणिनो | चतुर्हस्तप्रमाण प्रस्तावात् केत्र प्रेक्षत,श्य क्षेत्रतो यतना। कालबीजियादयः, जूतान्येकेन्द्रियाः तानि हिनस्ति, प्रमादानानी तो यतना यावत (रीपज्जति) रीयते यावन्तं कासं पर्यटन्ति गाभ्यां व्यापादयतीति भावः । तानि च हिंसन बनाति पापं सावत् काखमनिगम्यते उपयुक्तश्च । भावतो दवावधानो यत् .कर्म अकुशलपरिणामावादत्ते क्लिष्टं ज्ञानावरणीयादि, तत् (स) रीयते, इयं भावमङ्गी कृत्य यतना । उत्त० २४०। मुनिना हि भवति कटुकफलम, तत् पापं कर्म से' तस्यायतचारिणो। इचासोच्वासावपि यतनया कार्यों । तदेवाह-"प्ति सोचून भवति । कटुकमित्यनुस्वारोशाक्काणिकः । अशुभफसं भव. उस्सासं, नीसासं बांऽणुजाणिणं तमवि जयणाप न सम्बडा ति मोहादिहेतुतया विपाकदारुणमित्यर्थः ॥१॥ एवमयतं तिः अजयणाप ऊससंतस्स को धम्मो को तबो" महा०६ म०। छन् ऊर्चस्यानासमाहितो हस्तपादादि विक्विपन शेषं पूर्व श्रावकेणापि यतनया प्रवर्तितव्यमित्याह-यतनां विना प्रवृत्तीच बत् ॥ एवमयतम् आसीनो निषयतया अनुपयुक्तः सन् मा सर्वत्रानर्थदराम एव,अतःसयतनया सर्वव्यापारेषु सर्वशक्रया कुश्चनादिमावेन, शेषं पूर्ववत् ॥ ३॥ एवमयतं स्वपनसमाहि श्रावकेण यतनायां यतनीयम घ०२ अधिक जिन नबनकरणेतो दिवा प्रकामशय्यादिना, शेषं पूर्ववत् ॥ ४ ॥ एवमयतं ऽपि यतना विध्यामेवेत्याह-यतनाऽपि जिनभवनकरणविध्यशुजानो निष्प्रयोजनं प्रणीतं काकशुगालभक्तिादिना, शेषं अमेव प्रयतनावतो हि कुशक्रियासु प्रवर्तमानस्यापि प्रनृतपूर्ववत् ॥५॥ एवमयतं भाषमाणो गृहस्वनाषया निष्ठरमन्तर सस्वसंधातसंभवेन कुशलाशयात्सम्यग धर्मो न भवति यत:भाषादिना, शेषं पूर्ववत् ॥ ६॥ " यतं बिना धर्मविधावपीद कहं चरे कह चिढे, कहमासे कहं सए । प्रवर्तमानोऽसुमतां विघातम् । करोति यस्माच ततो विधेयो, - कई लुजंता जातो, पावं कम्मं न बंध॥ ७॥ धर्मात्मना सर्वपदेषु यः॥१॥दर्श०१ तत्व। प्रवाह-ययेवं पापकर्मबन्धस्ततः “कहं चरे" इत्यादि । कथं उक्तं च सैद्धान्तिक:केन प्रकारेण चरेत् । कथं तिष्ठत् कथमासीस? कथं स्वपेत। "जयणेह धम्मजणणी, जयणा धम्मस्स पालणीचेव । कथं भुखानः । कथं भाषमाणः। पापं कर्म न बभ्राति इति ॥७॥ जयं चरे जयं चिढे, जयमासे जयं सए । तवबुटिकरी जयणा, एगंतसुहावहा जयणा ॥ ५० ॥ जयं मुंजता भासतो, पावं कर्म न बंध ॥ ७॥ यतनेह धर्मजननी ततः प्रसूतेः, यतना धर्मस्य पासनी चैव प्रसूतरकणात । तपोवृतिकारिणी यतमा इत्थं तच्छुके, एकाभाचार्य आह-"जय चरे" इत्यादि । यतं चरेत् । सूत्रोप म्तसुखावहा सर्वतो व्यादिति गाथार्थः ॥५०॥ देशेनेर्यासमितः । यतं तिष्ठेत समाहितो हस्तपादाद्यविकेपेण, यतमासीत. उपयुक्त पाकुडबनायकरणेन, यतं स्वपेत जयणाए वट्टमाणो, जीवो सम्पत्तनाणचरणाणं। .. समाहितो रात्री प्रकामशरयादिपरिहारेण, यतं नुज्जानः स. सदावोहासेवण-भावेणाराहगो भणियो ।। ५१॥ प्रयोजनमप्रणीतं प्रतरसिंहभक्षितादिना, एवं यतं नाषमाणः यतनायां वर्तमानो जीवः परमार्थे सम्यक्त्वज्ञानवरणानां साधुभाषया मृऽ कालप्राप्तं च । पापं कर्म क्लियमकशनानुबन्धि प्रयाणामपि श्रद्धावोधासेवनाभावेन देतुनाऽऽराधको भणितकानावरणीयादि नबध्नाति नाइत्ते। निराश्रयत्वात् विहितानु- स्तथा प्रवृत्तेसिंत गाथार्थः ।। ५१ ॥ ठानपरत्वादिति ॥८। दश ४ श्रा एसा य हो णियमा, न यहियदोसणिवारिणी जेण । जवणा-यतना-स्त्री० । यत्ने, नि० चू० ११० । स्वशक्त्या नेण पवित्तिपहाणा, विएणेया बुष्मितेणं ॥५॥ अकल्पपरिहारे, प्रा०चू०६अ। पृथिव्यादिध्यारम्भपरिहार- एषा न जवति नियमात येनाधिकदोषनिवारणी इयम नानुबन्धे. करें यत्ने, दश०४० । अपादानां शीलासहस्राणां संप- नातेन प्रवृत्तिप्रधाना तत्वत्तो बियाबुकिमता सत्वेन || नाम अखरिमताविराधितानां यावज्जीवमहर्निशमनसमय सा इह परिणयजलदा-विमुष्प्रूवाभो हाइबिएणया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy