SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ (१४२२) जयधोस अनिधानराजेन्द्रः। जयण पवंगुणसमायुक्ताः ये विजोत्तमाः ब्राह्मणश्रेष्ठाः भवन्ति । ते एवं सग्गति उम्मेहा, जे नरा काममालसा ।। ब्राह्मणोत्तमाः परमात्मानम अपि उद्धर्तुं समर्था भवन्ति ॥३५॥ विरत्ता उन लग्गति, जहा से मुक्कगोझए ।॥ १३ ॥ एवं तु संसए छिने, बिजयघोसे य माहणे । (ए) अमुना प्रकारेण माईमृत्तिकागोझकरष्टान्तेन दुर्मेधसो समुदाय तयं तं तु, जयघोसं महामुणिं ॥३६॥ दुष्बुद्धयो य नराः काममालसाः भोगेषु लम्पटाः (लग्गति) ततस्तदनन्तरं विजयघोषो ग्राह्मणःजयघोचं महामुनि सवा च मंसारे भासक्ताः नवन्ति। तु पुनःविरक्ताः कामभोगत्या विमुपचमम-उदाह कथयति इति संबन्धः किं कृत्वा । तं मुनि खनराः (न झगति) संसारासता न भवन्ति । यथा शुष्को जयघोषं समादाय सम्यक उपलक्ष्य ज्ञात्वाक सति (एव) पूर्वो मृझोलको भित्तौ न लगति ॥४३॥ कप्रकारेण विजयघोषस्य शंसय लिने सति ॥ ३६ ॥ एवं से विजयघोसे, जयघोसस्स अंतिए । तुट्ठो य विनयघोसे, इणमुदाहु कर्य जली। श्रणगारस निक्खंतो, धम्मं सोचा भणुत्तरं ।। ४४।। माहणतं जहाजूयं, सुदु मे उवदंसियं ।। ३७॥ (एवं) अमुनाप्रकारेण स विजयघोषो प्राह्मणो जयघोषस्य बिजयघोषस्तुष्ट श्वं वचनं जयघोपमुनये आह-कीरशो वि- अनगारस्य अम्तिके समीपे निष्कान्तो दीवां प्राप्तः किं कृत्वा । जयघोषः। ताजनिः, है मुने! मे मम ब्राह्मणत्वं यथाभूतं यथा | अनुसरं धर्म श्रुत्वा ॥ ४॥ स्वरूपं सुष्टु सम्यगुपदर्शितम् ॥ ३७॥ खवित्ता पुन्नकम्माई, संजमेण तवेण य। तुम्भे जश्या जाणं, तुम्भं वेयविभो विक। जयघोसविजयघोसा, सिद्धि पत्ता अणुत्तरं ४॥ ति वेमि जोइसंगविभो तुम्ने, तुम्ने धम्माण पारगा॥ ३८॥ | जयघोषविजयघोषौ उभावपि अनुत्तरां प्रधानां गति लि. किंवचनम् ! माह-हे महामुने ! (तुम्भे इति) यूयं यकानां | किं प्राप्तौ । किं कृत्वा । संयमेन , च पुनस्तपसा पूर्वकर्माणि यहारः, यूयं वेदविदः वेदवित्सु विदो ज्ञातारो वेदविदाम्बराः कपयित्वा । इति अहं ब्रवीमि । सुधर्मास्वामी जम्बूस्वामिनं यूयम् एव । पुन!यम पब ज्योतिषाविदः। यूयम एव धर्माणां प्राह ॥ ४५ ॥ उत्त०१५ ०। पारगाः धर्माचारपारगाः॥ ३८॥ जयचंद-जयचन्छ-० । सोमसुन्दरसरिशिष्यपञ्चकमध्ये हितुम्भे समत्था उकत्तुं, परं अप्पाणमेव य । । तमाग्गहं करे अम्, निक्खे निक्खुनत्तमाः॥३६॥ तीये शिष्ये, ग० ४ अधि० । अनेन, विक्रमसंवत् १५०६ प्रति क्रमणविधिनामा ग्रन्थो विरचितः । जै०६०। 'पुनमहाभुने ! यूयं परं पुनः मात्मानं समुद्धतु संसारात् निस्तारयितुं समर्थाः। (तं इति) तस्मात् कारणात भो निशु. जयजयमद्द-जयजयशब्द-पुं० । जयजयारवे, मौ०। 'समाः:साधुश्रेष्ठाः ! भिकया निवाग्रहेण अस्माकम् अनुग्रह जयजयारव-जयजयारव-पुं०। जय जयेत्याशीर्वादशब्दे, "जय यूयं कुरुथ ॥ ३६॥ जय नंदा जय जय भहा जय जय स्खचियबरबसहा" वृत्तिःण कर्ज मज्झ निक्खेणं, खिप्पं निक्खम मूदिया। संभ्रमे द्विर्वचनम । इह च दीर्घत्वं प्राकृतत्वात् । अथवा-जय मा नमिहिसि भयावह, घोरे संसारसागरे ॥४०॥ लं जगनन्द ! भुवनसमृद्धिकारका एवं जग! जगत्कल्याण कर! औ० । "जय जय गंदा धम्मेणं जय जय गंदा तवणं" तदा जयघोषमुनिराह-हे बिज! मम जिकया कार्य नास्ति। वृत्तिः-जय जयेत्याशीर्वचनं भक्तिसंभ्रमे च द्विवचनं नन्द वर्कत्वं किशानं कमस्व दीक्षां गृहाण । हे द्विज ! घोरे भीषणे स्व धर्मेण एवं तपसाऽपि । अथवा-जय जय विपक्क न संसारसागरे भ्रमसि मिथ्यात्वेन त्वं संसारसमुझे भ्रमिष्यसि। धर्मेण इह नन्देत्येवमकरघटना कार्या । भ० ६ श० ३३ ०। तस्मास्मिथ्यात्वं त्यज, जैनी दीनां गृहाणेति भावः । कथं जूते संसारसमुके। भयावर्ते सप्तभयजलभ्रमयुक्ते ।। ४०॥ जयट्ठभाति (ए)-जयार्यजाषिन्-पुं०। यथैवात्मनो जयो न. उबलेवो होइ जोगेमु, अजोगी नोवलिप्पड़ । वति तथैवाविद्यमानमप्यर्थ भाषते तच्चीनः जयार्थभाषी । येन केन प्रकारेणासदर्थभाषणेनाप्यात्मनो जयमिच्छति जने, भोगी भई संसारे, अनोगी विप्पमुच्चई ॥ ४१॥ 'हे विजयघोष! भोगेषुभुज्यमानेषु सत्सु उपलेपः कोपचय सूत्र० १ श्रु० १३ अ०। रूपो बन्धः स्यात् । अभोगी नोगानाम् अनोक्ता , कर्मणा न जयण-यजन-न । यागे, गायच्यादिपाठपूर्वकं विप्राणां संध्या उपलिप्यते। पुनोंगी भोगानां भोक्ता, संसारे चमति । अभोगी चैनरूपायां पूजायाम, अनु० । अभयस्य दाने च, प्रश्नः १ मोगानाम अभीक्ता, कर्मलेपाद विमुच्यते ॥४१॥ सम्बद्वार । हयसंनाहे, द.ना०३ वर्ग। कर्मझेपे दृष्टान्तमाह यतन-न० । प्राणिरकणे, प्रश्न०१ सम्ब० द्वार । प्राप्तेषु योगेषु उदो मुको य दो जूढा, गोलया मट्टिया मया । उद्यमकरण, (अणु०) "जयणघडणजोगचरितं " वृत्तिःदो विश्रावमिया कुडे, जो उदो सोऽत्थ बग्गइ ॥४॥ यतनं प्राप्तेषु योगेषु उद्यमकरणं घटनं नापानानां तेषां प्राप्त्यर्थ यत्नः यतनघटनप्रधाना योगाः संयमव्यापारा मनःप्रभृतयों वा उस आर्डः, च पुनः शुष्कः, एतौ धौ मृत्तिकामयौ गो चारित्रे तत्तथा । अणु.३ वर्ग । लको कुज्ये भित्ती उच्चूडौ आक्तिप्तौ नत्र भापतितौ भित्ती आस्फालिती सन्तौ । अत्रयोः मृत्तिकामयगोलकामध्ये य अजयं चरमाणो अ, पाण जूया हिंसः । उपः भाद्रो, मृदूगोलकः स कुख्य खगति ॥४२॥ बंधई पावयं कम्म, तं से हॉइ कमुकं फलं ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy