SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ गुण्डाख प्रन्निधामराजेन्छः। गुगाहाण बजस्वामिनः शिवेऽपि चरणाप्रतिपातमा कादाचित्कीति । स्त्रीणाजोगीणतो, देसस्सेव जोगिणो कालो ॥४॥ बच्यते-पूर्वसरिकतव्यास्यामात् । तथा च-पञ्चवस्तुके प्रम अपूर्वपरणादारज्य यावदुपशान्तः,फिमुक्तं प्रवति -प्रकस्याप्रतिपत्तिकालनियमविचाराऽधिकारे गाथा रणानिवृत्तिपादरसूदमसंपरायोपशान्तमोहा: प्रत्येक समयादार" तयहो परिदयखेतं, न चरणभावो घि पायमेपसिं। भ्योत्कर्षतोऽन्तमुहर्स यावरुवन्ति। तत्र समयमात्रभावना-कमाहय भावकहगं, सुत्तं पुण हो नायवं"। श्चिदुपशमभेण्यामपूर्वकरणत्वं समयमात्रमनुभूयाऽपरः कोऽपि मस्या व्याख्या-तेषामष्टानां वर्षाणामधोवर्तमाना मनुष्याः | अनिवृत्तियादरसंपरायत्वं प्राप्य तत्समयमात्रमनुभूय, तदन्यः परिजवक्त्रं जवन्ति, येन तेन वाऽपि शिशुषात्परिभूयन्ते, तथा कोऽपि सूक्ष्मसंपरायत्वं संप्राध्य, तदपि समवमात्रमनुभूय, पर: चरणभावोऽपि चरणपरिणामोऽपि प्राय पतेषां वर्षाएकादधो- कोऽपि पुनरुपशान्तमोहत्वमवाच्य,तदपिसमयमात्रमनुभूय,द्वि. वर्तमानानां न भवति । यत्पुमः पूत्रम्-"छम्मासियं छतु जयं, तीय समयेऽनुत्तरसुरेषत्पद्यते । तत्र चोत्पनानां प्रथमसमय ए. माऊण समश्रियं वंदे" इत्येवरूपं तव (बाहचनावकहगं) वाविरतत्वमित्यपूर्वकरणाहीनां समयमात्रत्वम, अन्तर्मुहर्तनावकादाचित्कभावजयक, ततो वाष्टकादधः परिभवत्रत्वाञ्च- ना तु सुगमा; अपूर्वकरणादीनामन्तर्मुहुर्तानन्तरमवश्यं गुणस्थारणपरिणामाभावाच्च नदीवन्ते इति ॥४१॥ नकान्तरसंक्रमान्मरमामा, कपकघेण्यां त्वपूर्वकरणादीनां प्रत्येसम्पति प्रमत्ताप्रमत्तसंयतगुणस्थामफबोरेफ जीपमाधिकृत्य कमजघन्योत्कृष्टमम्तमुहूर्तमवसेयम् । कपकश्रेण्यामारुदस्याकाखमाबमाह कृतसकलकर्मवयस्य मरणासंजवात। तथा (खीणाजोगी तो इति) वीणानां कोणकपायाखामयोगिनां भवस्थाऽयोगिसमयाक अंतमुद्र, पमचअपमत्त जयंति मुही। केवलिनामजन्योत्कृष्ठमन्तर्मुदतमवस्थानम् । तथादि-क्षीणकषादेसूणपुचकोटिं, अत्रोचं चिहि चबंता ॥ ४॥ बाणां म मरणमन्तर्मुहूर्तानन्तरं च मानावरणादिघातिकम्मत्रसमयादेकरमादारभ्य मुनयः प्रमत्ततामप्रमत्सतां चा ताबद्भजन्ति यक्षवात्सयोगिकेवालगुणस्थानके संक्रमः । नवखायोगिकेवलि. यावदुत्कर्षतोतर्मुहूर्त, सतः परमपश्यं प्रमत्तल्याप्रमत्ततादि- नां तु हस्वपञ्चाकरोतिरणमात्रकालावस्यायितया, परतः सिद्धभावात, प्रमत्तस्व व प्रबचताऽऽदिभाषालू । श्वमत्र भावना- स्वप्राप्तिः, अतो याबामप्यजघन्योत्कृष्टमन्तमुहर्तमवस्थानम् । प्रमत्तमुमयोऽप्रमत्तमुनपो वा बचपत पकं समयं प्रन्ति, तथा (देसस्सेव जोमिलो कालो) देशस्वेव देशविरतस्येव योतदनन्तरं मरसभामाविरतत्वभावात् , पर्वतस्वन्तर्मुहत्रे, गिनः सयोगिकेवलिनः कालो वेदितव्यो, जघन्यतोऽन्तमहत्तम, ततः परमवश्यं प्रमत्तभावो देशविरतत्वं पा, मरकं वा। मप्रम- उत्कर्षतो देशोना पूर्वकोटी इत्यर्थः, अत्राऽन्तर्मुहूर्तमन्तकृत्केवतस्याऽपि प्रमत्तताभेल्यादौ देशविरतत्वादिकं चेति । भथैतदेष मिनो विकेयम् । देशोना च पूर्वकोरिः सर्वोत्कृष्टा सप्तमासजातकथमवसितमम्सच्दू बूद्ध प्रमत्तस्वात्रमत्तादिजाबोऽप्रमत्तस्य स्य वर्षाएका चरणप्रतिपल्या शीघ्रमेवोत्पादितकेवलकापा प्रमत्ताविनाया, बाबता देशविरतादिवत् प्रभूतमपि नस्य पूर्वकोट्यायुषो बेदितव्या । तदेवमुक्तं गुणस्थानकेषु वि. कालं कस्मादेती म भवतःच्यते-ह बेषु संक्लेश- प्रामे काल मानम् । पं०सं०२ द्वार। प्रव०॥ स्थानेषु वर्तमामो मुभिः प्रमत्तो नपति, बेषुप विशोधिस्थानेषु (५) सम्प्रति गुणस्थानकान्याहवर्तमामोऽप्रमत्तस्थानी संक्लेमस्थामाथि,विशोधिस्थानानि च प्रत्येकमसम्बेवसाकाकाशप्रदेशप्रमासानि भवन्ति । मुनिश्च सुरनारएम पत्ता-रि पंच तिरिएमु चोद्दस मासे । पथावस्थितबुभिजाब बर्तमानो वाबदुपशमभेषि, कपाश्रेणि इगिविगनेमू जुयर्स, सम्वाणि पणिदिमुवति ॥ २८॥ वा नारोहति, ताबदव तथालाजान्बात्संक्लेशलामेश्चन्त - इत्तै स्थित्वा विशोधिस्थानेषु गालि, विशोधिस्थामेचम्यन्त मुरेषु मारकेषु च प्रत्येक मिथ्याहरिसास्वादनमिभाविरतसमदूत स्थित्वा भूवः संक्वेशस्थानेषु गमति, रवं निरन्तरं म्यापिलवणानि चत्वारि मुणस्थानकानि जवन्ति । तान्येव दे. प्रमत्ताप्रमत्तयोः पराबच्चीः करोति, ततः प्रमत्ताप्रमत्तनाबावु शविरतिसहितानि पञ्चगुणस्थानकानि तिर्यक्षु भवन्ति, चतुईत्कर्षतोऽप्यन्तर्मुह कावं वावग्नुभ्वेते, न परतः । तथा चोक्तं शाऽपिमनुम्बे,तत्र मिथ्यात्वाधयोगित्वपर्यन्तसंघभावसंभवात् । शतकवृहचूी-“श्त्वं संकिनिस्सा बिसुम्भर वा विरो तथा एकेन्द्रियेषु विकलेषु विकलेन्द्रियेषु द्वित्रिचतुरिन्छियरूपेषु अंतमुहुत्तं० जाब कावं न परो, तेसं संफिनिस्संतो संकिले विध्यारपिसास्वादनलक्षणं गुणस्थानकयुगलं भवति । सास्वासट्टाणेसु शंतोमुहुत्त का भाब पमतसंजओ होइ,विसुज्क बनत्व सन्धिपप्तिानां करणापर्याप्तानां करणापर्याप्तावस्थायातो विसोहिहाणेसु अंतामुलं कावं. जाब अप्पमत्तसंजभो मवसर्व तथा पञ्चनियेषु पञ्चेन्द्रियद्वारे सर्वाणि चतुर्दशापि होश इति"। अब प्रमत्ताप्रबचनावपरावृत्तः किबन्तं कालं गुणस्थानकामि भवन्ति, मनुष्येषु सर्वनावसंजबात् ॥ २० ॥ यावनिरन्तरं करातीबत बाह-(देववेत्यादि) देशोनां पूर्व- सन्वेसु वि बिच्छो वा-उतेउमुहमतिमं पमोत्तणं । कार्टि पावर मी प्रमत्ताऽप्रमत्तभावावलोऽन्यं परस्परं जज सासायनो उ सम्मो, सनिमे सेससबिम्मि ॥२५॥ न्तौ तितः, प्रवचनावोऽन्तानन्तरमप्रमत्तनाचं भजन म. प्रमत्तनाचोऽन्तद्व न्तरं प्रमत्तभावं भजन निरन्तरं ताच सर्वेचविचमेषु स्थावरेषुब मिण्याटिमकगं गुणस्थानकमबि. द्वाति बाबदेशोनां पूर्वकोटीमित्वर्यः । देशोनता च पूर्वकोट्या शेषेणाक्सवम् तथानिचायुलूदमत्रिकं चमूमनन्धपर्याप्तकसा. बानत्वनाविवाएकापक्रया करव्या ॥ ४२ ॥ धारणरूपं विमुल्य शेषषु लब्धिपर्याप्तषु करणैश्चाऽपर्याप्तेषु सकिसम्पात शेषगुणस्थानकानामेकं जीवमाधिकृत्य कालमानमाह नि पर्याप्ते च सास्वादनः, सास्वादनसम्यग्दृष्टिगुणस्थानं जब ति, सुशन्दो लब्धिपर्याप्तस्वित्यादिविशेषणसूचकः। तथा [सम्मा समयानो अंतमुह, अपुचकरणाउ नाव उनसंतो। | ति अविरतसम्यग्दृष्टिगुणस्थानं साकतिक पर्याप्तापर्याप्तलक्षणे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy