SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ गोहिल (५३) अभिधानराजेन्डः। गोणणाम बग्गिसंति,बहणं नरनारीसहस्साणं पुरओ एवं परूवइस्सं- | जसजदे जिणवयणे, दढचित्तो होह पइदिवहं" ति-जओ णं अम्हाणं एस धम्मे सम्बे अहे परमढे, सेसे ॥ इय बंगलियाए सुयहीबुप्पत्नी अज्जयण संमत्तं ॥ एष्टो, हंनो माणुस्सा! पासह-अम्हाणं किच्चफलं इह-गोटी-गोत्री-स्त्री० गावाऽनेका वाचस्तिष्ठन्ति पत्र। स्था-घमर्षे कः। लोए वि पय,किमंग! पुण फलकहणं ति तुम्हे वि अम्ह | "अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकशमकङ्गामजिपुञ्जिपरमे बहि. धम्मानुटाणपरा होह त्ति कङ्क प्राहियं नियगमइविगप्पिगं | दिव्यग्नियः स्थः" ||३६७॥ इति (पाणि) षत्वम । गौरा० सच्छंदवुद्धिमग्गं आइक्वइस्संति । एवं च णं अग्गिदत्ता ! डीम् । वाच । "कगटमतदपशषसक पामूर्व लुक्" । ते वीसवाणियगा पन्जट्ठमावयधम्मगा छाडं दरिसणेणं ॥।२।७७॥ इति षमुक् । प्रा०२ पाद । महत्तरादिपुरुषप. श्वकपरिगृहीते, पृ० २१० । जनसमुदायविशेपे, झा० १ मझे एगमावि दरिसणममहहंता सकप्पियं पहं पहावेमाणा| श्रु०१६ अ०। परस्पराऽऽलापे, पोष्यवर्गे च । चाचा असंखकालं जाव दुलहबोहियत्ताए कम्मं पकरिस्संति, सा-गोड-गोड-पुं० । देशभेदे, कल्प० ७ कण । स च देशो वामिपरुवियस्स सुयस्स हीलणेणं जविस्सइ । तया णं सुयही- देशाइकिणस्यां समुद्रास्तिके । (प्रश्न.१ आश्र द्वार) अनायलणयाए समणाणं निग्गंयाणं नो उदए पूना सक्कारे संमा क्षेत्रवनन्तवति । तद्वासिनि म्लेच्चजातीये मनुष्ये च । प्रब० णे नविस्सइ, अइदुक्कर धम्मपालणं भविस्सइ । तएणं अ २७१ द्वार। स० प्र०। गोमवागरण-गौमव्याकरण-न। विंशतिव्याकरणानां पोडग्गिदचा ! दुवीसवाणियगा सुहा० जाव परिहवंता पन्नर शे, कल्प०१ कण। सवासाई अहिकंच अणणुपुबीए चउरंत नवनवइवासप-मोमी गौमी-स्त्री० । गुडनिष्पन्नायां मदिरायाम, वृ० २००। रियागं पाउणित्ता सोलसरोगायंकाहिं परित्या समाणा| "प्रोजःप्रकाशकवणे-बन्ध आडम्बरः पुनः ॥ समासयमा भट्टज्माणोवगया कालं किच्चा धम्माइपुढवीए पढमपयरम्मि | गौडी," इत्युक्तलकणे काव्यरीतिभेदे, वाच । दसवाससहस्साहिईए नेरइयत्ताए उववन्जिहिति । तमो य | गोइ-गौस्य-न० । गौल्यरसोपेते मधुररसोपेते , भ० १० लगिस्सइ धूमके उग्गहो, तस्स छिई तिन्नि सया तेत्तीसा| श०६ ३० । एगरासिवरिसाणं, तम्मि य मीणपाटो उ मिच्छनावं - गोण-गो-पुं० । " गोणादयः" ।।२।१७४॥ इति गोशम्दस्य डिवज्जएान णाणाविहजाणीम कम्मणा तेसि परियटणं स्थाने निपातः। प्रा०२पादावनीवर्दे,दश०५०१० श्राचा। इविस्त । एवं पं अग्गिदत्ता ! जीवा सावयत्तणमवि उत्त। श्रो। स्थान प्रश्न । ०। प्रज्ञा । “गोणं वियातं"। प्राचा०२ श्रु० ३ ० ३ उ०। लबूण सुयहीलणाए उबहवोहिणो हविस्संति । गौण-न। गुणैर्निर्वृत्तं गौणम् । उत्स.२९ प्र०। गौणानि "ग्रह अग्गिदत्तसाहू, पुणो वि पुव्वं गुरुकयपणामा । गौणनिष्पमानि। प्रश्न०१ आश्रद्वार । गुणेभ्य प्रागतं गौणम् । अज्ज! कया होही सुय-हीला अवि कया उदो ॥१॥ कल्प. ४ कण । स्था० । “अभ्यभिचारी मुख्यो-ऽविकलोऽसा. जणइ जसजद्दसूरी, सुउवोगेण अग्गिदत्तमणिं । धारणोऽन्तररश्व, विपरीतोऽर्थो गौणः"। स्या०६ श्लोक। नि. सुणमु महानाम! जहा, सुयहीलणमह जहा उदभो॥।॥ चू० । " गोणं गुणणिप्पन्नं नामधेनं करिति ।" किमुक्तं भवति?, इत्याह-गौणशब्दोऽप्रधानेऽपि वर्तते इत्यत उक्तं गुणमोक्खान वीरपहुणो, दुसएहिँ य एगनवअहिपाहिं। निष्पन्नम् । औ०। सूत्र० । भाचा० । शा०विशे० । गुणप्रधाने, वरिसाइ संपनिवो, जिणपमिमावावगो होही ॥३॥ विपा०१ १०५० । नामनि, पिं०। ('नाम' शब्दे व्याख्या)। तत्तोसोलसरहिं, नवनवइ पुणो जुएहि वरिसेहिं । से किंतं गाणे । गोणे खमइ त्ति खमणो, तप ति तपते दुट्ठा वाणियगा, अवन्नइस्संति सुयमेयं ॥४॥ पो, जलइ त्ति जमणो, पवई त्ति परणो । सेत्तं गोणे । तम्मि समएँ अग्गिदत्ता !, संघसुयजम्मरासिनक्वत्ते। "से किं तं गोणे" इत्यादि,गुणनिष्पन्न गौणं,यथार्थमित्यर्थः । अमतीसमे दुट्ठो, लगइस्सइ धूमकेउगहो ॥५॥ तच्चानेकप्रकारं, तत्र कमत इति कमण इत्येतत् कमालवणे. न गुणेन निष्पन्न, तथा तपतीति तपन इत्येतत्तपनलकणेन गुतस्स लिई तिन्नि सया, तेत्तीसा एगरासिवरिसाणं ॥ णेन निवृत्तम, एवं ज्वलतीति ज्वमन इतीदं ज्वननगुणेन संभूत. तम्मि यमीणपइको, संघस्स सुयस्स उदयत्थी ॥६॥ । म् । इत्येवमन्यदपि भावनीयम् । अनु० । इय जसभद्दगुरूणं, वयणं सोच्चा मुणी सुवरग्गो॥ गोणंगुल-गोलागूल-पुं०। लङ्गरे वानरे, भ० १२श०८ उ०। पायाहिणं कुणतो, पुणो पुणो बंदणं कुण॥७॥ गोएंगुझवसभ-गोलाङ्घनवृषभ-पुं०। गोलाङ्कलानां वानराणां आपुच्छिकण सूरिं, सुगुरुं तह भद्दवाहुसंजूझं । मध्ये महान् स एव वा विदग्धः, विदग्धपर्यायत्वात् वृषभ शब्दस्य । विशिष्टवृषभे, ज० १२ श०८१०। संमेहणं पवनो, गोऽग्गिदत्तो पढमकप्पे |८|| गोणणाम-गौणनामन-न। गुणैर्निष्पन्न गौणं, तच्च नाम व श्य सुयहीअणुपायण-फसाफ जाणिकप अन्ने वि। | गौसनाम। यौगिकनाम्नि, प्राचा०१ श्रु०५ भ० १ उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy