SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ ( ८२२ ) अभिधानराजेन्द्रः । गण हरपाठा गण हरपा उम्ग-गणपरमायोग्य व्य०२ उ० । गहरा फिगणचरलब्धि-बी० गणधरादिशब्दायें गणधरपाठ शब्दायें पा० | प्रब० । गणइस गणधरवंश-पुं० गणधरस 'शब्दायें स गद्दारि - गणधारिन् पुं०] 'गणधारि' शणार्थे, बा०म०शि० ।] गणाजीव- गणाजीव- पुं० । मलादिगणीयमात्मानं सूत्रादिनोपद भक्तादिग्राहके श्राजीवनेदे, स्था० ५ ठा० १३० । गणावि गणाधिप-प्रधानरेषु विशे गणाभिभोग-गणाभियोग- पुं० गणः स्वजनादिसमुदायस्त स्याभियोगो गणाभियोगः । ध० २ अधि० गणवश्यतायाम्, उपा० १ अ० । गणावकमण - गणापक्रमण - न० । गणा इच्छादपक्रमणं निर्गमो गणापक्रमणम् । गच्छनिर्गमे, स्था० । सत्तविहे गाव पातं जहा सम्मा रोमि, एगइया रोएम, एगइया नोरोमि सव्ययम्मा वितिच्छि म एगइया वितिमिच्छामि एवा नो वितिगच्छामि, सधम्मा जुट्टणामि, एगइया जुदुणामि, पगड्या नो जुहुणामि इच्छामि भंते विहारपमिमं उपसंपत्तिया बित्तिए । सप्तविधं सप्तारं प्रयोजनमेदेन मेदा मोपकारादिति सर्वान् धर्मा नू निर्जरा हेतून् श्रुतभेदान् सूत्रार्थोभयविषयान् श्रपूर्वग्रहणावेस्मृतीनीतरागरूपाचारिकपणचेयावृम्यरूपान् रोचयामि रुचिविषयी करोमि चिकीर्षामि । ते चामुत्र परगणे संपते, मेहता दिगामध्यभावात् मतस्तदर्थं स्वगथापकमामि भदन्त । इत्येयं गुरुद्वारेणैकं गणापक्रमणमुलम् अथ सर्वधर्मान् रोचयात् कथं पृच्छा थपगम्यत इत्युच्यतेामि भंते! हामि मं" इत्यादि पृानसाम्यादिति चेरतुर " पत्तियामि रोमि" इत्यत्र व्याख्यातैवेति । क्वचिषु " सव्वधमं जाणामि एवमेगे श्रवकमे" इत्येवं पाठः तत्र ज्ञानी अहमि ति किं गणेनेति मदादपक्रामति । तथा ( एगश्यति ) एककाद कश्चन धर्माचारित्रधर्मान् वा रोचयामि चिकीषांम एक कौश्च तम चारिधर्मान् था नो यानि चिकी Jain Education International मि इत्यतचिकीर्षितधर्माणां स्वगणे करणसामध्यजाबादप क्रमामि भदन्त इति द्वितीय तथा सर्वधर्मानुलणार संशयविषयीकरोमि पदार्थ स्वगयापकमामीति तृतीयम३यमेकाकिसामि एककानू नो विचिकित्सामीति चतुर्थम् ४। तथा (जुडुणाभित्ति ) जुहोमि अन्येभ्यो ददामि न च स्वगणे पात्रमस्त्यतोऽपक्रमामीति पञ्चमम् ५ एवं षष्ठमपि । तथा इच्छामि णं जदंत!' धर्माचार्य एकाकिनो गच्छनिर्गतत्वा जिन कल्पिकादितया यो विहारो वितरणं तस्य या प्रतिमा प्रतिपत्तिः प्रतिज्ञा, सा एकाकिविहारप्रतिमा, तामुपसंपद्या. श्रीकृत्य विहर्तुमिति सप्तममिति ७ । अथवा सर्वधर्मान् रोमिमिति तेषां स्थिरीकरणार्थमुपकमाथि ककान् रोचयामि यद्द वे, एककांश्च नो रोचयामीत्य द्धितानां भ गणावकमण द्धानार्थमपक्रमामीत्यनेन पदद्वयेन सर्वविषयाय, देशविषयाय च सम्यग्दर्शनाय गणापक्रमणमुक्तम् । एवं सर्वदेशविषय संशयविनोदकेन सम्ययम्मा वितिष्ठामि इत्यादिपद ज्ञानार्थमपक्रमणमुक्तम् । तथा सर्वधर्मान् जुहोमीति जुहोते रहनाराणार्थस्य च सेवावृतिदर्शनादाचराम्यतु तिष्ठामोति यावत्, तथा एककान् नो सेवामीति सर्वेषामासेव्यमानानां विशेपार्थमनासेवितानां च कृपणवैयावृत्यानां कारित्रधर्माणामासेवार्थमपक्रमामत्यनेन पदद्वयेन तथैव चारित्रार्थमपक्रमणमुक्त मिति । उक्तञ्च "नाणडु दंसणडा, चरणका एकमाइसंकमणं । संजोगट्टा व पुणो, आयरिया व णायचं " ॥ १ ॥ इति । तत्र ज्ञानार्थे " सुत्तस्स व अत्थरस व उजयस्स व कारणा उ संकमणं । वीसज्जियस्स गमणं, जीओ य नियतर कोए " ॥ १ ॥ सि। दर्शगमनायकशास्त्रार्थ दर्शनार्थे चारित्रार्थ यथा "परि ऐसे बिहा"देशे द्विविधा दोषा इत्यर्थः । "यसोसाय दोसा य" ततो गणापक्रमणं जवति "गच्छम्मिय सीयंते, आयसमुत्थेहि दोसहि" ॥१॥ ति । संभोगार्थं नाम यत्रोपसंपन्नस्ततोउप विभागका सह सत्यकामतीत आचार्यध नामाचार्यस्य महाकल्पश्रुतादि श्रुतं नास्त्य तस्तदध्यापनाय शिष्यस्य गणान्तरसंक्रमो जवतीति । इह च स्वगुरु पृष्ठैवसर्जितेनाऽपक्रमितव्यमिति सर्वत्र पृच्छार्थो व्याख्ययः । उक्तकार वापादिकालात्परतोसर्जित गच्छेदिति निष्का रणगणापक्रमणं त्ववि धेयं, यतः "आयरियाईण जया, पच्चिसजया न सेवर अकिचं । वैयावश्चऽज्जयणे, सुसज्जप तव श्रोगणं" ॥१॥ सूत्रार्थ तथा "गो इत्थादिन या य अयियगारे " ( गृहस्थान ) "कांहादी च उदिसे, परिनिव्वावंति से अत्ति " ॥ १ ॥ स्था० ७ are पंचाई ठाणेहिं आपरियडवन्यावस्त्र गणात्रकमले पाते । तं जहा - आयरियनवज्झाए गणंसि त्र्याएं वा धारणं वा नो सम्मं पठंजित्ता भवइ । आयरियउत्रकाए गणंसि श्रहारायणियाए किकम्मं वेणइयं नो सम्मं पउंजिना जव आपरिवार गसि जे सुपज्जबजाए धारिति ते काले णो सम्ममणुपवादेत्ता जवइ । आायरियउवजाए गणंसि सगणियाए वा परगणियाए वा निग्गंथी ए हिसे भव मित्ते गाइगणे वा से गयाओ अवकमेजातेर्सि संगोग्गयाए गणाचकपणे पाते || श्राचार्योपाध्यायस्य आचार्योपाध्याययोर्वा गणाद् गच्छाद अपक्रमणं विनिर्गमो गणापक्रमणम् । श्राचार्योपाध्याय - योर्गणे गच्छविषये श्रां वा योगेषु प्रवसंनह्मणां धारणां या विधेयेषुणांनो मेव सम्यग्यथौचित्यं प्रयोक्ता तयोः प्रवर्तनशीलो भवति । इदमुक्तं भवति दुर्विनीस्वाणस्य तं प्रयोकुमशक्नुवद गणादपक्रामति कालिका दित्येकम तथा गविषये पधारनाधिकतया यथा कृतिकर्म, तथा वैनायकं विनयं तो नैव सम्यक् प्रयोक्ता भवत्थाऽचार्य संपदा, साभिमानत्वात् । यत श्राचार्येणापि प्रतिक्रमणामणादिवितानामुचितनिया क 66 " तीयः तथा खसी पानिपताना पत्रका रान् उद्देश कायनादीन पारयति परितस्तानि काले काले यथावसरं न सम्यगनुप्रवात्रयिता तेषां पाठयिता भवति । 'ये'ने नगमित्यर्थ For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy