SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ (१३३४) तुगिया अभिधानराजेन्द्रः । तुवा णं नामगोयस्स विसवणयाए, किमंग! पुमा अभिगमण- ति) अनेकत्वस्यानेकाऽऽनम्वनस्वस्यैकत्वकरणमेकालम्बनत्ववंदणनमंसणपडिपुच्छणपज्जुवाप्तणयाए जाव गहणयाए; करणमेकत्वीकरणं, तेन । (तिबिहाए पज्जुवासणाप सि) तं गच्छामो देवाणप्पिया! थेरे जगवते वदामो, णमंसामो पर्युपासनात्रैविध्यं मनोवाकायभेदादिति । ( महश्महासियाए त्ति) आलप्रत्ययस्य स्वार्थिकत्वाद् मदति महत्या: । भ० ३ जाव पज्जुवासामो,एयएणं इहनवे परभवे जाव आणुगा श०५उ.। मियत्ताए भविस्स त्ति कह अामयस्स अंतिए एयमटुं| तंगियायण-तुलगिकायन-पुं० । तुषिगोत्रापत्ये ऋषी, कपणिसुणेति, पमिमुणिता जेणेव सयाई गेहाई, तेणेव उवागच्छति,उवागच्छताएहाया कयवलिकम्मा कयकोनयम-तुंगी-देशी-रात्रौ, दे० ना०५ वर्ग १४ गाथा। गलपायच्छित्ता सुधप्पावेसाई मंगसाई वत्थाईपवराई परि-तुंड-तुएड-न० । मुखे, विशे० । प्रा० क । पुरोजागे, नि.चू॥ हिया अप्पमहग्यालरणालंकियसरीरा सएहिं स एहिं गेहेहिंतो “सायं से धूता सगमस्स तुमे ठिता" नि० ० १ ०। पमिनिक्खमंति, पडिनिक्खमइत्ता एगयो मेलायंति, पाय आस्ये, दे० ना०५ वर्ग १४ गाथा। विहारचारेणं तुंगियाए नयरीए मकं मोणं निग्गच्छति, तुमिक-तुएिमक-पुं० । वेबाक्ल वास्तव्ये स्वनामख्याते वणिनिग्गच्चइत्ता जेणेव पुष्फईए नाम चेइए होत्या, तेणेव जि. पा. का('जत्तासिद्ध' शब्देस्मिन्नेव भागे १३०. पृष्ठे कथा) उवागच्छंति, उवागच्छइत्ता थेरे भगवते पंचविहेणं अनि तुंमीर-देशी-मधुरविम्बे, दे० ना० ५ वर्ग १४ गाथा । गमेणं अनिगच्छंति । तं जहा-सचित्ताण दव्वाणं विउस तुंडुअ-देशी-जीणेघटे, दे० ना० ५ वर्ग १५ गाथा । रणयाए, अचित्ताणं दवाणं अविनसरणयाए, एगसाडिएणं उत्तरासंगकरणेणं चक्खुप्फासे अंजलिपगहेणं माण तुंतुखमिअ-देशी-वरायुक्ते, दे० ना० ५ वर्ग ३६ गाथा। सा एगत्तीकरणेणं जेणेव थेरा भगवंतो तेणेव उवागच्छंति. I तुंद-देशी-उदरे, दे० ना० ५ वर्ग १४ गाथा । उवागच्छपत्ता तिक्वत्तो आयाहिए पयाहिणं करोति जाव तुंदपरिमिय-तुन्दपरिमित-त्रि० । उदरभरणव्यग्रे, सत्र० १० तिविहाए पज्जुवासणाए पज्जुवासंति । तए णं ते थेरा| श्रु०७ मा । जगवंतो तेमि समणोवासयाणं तीसे य मह महालियाए | तुंदिन-तुन्दिन-त्रि० । तुन्दमस्यास्तीति तुन्दिनः । यथेप्सित. परिसाए चान जाम धम्म परिकहेंति ।जहा केसिसामिस्स भोजनेन बर्वितोदरे, उत्त०७०। जाव समणोवासत्ताए आणाए पाराहए भवइ० जाव | तुंव-तुम्ब-न• अलाबाम्, का० १७.१० । राधा निचूण धम्मो कहिओ॥ अष्टादशे ज्ञाताध्ययने, स० १८ समा श्रावण शकटनाभ्याम्, "जेण कुत्रं आयतं, तं पुरिस भायरेण रक्खेज्जा । न हि तुंब. (पमिसुणेति त्ति) अभ्युपगच्छन्ति (सयाति) स्वकीयानि । सिम विणटे, अरया साहारया होति ॥१॥" प्रा० म०११०१ (कयबालिकम्म त्ति) स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदे- नएम । कप्रत्ययोऽपि । अनु० । उत्त० । स्था। वतानां ते तया । (कयकोउयमंगझपायच्चित्त त्ति) कृतानि तुंचाणाय-तुम्बात-न० । अलावूदृष्टान्तप्रतिपादके षष्ठेऽध्ययने, कौतुकमाङ्गल्यान्येव प्रायश्चित्तानि पुःस्वप्नादावघातार्थमवज्ञा० १ श्रु० १५० प्रा० चू०। ('कम्म' शब्द चैतत् तृतीइयकरणीयत्वाद्यैस्ते तथा । अन्ये त्याहुः-(पायच्बुत्तत्ति) पादेन | यभागे ३३३ प्रष्टे उक्तम) पादे चा, बुप्ताश्चकुर्दोषपारहारार्थ पादचुप्ताः, कृतकौतुकमङ्गना तुंवर-तुम्बर-त्रि० । कच्चे आमे, "जह तरुणअंबगरसो, तुवरश्व ते पादच्छुप्ताश्चेति विग्रहः। तत्र कौतुकानि मषीतिलकाऽऽ. कवितस्स वा वि जारिसमो। (१२)" उत्त ३४०। दीनि,मकलानि तु सिझार्थकदध्यक्षतर्वाराऽऽदीनि । (सुद्धपाचेसाई ति) शुद्धाऽऽत्मानो वेष्याणि वेपोचतानि । अथवा. तुंवरफल-तुम्बरफल-न० । हरीतकीप्रभृतिषु, वृ०१०। शुद्धानि च तानि प्रावेश्यानि स राजाऽऽदिसभाप्रवेशोचितानि | तुंबवणम्गाम-तुम्बवनग्राम-पुं०। स्वनामख्याते प्रामे. यत्र सु. शुरुमावेश्यानि । (वस्थाई पचराई परिहिय ति) कचित् | नन्दाभिधानां साधानां भार्या मुक्त्वा धनगिरिणा दीका गृहीदृश्यते । कचिच-(वस्थाई पवरपरिहिय त्ति)तत्र प्रथमपागे | ता । कल्प० १ कण। श्रा० चू० । प्रा० म० । व्यक्तः, द्वितीयस्तु प्रवरं यथा भवतीत्येवं परिदिताः प्रवरप- तुंववीण-तुम्बवीण-नि० । तुम्बयुक्ता बीणा येषां ते तुम्बचीरिहिताः। (पायविदारचारेणं ति) पादविहारण, न यानविदा | णाः। तुम्बवीणावादकेषु, जीव० ३ प्रति०४०। रेण,यश्वारो गमनं स तथा तेन । (अभिगमणं ति) प्रतिपच्या अभिगच्छन्ति समीपं गच्छन्ति । ( सचित्ताणं ति) पुष्प | तुंववीणिय-तुम्बवीणिक-त्रि० । तुम्बयुक्ताया वीणाया वादताम्बूनाऽऽदनाम ( विसरणयाए ति) व्यवसजनया त्यागेन ।। . | के, रा०। आचा। प्रश्न । ज्ञा० । अनु०। (अचित्ताणं ति) वनमुद्रिकानाम ( अविवसरणाए नितुंबसाग-तुम्बशाक-पु. । स्वनामण्याते शाकविशेषे, उत्त० श्रत्यागेन । (एगलामिपणं ति) अनेकोत्तरीयशाटकानां नि। २०। पेधार्थमुक्तम् । (उत्तरासंगकरणेणं ति) बत्तरासग उत्तरी- ना-तम्बा-स्त्री० । चमरस्य बलस्य च लोकपालानामग्रमहियस्य देहेन्यासविशेषः। चतुःस्पर्शे रष्टिपाते। (पगत्तीकरणेणं बीणां चायन्तरपरिषदि, स्था० ३ ठा० २ उ• । चन्दस्य सू. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy