SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ (७) गिलाण निधानराजेन्दः। गिलाण दो वेव एणगामे, उदगादीहिं व संजमेगतरे। संयोगा औषधद्रव्यमीसनप्रयोगास्तद्विषयो रटः पाठश्चिकितस्स व अपत्यदने, जायंते वा कालम्मि ॥५०५॥ । त्साशास्त्रापयविशेषो येन स संयोगष्पा । आर्षवामाथाते दो विचेव जैणा एगो गिलाणो, एगो पमियरगो, सो पमि यामिन्प्रत्ययः। यदि घा-तेन व्यसंयोगाः कुतोऽपि सातिशपरगो अधाभावे कस्स कहेउ, अरणगामे वा अराणे साहु यज्ञानविशेषादुपत्रधाः, शास्त्रे वा चरकसुश्रुतादिकं सर्वमपि णो, कम्स को परिचरगो । सदगागणिहत्यिमीरबाहि तेनाधीतं, वैद्यो वा स पुरा पूर्व गृहाश्रमे भासीत्, ततो न गादी, पतेसिं संभममाणे पगतरे वट्टमाऐ, अप्पं परिभूतेसु. विसर्जनीयः। दिसो दिसि फुडितेसु कस्स साहो वा दब्बं लम्नति तं अस्थि य से जोगवाही, गेमन्नतिगिच्छणाएँ सो कुसलो। गिलाणम्स अपत्यतेण प्रोसि ए कहेति, गिलाणो वा अप्पत्थं सीसे वाचारेत्ता, तेगिच्छं तेण कायन्नं ॥ दन्वं मम्गति, तेण वा णो कहेति मलेसि, अकाले वा जायते यदि तस्याऽऽगन्तुकस्य गच्छे योगवाहिनः सन्ति, सच तेण ण साधयति, महवा गरिदियविगिचितो मम्मति, ते य स्वयं ग्लानचिकित्सायां कुशलः, ततः शिध्यान सूत्राथपौरुषीअसे प्रपरिणया ताहे ण साधयति मा विपरिणामस्संति, पव प्रदानादौ व्यापार्य स्वयं तेन ग्लानस्य वैकित्म्यं चिकित्साकर्म मादिहि कारण िमसातो सुखो ॥ निचू०१००। कर्तव्यम् । उपलकणमिदम्-तेन कुलगणरूप्रयोजनेषु गुरुका. हान्यदपि प्रेषणे वनपात्रा-पादने वा यो यत्र योग्यस्तं सत्र न्या. असणं वा पाणं वाजेसज्ज वा गिलाणस्म अन्ना- पाय सर्वप्रयत्नेन स्वयं ग्लानस्य चिकित्साकम कर्तव्यमा एचरियं परिजु जे पारंचियं, गिलाणेणं अपमिजागरिएणं (६) सूत्रार्यपौरुषी व्यापारणे विधिमाहभुजे उबवावणं, मन्चमविणयकतन्वं पारिबिच्चा गिला. दाकणं वा गच्चड, सीसेण च वाऍ अन्नहिं वाए। एकतन्न न करेज्जा. अवंदे गिलाणकतव्वं मा विनाविकण | तत्यऽन्नत्य व काले, सोहिए समुदिसहहिहे। निययकतव्वं पमाएज्जा, अवंदे गिलाणकप्पं ण उत्तारेज्जा स्त्रार्थपौरुप्यौ दत्त्वा ग्लानस्य समीपं गच्छति, गत्वा च चि. अहमं गिनाणेणं सदिरे एगसदेण गंतुं जमाइसे तं न | कित्सां करोति। अथ दूरे ग्वानस्य प्रतिश्रयः, ततः सूत्रपौरुषी कुज्जा पारंचिए. नवरं जड़ णं से गिनाणे सद्दविते अहा दत्त्वा अर्थपौरुषी शिष्येण दापयति, भथ दवीयान् स प्रतिश्रय स्ततो वे अपि पौरुष्यौ शिध्येण दापयति, प्रथात्मीयः शिष्यो एं सन्निवायादीहिं तुम्जा मियमाएं सेहविजा, तो जमेव वाचनां दातुमशक्तस्ततो येषां वाचकानामाचार्याणां सम्मानम्तः गिलाणेण माइ, तं न कायव्वं, ण करेजा संघवज्को । सूत्रमार्थ वा स्वशिष्यान् बानयति, अथ तेषामपि नास्ति वाचनामहा० ७ अ०। प्रदाने शक्तिस्ततोयदिने अनागादयोगवाहिनस्तदा तेषां योगो (८) भथ असावानिति द्वारमाह नितिप्यते । अथ गाढयोगवाहिनस्ततोऽयं विधिः-(तस्थमस्थ सोऊण ऊ गिलाणं, तरमाणो आगो दवदवस । इत्यादि)यत्र के सम्मानस्तत्र अन्यत्र वाकेत्रे स्थितास्ते अनागाढसंदिसह किं करेमी, कम्मि व अटे निवजामि ? || योगवाहिन आचार्येण वक्तव्याः। यथा-आयोकालं शोधयत। ततस्तैर्यधावत् कालग्रदणं कृत्वा यावतो दिवसान् कालः पहियरिहामि गिलाणं, गेलो वावडाण वा काहं । शोधितस्तावतां दिवसानामुद्देशेन कामान् सर्वानप्याचार्यों तित्थाणुसज्जणा खल, भत्ती य कया हवइ एवं ॥ ग्लाने हटे प्रगुणीभूते सत्येकदिवसेनैवोदिशति, यावन्ति पुनर्दि. ग्लानं प्रति जाग्रददं महती निर्जरामासादयिष्यामीत्येवंविधया नानि कालग्रहणे प्रमादः कृतो गृह्यमाणो वा कालेन शुरूः तेषाधर्मश्ररूया युक्तः श्रावानुच्यते । स च श्रुत्वा ग्लानं स्वरमाण: मुद्देशेन काला न उदिश्यन्ते। भवणानन्तरं शेषकार्याणि विहाय पन्धानं प्रतिपन्नः सन् 'दव (१०) तत्र के संस्तरणाभावे अन्यत्र गच्चतां विधिमाहस्वस्सत्ति' कृतमागच्छन् गिति मानसमीपमागतः,ततो ग्ला- निग्गमणे चनभंगो, अद्धा सव्वे विनिति दोन्हं वि। मप्रतिचारकानाचार्यान् वा गत्वा भणति-संदिशत भगवन्तः! जिक्खवसही असती, तस्साए विज्जा ॥ किंकरोम्यहम? कस्मिन् वा अग्लानप्रयोजने युष्माभिरहं नि. ततः केत्रानिर्गमने चतुर्भङ्गी भवति । गाथायां पुंस्वनिर्देशः बोज्यः, अहं तावदनेनाभिप्रायेणाऽऽयतो, यथा-प्रनिजागरिप्या प्राकतत्वात् । वास्तव्याः संस्तरन्ति नागन्तुकाः, भागन्तुकाः मि ग्लान, ग्लानवैयावृत्ये वा व्यापृताये साधवस्तेषां भक्तपानप्र संस्तरन्ति न वास्तव्याः, न वास्तव्या नवागन्तुकाः संस्तरन्ति, दानविश्रामणादिना वैयावृत्यं करिष्यामि। एवं कुर्वतातीर्थस्या वास्तव्या अध्यागन्तुका अपि संस्तरन्ति । यत्र येऽपि संनुसजनानुवर्तना कृता भवति, नक्तिश्च तीर्थकृतां कृता नवति; स्तरन्ति तत्र विधिः प्रागेवोक्तः । यत्र तु न संस्तरन्ति तत्रायं "जे मित्राणं पहियर, से ममं नाणेणंदसणेणं चरित्तेणं पविज विधिः-प्रथमभने भागन्तुकानां, द्वितीयनले वास्तव्यानामः "इत्यादि भगवदाझाराधनाता इत्थं तेनोक्ते यदि स्वयमेव वा यावन्तो वा न संस्तरन्ति तावन्तो निर्गच्छन्ति, ततीयभर प्लानवैयावृत्यं कुर्वन्ति कर्तुं प्रभवन्ति, ततो ब्रुवते प्राचार्याः इयोरपि वर्गयोराः सर्वे वा ग्लानं सप्रतिचरकं मुक्त्वा निबजतु यथास्थानं जवान, वयं ग्लानस्य सकसमपि वैयावृत्यं । गेच्छन्ति । एवं भिकाया वसतेचाऽसत्यभावे निर्गमनं द्रष्टव्यम्। कुर्वणाः स्म इति । ये च तस्य ग्लानस्य अनुमता अभिप्रेतास्तान् प्रतिचरकान मथ ते न प्रभवन्ति यदि वा स चैवंविधगुणोपेतो वर्तते ग्लानस्य समीपे स्थापयन्न गन्तव्यम् । असावान् इति द्वारम् । संजोगदिट्टपाठी, तेणुवलका व दन्नसंजोगा । (११) प्रथेचाकारद्वारमाहसत्यं व वेणऽधीयं, वेज्जो वा सो पुरा आसी॥ | अनणित कोई न शश, पत्ते थेरेहि हो उवालंभो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy