SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ ( ७) गिलाण अन्निधानराजेन्डः। गिलाण एतेमि परूवणता, तप्पमिपक्खे य पेस-तस्म । यमा अस्थि, तम्हा कोहीभो माणी बहुदोसतरो, तम्हा कोहि पच्छित्तविनासणता, विराहणा चेव जा जस्स ॥१२॥ ग्वेज्जा,णो माणि । एवं सम्यपदेसु वियामणा कायम्वा । पतेसि खंतिमातियाणं पयाणं यथार्थ प्ररूपणा कायन्या । तप्प श्याणि सुत्तत्योमिपक्खे मंनियनमस्स कोडिणो, महविपस्स माणणा,असह जे निक्खु गिलाणस्सा, बेयावच्चेण वाव जिक्ख । इस माई एवमादियाण पच्चित्तविभासा कायमचा, व्याख्या लोनेण कुप्पएणं, असंथरंतं ण पमितप्पे ।। ४६७ ॥ इत्यर्थः । मजोग्गे हि य यावच्चे जिउज्जंतेहिं जा गिला- | पावडो व्यापृतः प्राकणिकः तस्य भिक्खुणो अयो भिक्यू जस विराहणा सा य वत्तम्या पमिपक्खदोसला । जो ण पमितप्पति, तस्स चउगुरूं, परितावणादिणिप्फणं । इमं पच्चित्तं इमं च पावतिगचिऍ कोहे विसए, दोसू बहुगा तु माइणो गुरुगो। सो आणा अणवत्थं, मिच्छत्तविराघणं तहा विषं। पाचति जम्हा तेणं, तं पमितप्पे पयत्तेणं ॥४ ॥ लोभिदियाण रागे, गुरुगा सेसेसु लहु जयणा ।। ४६३ ।। तम्हा तस्स पडितप्पियब्वं सपयतेण । माणिस्स कोहिणो मजिशंदियस्स विसपसु दोसुकारिणो चचबहुगा पचित्त,मायाविणो मासगुरूं, लोजिस्स अजिदियस्स कारणे ण पडितप्पेजा विपरागकारिणी च गुरुगा, (सेसेसु त्ति) अलफिसंपायो अद- वितिपयपदं अणवट्ठो, परिहारतवं तहेव य वहति । पखो मरो सुधिरोहिग्यास्कूिलो परितंतो सुत्तस्थापडिवुको अन्तट्ठिय बोजी वा, सनहा वा अलब्नंते॥४ ॥ अणिजारपेही अदंतो कोहली अप्पप्पसंम) अनुच्चाही श्रा प्रणवद्धतवं जो वदति साहू, सोण पमितप्पेज्जा,अणवत्थोपा गाढणागादेसु विवरीयकारी असदहणगो परट्ठाणरिणसेवी, कारणे गिनायवेयायचेणं अनुट्टितो, (गिलाणं पाओगेत्यादि) पतेसु ल हुमासो भयण स्ति। एते सम्चे पदा मासबहू पत्रित्ते. भिक्खू गिलाणो य पूर्ववत् । अन्भुहितो वैयावृत्त्यकरणोचतः, ण भायन्ना, योजयितव्या इत्यर्थः। अहवा-भणय त्ति श्रादेसं. पाउग्गं पोसहजत्तं पाणं वा, तम्मि असते जति सो बेया. तरेण चा चउल हुगा । अहवा-भयण त्ति अंतराकम्मोदपण वचकरो अम्बेसि साहणं ण कदेति,आयरियस्स बा,तो चगुअली भवति, सो य सुनको, जर पुण सलहा अप्पाणं प्रस रुगं, परितावणातिणिफणं च। मिति दसति तो अममायारिणिफणं मासन्नई, पवं सेसेसुविउज्ज वत्तब्ध। श्रानरपाउग्गम्मी, दवे असते वावमो तत्थ । एवं ता पच्चित्तं, तोस जो पण ठवेज ते न गणे। जोजिकावू णातिक्खति,सो पावति आणमादीणि ॥१०॥ पायरिय गिलाणवा, गुरुगा सेसाण तिविहं तु ॥४॥ घायमो व्यापृतः नियुक्तः जति अयोसि ण कहति तो प्राणा दिणो दोसा। एवं पच्चित्तं पमिपक्चे जे कमाश्या दोसाता तसि भणिया,जो (दव्यजाए ति) अस्य सूत्रस्य व्याख्यापुणो आयरियो पते गणे गिलागणादिवेयावधकरणे ग्वेति,त. स्तच उगुरुगा,सेसा जरठायेति, तेसि श्मतिविधं पचित्तं-उ. जायग्गहणे फासुं, रोगे वा जंतु पानग्गं । बज्झातो जा ज्वेति,तो चउलहुं, वसभस्स मासगुरूं, भिक्खु- तं पत्थं भोयणं वा, भोसहसंथारवत्यादी ।। ५०१॥ स्स मासल हुं । अहवा-उबकायस्स चउलहुं, गीयत्थस्स भि- कएगा। फ्नुस्स मासगुरूं, अगीयत्यस्त मास हुं, एवं वा तिविधं अचंतिसमातिएसु कलमातिकरतेसु गिलाणस्स गाढादिपरि मलन्भमाणे प्रसि साधूणं कहिजते श्मे दोसातावणादिया दोसा। परितावमहामुक्खे, पुच्चापुच्छे य किच्छपाणेय। इमे य भवंति किन्जुस्सासे य तहा, समोहते चेव कागते ॥५०॥ इहलोइयाण परलो-इयाण लघीण फेमितो होति । परितारणा सुविधा प्रणागाढगाहापासे छप्पया गाहा। पते मा आउगपरिहीणा, देवा वलात्तमा चेव ॥४ ॥ चेव गहित्ता पसु असु पदेसु जहासंखं इमं पतिइहलोश्या प्रामोसहिखोसहिमादी, परसोश्या सग्गमोक्खा चतुरोनहगा गुरुगा, छम्मासा होति बहुग गुरुगा य । तेसि फेडितो नवति । जहा आउगे पहचंते वलव बेदो मूलं च तहा, अणवढप्पो य पारंची ।। २०३॥ समा देवा जाना, एवं गिलाणो विसमाही असहकाणी अ. जम्हा पते दोसाजारोहगो भवति, तिरिआकुगतीसु अगच्छति,ण वा इहलोए तम्हा आलोए जा, संभोइऍ असति असंजोए । आमोसहिमादीनो लद्धीभो उपाएति । जम्हा एते दोसा बे. जश्कण व प्रोसम्मे, सम्मेव नसकिहाणिहरा ।।१०॥ यावशकरो ण ठवेयचो!। बालोअणं णाम अम्मसिं पाख्यान, तं च माझ्या समस्ये, एयगुणसमग्गस्स तु, असतीए ग्वेज अप्पदोसतरं । ससति अभ्यगच्छे संमोतियाणं, तेससति प्रयसभोतियाणं, तेवेयालणा उ इत्यं, गुणदासाणं बहुविगप्पा ॥ ४५६ ॥ ससति पणगपरिदाणीप जतितुं जाहे मासलहुं पत्तो तारे वम्मियगुणसमग्गाभाये अपदोसतरं वेति,प्रदोस पच्चित्ताs- सन्नी ण कदेति, ज एवंण करेति तो सम्वेव इहलोयपरलो. पुत्रोमो जाणेज्जा, दोलवियानणेण य बह विकप्पा उपजं. इयलकिहाणी दोसो भवति । इहरोति, मनाण्यायतस्यत्यर्थः । ति। जहा-कोहे माणो अस्थि, णधि वा ।माणे पुण कोदोनि- नवे कारणं, जेण अपेसि या कहेजा वि वितियपदम। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy