SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ (१७) गुमाढाए अभिधानराजेन्द्रः। गुणहाण पाणि पुनः सम्यग्मिच्यारदेिशविरतादीन्येकादश गुणस्था- स्थानकानि, ये तु सयोग्ययोगिकेवलिगुणस्थानके ते तत्र न सं. मकानि साहिनि पर्याप्त भएन्यानि ॥२ए। भवतः,सयोम्ययोगिकेवलिनोः संशित्वाऽयोगात,नदयोगध मनोमा वायर ता वेए-मुतिसु वि तह सन्चसंपरापम् ।। विज्ञानाजावात् । न चाप्येकान्तेन तयारसंशित्वं भव्यम, इन्यम नोऽपेकया संशिवस्याऽपि व्यवहाराता तथा चाह-केवझिनीन सोजम्मि जाव मुहमे, छोसा जाब सम्मो सि ।।३०॥ संकिमी, मनोविज्ञानानावात् . नाप्यसंकिनी. कम्यमनःसंबन्धायावत बादरोऽनिवृत्तिवादरसंपरायत्वं तावजीवाः सर्वेऽपित्रि पेक्षया संक्रित्वव्यवहारात् । नुक्त च सप्ततिकाचूर्णी-"मणकपुवेदेषु स्त्रीनपुंसकलक्षणेषु, तथा त्रिवपि च संपरायेषु को रणं केवलिणो वि अस्थि, नेण सनिणो बुञ्चति, मणोविनाणं धमानमायारूपेषु व्याः। किमुक्तं भवति ?-त्रिषु घेदेषु, त्रिषु च पहुच, ते समिणो न हवंति त्ति" ॥ ३२॥ कोधमानमायारूपेषु संपरायेषु मिथ्यादृष्टयादीन्यनिवृत्तिचादरसम्परायपर्यन्तानि नव गुणस्थानकानि भवन्ति । एषमन्यत्रापि अपमत्त्वसम अजोगि, जाव सम्बे वि अवीरयाईया । भावना द्रष्टव्या। तथा लोभे यावत सूक्ष्मः सूचमसंपरायस्तावत्स- बेयगनवसमखाश्य-दिडी कमसो मुणे यया ।। ३३ ।। बैऽपि जीवा मिथ्यारधिप्रभृतयो वेदितव्याः, तथा यावत् (सम्मो इह यथासंख्येन पदयोजना कर्तव्या। सा चैवम् अविरतादसि) अविरतसम्यग्हरिस्तावत् पमपि लेश्या भवन्ति ॥३०॥ योऽप्रमत्तान्ताः वेदकसम्यग्दृष्टयः, अविरतादय उपशान्तमो. अप्पुनामु सुका, नत्थि अमोगिम्मि तित्रि सेसाणं। हान्ता प्रौपशमिकदृष्टयः, अविरतादयोऽयोगिपर्यन्ताः कायिपीसो एगो चउरो, असंजया संजया सेसा ॥३१॥ कसम्यग्दृष्टयः,कमशः क्रमेण यथासंख्यरूपणोक्तलकणेन मन्त व्याकिमुकं भवति ?-वेदकसम्यक्त्वेऽविरतसम्यग्दृष्ट्यादीन्यअपूर्वादिषु अपूर्वकरशादिषु गुणस्थानकेषु [ सुक्का ति ] प्रमत्तपर्यन्तानि चत्वारि गुणस्थामकानि, श्रीपशमिकसम्यकन्वे एका अकलेश्या भवति, म शेषा लेश्याः। तथा-प्रयो- त्वविरतादीभ्युपशान्तमोहपर्यन्तानि अष्टौ गुणस्थानकानि, कागिनि भयोगिकेवसिगुणस्थानके साऽपि शुक्रमेश्या नास्ति, यिकसम्यक्त्ये अविरतादीनि अयोगिपर्यन्तानि एकादश गुणअश्यत्वादयोगिकेवखिनः, तथा शेषाणां देशविरतप्रमत्तसं- स्थानकानि, मिथ्याष्टिसास्वादनमिश्रेषु पुनः स्वं स्वमेव गुणयताप्रमत्तसंयतानां तिनस्तेजःपनशुक्लरूपा बेश्या भवन्ति । स्थानम् । एतथानुक्कमपि सामर्थ्यांदवसीयते इति नोक्तम् ॥३३॥ सूत्रे तु 'तिनि ति' नपुंसकनिर्देशःप्राकृतवकणात् । यदा पाहारगेम तेरस, पंच अणाहारगेसु वि नवंति । व पाणिनिः स्वप्राकृतलक्षणे-"लिङ्ग व्यभिचार्यपि" । इदं च लेइयात्रयं देशविरतादीनां देशविरत्वादिप्रतिपत्तिकाने द्रष्टव्यम् । जणिया जोगुवयोगा- मग्गणा बंधगे जाणमो ॥३॥ अन्यथा षडपि लेश्याः। उक्तं च-सम्यक्त्वदेशविरतिसविरतीनां आहारकेवऽयोगिकेवनिवर्जाणि शेषाणि त्रयोदश गुणप्रतिपत्तिकालेषु शुभसश्याश्रयमेव,तदुसरकालं तु सर्वा अपि से- स्थानकानि, अनाहारकेषु मिथ्यादृष्टिसास्वादनाधिरतासम्यम. श्याः परावर्तन्तेऽतीति। तथा योगे मनोवाकायरूपेऽयोगिकेवलि- टिसयोग्ययोगिकेवानिलकणानि पञ्च गुणस्थानकानि, तत्र सबर्जानि शेषाणि त्रयोदश गुणस्थानकानि मतिश्रुतावधिज्ञानेश्व- योगिकेवलिगुणस्थानकमनाहारके समुद्घातावस्थायां, शेषाणि विरतसम्यग्दृष्टपादानि कीएमोहपर्यन्तानि नव गुणस्थानकानि, | सुप्रतीतानि ॥ पं० सं०१ द्वार । प्रव० । कर्म। मनःपर्यायक्षाने प्रमत्तसंयतादीनि कीगमोहान्तानि सप्तगुणस्था- (६) अथ जीवस्थानेषु गुणस्थानानि प्रचिकटयिषुराहमकानि, केवलज्ञानकेवनदर्शनयोः सयोग्ययोगिकेवसिसकणं गुण बायरअसन्निविगले, अपज्ज पढमविय समिअपजत्ते । स्थानकातक,मत्यहानश्रुताझानविनङ्गशानेषु मिथ्याष्टिसास्वादनमिश्रलकणानि चीणि गुणस्थानकानि, चतुरचक्षुरवधिद अजयजुय सन्निपज्जे, सव्वगुणा मिच्छ सेसेसु ॥ निषु मिथ्यादृष्यादीनि कोणमोहान्तानि द्वादश गुणस्थानका- ततो पादरश्च वादरैकेन्द्रियाः पृथिव्यस्खुवनस्पतिझक्षणाः, नीति सुधिया नावनीयम् । तथा मिश्रो व्यामिश्रः संयम प्रत्येको असंहीच विशिष्टस्मरणादिरूपमनोविज्ञानविकलः, विकसाश्च देशविरत इत्यर्थः, चत्वारो मिथ्यादृयादयोऽसंयताः, शेषाश्च विकलेजिया वीडियत्रीन्छियचतुरिन्डियाः 'द्वन्द्वे' बादरासंसंयताः, तत्र प्रमत्ताऽप्रमत्तसामायिकच्छेदोपस्थापनपरिहार. झिविकलं, तस्मिन् बादरासंझिविकले । किंविशिथे !, ( अपज विशुक्रिकसंयमसंजविनः, अपूर्वकरणाऽनिवृत्तिपादरी सामा- त्ति ) अपर्याप्ते, कोऽर्थः १. अपर्याप्तबादरैकेन्द्रियेषु पृथिव्यम्बुयिकदोपस्थापनसंयमसंमबिनी, सूनसंपराये सूक्कासंपरा- वनस्पतिषु,तथाऽपर्याप्ते संझिनि, तथा बिकलेषु द्वीन्ऽियत्रीन्द्रियसंयमः, उपशान्तमोहकीमोहसयोग्ययोगिकेवलिनो यया- यचतुरिन्छियेष्वपर्याप्नेषु, किमिति ? प्राह (पढमविय त्ति)ह स्थातचारित्रिणः ॥ ३१॥ 'सव्यगुणा' इतिपदाद् गुणशब्दस्याकर्षणं. ततः प्रथमं मिथ्यारअभबिएस पढम, सव्वाणियरेसु दो असन्नी । ष्टिगुणास्थानं.द्वितीयं सास्वादनगुणस्थानं भवति । अथ तेजो. वायुवर्जनं किमर्थमिति चेत् ?, उच्यारे-तंजोबायूनां मध्ये सम्यसप्पीसु वार केवलि, नो सभी नो असमी वि ।। ३ ।। क्वलेशवतामप्युत्पादाभावात्, सम्यक्त्वं चासादयतां सास्थाअत्रव्येषु प्रथम मिथ्यादृष्टिलक्षणं गुणस्थानकम.श्तरेषु च भ- दनभावाभ्युपगमात् । नन्ध केन्द्रियाणामागमे सास्वादननायो, व्येषु सर्वाणि मिथ्याथ्यादीन्ययोगिकेवलिपर्यन्तानि चतुर्दशाs- नेष्यते उन्नयाजावा, "पुढवाइपसु संमत्तलकीप" इति परमम्पि गुणस्थानकानि नवन्ति । तथाऽसंशिषु संशिवजितेषु द्वे मि- निप्रणीतवचनप्रामाण्यात् । अत पवागमे एकेन्द्रिया अशानिन च्याष्टिसास्वादनलक्षणे गुणस्थानके, नत्र सास्वादनसम्यग्दृष्टि- एवोक्ताःद्वीन्द्रियादयश्च केचिटपोप्तावस्थायां सास्वादननागुलास्थानकं लम्धिपर्याप्तस्य करणापर्याप्ताऽवस्थायां वेदितव्यम्। वाभ्युपगमात ज्ञानिन नक्ताः, कोचिच्च तदभावादशानिनः, यदि तथा संक्रिनि सयोग्ययोगिकेयसिवानि शेषाणि द्वादश गुण- | पुनरे केन्द्रियाणामपि सास्वादननावः स्यात्, सर्दि तेऽपि दीन्द्रि ५.३० Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy