SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ गोहि (ए५२) अभिधानराजेन्द्रः। गोहिह डा धाउरत्तवत्थपरिहिया तं दंडिकुट्टियं अंकुमवरमालप- जुयनं बुहियं ति कट्ट विसज्जिहिति। तए णं अग्गिदत्ता ! वित्तियहत्या समाजा आगमिस्मइ । तए णं सा कामलया | ते दुवीसनंगा अकम्मा अकालविज्जुपारण पज्जलियंगा परिवाइया सिप्पासरीतमेसु समागयं जाणित्ता प्रणेगे भविस्संति। तीएणं पणतीसश्मे नवे मज्के विसएमु पुहो पुहो अवतिजणवयमग्झिरा सेटिसेणावश्मंतिणो वहवे उत्तमा | कुलेसु चउदस विजापारया दिया समुप्पज्जइस्संति । तते य माझिमा य पुरिसा इत्थिा य जत्ताए हन्नमागमिस्सं- एं ते दुवीसदिया धाराउरे जन्नदत्तदियामंतणेणं जमवामति । तत्य णं ते वीससोवागा तीसे णं जत्ताए आगमिस्संति।। म्मि ठिया पिहियदुवारा दम्वेहिं घरहिं हवणं करेमाणा तीसे णं कामलया परिवाश्या तेसि सिट्टी० जाब इत्थीएं वज्झग्गिाणा नहिएण दवा हुंता अट्टज्माणोवगया पिपुरो सोयमूलं परिवायगधम्मं परूवेई । एवं खल अम्हे वासासोसियकंग सिप्पाणईए दहम्मि मच्छा होहिंति । सोयमूले धम्मे पन्नते। से वि य सोए दुविहे पन्नते। तं जहा- एवं सत्तभववत्तव्ययायो जलयराणं मज्के, तओ णं नवदव्वसोए ! लावसोए अ। दन्नो उदयपट्टियाए य, जववत्तव्वया स्वयरजोणीसु, तो य एकारसभववत्तभावो दसेहि य मंतेहि य । जंएं अम्हं किमिहि अ- व्वया थलयराणं मज्झे । एवं च णं अग्गिदत्ता! दुससुई जवइ, स य मट्टियाहें लिंपिज्जइ, तो सुद्धोदएणं द्विभवग्गहणं णेयच्वं । तेर्सि इत्यंतरम्मि दुसहिमे भवे ते पक्वालिज्जड, तते णं सा असुई मुई हवा, एवं खलु गोहिवपुरिसजीवा मिया गप्पजिस्मति । तए णं ते दुसत्ता जलाभिसेए सते परं पयं गच्छति । तया णं ते मुवी-1 वीसमिया बुद्धिं पत्ता अपरिकम्मवणदवग्गिदका सेलपरिससोवागा कामजयापरिन्चाइयावृतं सोयं धम्म सोच्चा | गावया तेसहिमे नवे मज्झे विसएमु सावयवाणियकुहतुट्ठा धम्म अभिसद्दहमाणा रोहमाणा कामलयापरि- लेसु पुहो पुहो समुप्पजिस्संति । तए णं ते दुवीसवाणिव्वाश्याए अंतिए तियपयाहिणावं सोयमूलं धम्म यगा जम्मुक्कवानवत्था विसायपरिणयमित्ता दुट्ठा पिट्ठा पडिवन्जिहिंति, पुणो वि कयपणामा सए गिहेसु कुसीला परवंचणा खलंका पुन्वनवमिच्छत्तभावाओ जिपमिगमिस्संति, परिचायगधम्मपरमजता होहिंति । अह णमग्गपमिणीया देवगुरुणिंदणया तहारूवाणं समणाणं ते वीससोबागा मिच्छादसणधारिणो एणधम्मप- माहणाणं पमिट्ठकारिणो जिणपस्मत्तं तत्तं अमन्नमाणा मिणीया हुंता सेसाणं पंचदरिसणाणं, विसेसो अत्तपसंसिणं वहूर्ण नरनारीणं सहस्साणं पुरओ नियकजिण मरापबन्नाणं संजयसवाणं जिणवयणाणं अवएणवाइ- प्पियं कुमग्गं आवेएमाणा पनवेमाणा परूवेभाणा जिणणो पडिणीया निंदणीया होहति। तो ते दुवीमसोबागा | पमिमाएं भंजणया णं हीसंता खिमंता निंदंता गरिहंपरिचायगधम्माणुरत्ता जिणधम्मस्म अवलवायं उच्चारे- ता परिहवंता चेइयतित्थाणि साहुसाहुणी य नहावसंमाणा अमया कया आमंतणे प्रणेगाहिं गिहियं दाणं ति। तया णं अग्गिदत्ता! सा कामक्षया परिवाइया - श्राहारेमाणे मरएमएवखमाणे पंचवासं परिव्वायगधम्म | बहुत्तरिवासाइं गिहनासं किच्चा दुतेरसवासाइं परिवायगपरमभावपरियागं पाउणित्ता आउक्खयम्मि तत्थेत्र अवंतिदेसे धम्ममणुरत्ता चनरुत्तरं वाससयं सन्याउयं पाउणित्ता चरतीमइगे भवे भंडसकुलेसु उववज्जिाहिति । तो णं ते दु. सत्तअहोरत्तनिरसणहिया कालं किच्चा वाणविंतरस्स वीसनंडिया कमेण वुद्धि पत्ता दुट्टा रुद्दा साहस्सिया विया-| सुबत्थस्स दाहिणे दिसि देसूणपद्विघाउया मुवत्या नाम लचारिणो अणेगसेडिसेणावअमच्चनरवणो भमचिट्टे देवी उप्पजिस्सति । सा सुवत्या वाणविंतरी ओहिणा विहरमाणा विहरिस्संति । अम्मया कुमत्यननयरम्मि बंजदी पुन्बबहुनवसंबंधिणो ते दुचीसवाणियगे पासित्ता हटवरायापुरमओ अमुसवेसविमंत्रियं अमुमदासपरिकीलियं तद्वा ताणं दुवीसवाणियगाणं दुट्ठाणं. जाव परिदुद्दचिटुं नवदंसयाणा एगं साहुजुगझं अहमपारणंसि हवंताणं पुन्चभवपत्तो सहियाणं परमपिईए सागोयरचरियाए विहरमाणं पामिस्संति । एयम्मि समए हाएज्जं करिस्सति । तया णं अग्गिदत्ता ! ते दुएगाणं तत्य दुट्ठपुरोहिएणं कयसन्ना ते दुवीसभंडगा कनक वीसवाणियगा दुट्ठा० जाव परिहवंता तीसे णं सुवमारवं कमाणा पहाविस्संति, तं साहुजुगलं संघसंति, परियावइस्संति, किलामइस्संति, हीलस्संति, खिसिरसंति. त्यावाणवंतरीए साहज्जेणं धणेणं धन्नेणं पुत्तकलित्तिनिंदिस्संति, पुरोहियपमुखाणं हा जणस्संति, नह वि | आएणं पीईसकारसमुदाएणं वटिस्संति । तया णं ते दुवीसहुत साहुजयनं मोणावलंबियं दहण संता तत्ता समाणा | वाणियगा मुट्ठा० जाव परिहवंता धनेणं धन्नेणं० जाव समुसयमेव संसहचिघाइंमि महवनावं पमिवन्नातं साहणं दाएणं वट्टिया समाणा वाहाहिं अप्पाणं अफोडिस्संति वि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy