SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ ( २३३५) अभिधानराजेन्द्रः । तुवा येस्य च सामानिकामदिषीय चाभ्यन्तरपरिषदि स्था० ३ ० २ ० 1 बाग-तुम्बाक- न० | श्वमिजाऽन्तर्वर्त्तिनि, श्रायां तुलस्यां च । स्त्री० । दश० ५ ० १ ० । विधी- तुम्बिनी-श्री० [विशेषे खाया १०१ २० ५ उ० । बिली - देशी - मधुपटले, उदखले च । दे० ना० ५ वर्ग २३ | गाथा । तुंबी-देशीया दे० ना०५ वर्ग १४ गाया । तुंबुरु-तुम्बुरु - पुं० | श्री सुमतेर्यक्षे, स च श्वेतवर्णो गरुमवानचतुर्भुजो वरदशक्तियुक्तदक्षिणपाणिद्वयो, गदानागपाशयुक्तवामपाणिद्वयश्च । प्रब० २६ द्वार । शक्रस्य देवेन्द्रस्य गन्धर्वा. नीकाधिपती, स्था० ७ ठा० । तृतीये गन्धर्वे, प्रज्ञा० १ पद । वृकविशेषे, स० ० सम० । बे-तुम्बेक - न० | ज्ञाताऽध्ययनभेदो आव० ४० । तुच्छ–तुच्छ-त्रिः। भसारे, आव० ६ अ० | पं० ब० । श्रल्पे भ० ६ ० ३३ उ० । प्रइन० । उन्मत्ते, न तुच्छो भवेनोन्मादं ग[सू० १० १४० चतुर्थीनीचतुर्दशीपासु ति धिषु, चं० प्र० १० पाहु० | द० प० । सू० प्र० । रिक्त, स च - व्यतो निर्धनो जलाऽऽदिरहितो घटाऽऽदिव, भावतो ज्ञानाऽऽदिरहितः । श्राचा०१ भु०२ श्र०६ उ० । इमके, काष्ठदारकाऽऽदौ, अथवा कृतिश्वर्यधनोपेतो, जात्यन्दयबलान्वितः । तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छ विपर्ययात् ॥ १ ॥ 93 इत्युक्तक अपूर्ण, श्राचा० १० २ ० ६३० । अवशुष्के, दे० ना० ए वर्ग १४ गाथा । तुच्छम-देशी- रञ्जिते. दे० ना० ५ वर्ग १५ गाथा | तुच्छकहा- तुच्छकथना - स्त्री० । अपरिणतदेशनायाम, पं० व० ४ द्वार । तुच्छकुल-सुच्छकुल- जि० कल्प० २ क्षण बा डालाssदीनां कुले, न० । स्था० ८ ठा० । श्रा० म० । तुच्छग तुच्छक वि० अगम्भीरे, पञ्च चिचण ब्रा० चू आ० म० । आचा० । तुच्छत - तुच्छत्व - न० । निःसारतायाम, न० १८ ० ३ उ० । तुच्छ्रय- देशी- रजिते दे० ना० ५ वर्ग १५ गाथा | तुच्छरूत्र - तुच्छरूप – त्रि० । तुच्छं हीनं रूपमाकरो यस्य स तुच्वरूपः । हीनाssकारे, स्था० ४ ठा० ४ ० । तुच्छुत्ति- तुच्छोक्ति - स्त्री० । तुच्छबुद्धिप्रणीतवचने, व्या० १४ अभ्याo | तुच्छोभासि (ए) तुच्छावभासिन बि० तुच्छो जनताऽऽदि तो एव तद्विनियोजकत्वात् तुच्छावभासी । रुटृणामपूर्णावभासिनि, स्था० ४ ४० ४ उ० । तुच्छास नक्वाया- तुच्छीपभिता स्त्री० असारा - पामोषधीनां नकणरूपे उपभोग परिनोगादेरतिवतस्यातिचारे, उत्त० १० उदाहरणम" एगो खेत्तरक्खगो, से गानो खाए, शया निग्गओ, खार्थतं पच्छर, ततो वारिए इतो खायर, रा Jain Education International तुलग कोण पोट्टं फालियं, केन्तियाओ खाइयाश्रो होज्जतिः, नवरिफे, अन्नं न किंचि अस्थि । आव० ६ श्र० । ध० र० । तुज्ज- तूये- - न० । घाद्यभेदे, सू० प्र० १० पाहु० । तुच्छतपद् ३७२ || इति ङसिङभ्यां सह युष्मदस्तुज्झ इत्यादेशः । प्रा० — ४ पाद । तुट्ट त्रुट्-धा० । छेदने, दिवा०] तुहा० पर० - सक० - लेट् । "शmissदीनां द्वित्वम् ॥ ८ । ४ । २३० ॥ इति द्वित्वम् । प्रा० ४ पादयति व्यवच्छिद्यते जीवानां जीवितमिति शेषः । सूत्र०१ श्रु० २ श्र० १३० | तुय्यति च्यवते । सूत्र० १ ० २ श्र० १ ० । जीविताच्च्यवने, सूत्र ० १ ० १ ० १ उ० । त्रोटयेदपनयेत श्रात्मनः पृथक्कुर्यात्परित्यजेद्वा । सुत्र० १ ० १ अ ० १ उ० । तुष्ट त्रि० संतुष्टे, उत्त १८ अ० । तोषं कृतवति, आ० म० १ अ० १ खराम | औ० । जी० । न० । ० । श्रचा । झा० । उत्त० । सन्तोष प्राप्ते, कल्प० १ ॠण । "" तुट्टि - तुष्टि - स्त्री संतोषे, कल्प० १ क्षण | मनःप्रसत्तौ, कल्प०६ क्षण। नवधा तुष्टिः - प्रकृत्युपादानकाल भोगाऽऽख्याः, अम्भःसलिलौघवृष्टयपरपर्यायवाच्याश्चतस्त्र आध्यात्मिकाः; शब्दाऽऽदिविषयोपरतयश्चार्ज नरक्षण क्रयभोगहिंसा दोषदर्शन हेतुजन्मानः पञ्च बाह्यास्तुष्टयः; ताश्च पारसुवारपारापारानुत्तमाम्भउत माम्भः शब्दव्यपदेश्या इति । स्था० १५ श्लो० | उत्सवे, नि० १ श्रु० १ वर्ग १० । - तुमे 11 तुम तुम् धा० । भेदे, तुदा पर० सक० - सेट् । “ स्तोड तुट्ट- खुट्ट-खु मोक्खु मोल्लुक्क - णिसुक्क - लुक्कोल्हूराः | ४ | ११६ ॥ इति 'तुम' धातोरेते नवाऽऽदेशाः । प्रा० ४ पाद। तुमय त्रुटिन पूर्वे, जं० २० औ स्थादिव्य तूर्ये श्रा० म० १ अ० १ खएम वेणुवीणामृदङ्गादिषु श्रातोयेषु, रा० । परदाऽदौ, स्था० ८ ठा० । श्रतोद्ये, रा० । श्र० म० | जं०] | प्रज्ञा० । वादित्रे, झा० १ ० १ ० । कल्प० । ततवितततन्त्रीतलताल भिन्नवादित्रे, कल्प० १ क्षण । जं० दशा० ॥ भ० औ० । रा० । चतुरशीत्या लक्षैर्गुणिते त्रुटिता, कर्म० ४ कर्म० | जं० | कल्प० स्थान अनु० | ज्यो० जी० भ० बाहुक्षिकायाम्, स्त्री० रा० । ० । स्था० । आखा । तं । श्र० । स० । उत्त० । प्रज्ञा० । जं० ॥ भ० । चमरस्य सामानिकानाप्तभ्यन्तरपरिषदि स्था० ३ वा०२३० | "तुमियं धिग्गलं । " इति देशी भाषा । नि० चू० २ उ० । तुडयंग - त्रुटिताङ्ग[-न० । चतुरशीत्या लक्कगुणितपूर्वे, स्था० २ बा० ४ ० "बउरासी पुण्यसहरसा से बडगे" अनु० | जं० । कर्म० भ० । सुबमसुषमायां भरतैरवतयोरकर्मभूमिषु च जाविनि कल्पवृक्के, तं० श्राव० जी० ति० । स० । नितिकरणत्वात् बुद्धिताङ्गः सूर्यदायिनि उ १. सुपे भाषातुमियंगेसुसंगत या बहु स्था० १०० तुझा ओ देशी कुश्खः स्यविशेषे दे० ना० ५ वर्ग - गाथा For Private & Personal Use Only १६ तुष्यग-तुन्नाक- त्रि० । सीवनकर्मकर्त्तरि, नं० । श्राचा• । अ० चू० । प्रज्ञा । अनु० । अ० म० । www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy