________________
( १) गणधारि (ए) थाभिधानराजेन्द्रः।
गणहरगंडिया गणधारि(ण)-गणधारिन्-पुं० । गणधरे, आ.म.द्वि०। (सम- चउ गुरुगा चेव, तस्सेव वारससमायो अपूरेतस्स चउसहुगा । बसरणे गणधारी व्याख्यानयति इति 'समोसरण'शब्दे चतु- | एस सोही गच्छतो णितस्स भणिता । नि० चू०६०।
भागे व्याख्यास्यते) "जगदेकतिनकभूता, जयन्ति गणधा- ('अवुसराश्य' शब्द प्र.नागे ८१३ पृष्ठे 'नवसंपया' शम्दे रिणः सर्वे।"चं० प्र०१पादु०।
द्वि० नागे च विस्तरो अष्टव्यः) गणजत्त-गणभक्त-न । समवायभोजने, नि००८ उ०। गणसगहकर-गणसंग्रह कर-पुं० । गणस्याहारादिना ज्ञानादिना
च संग्रहकारके, स्था०३ ठा०४ उ०। गणराय-गणराज-पुं० । समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते
गणसंग्रहकदाचार्य उपाध्यायो वा कतिभिर्भवैः सिध्यति ?गणप्रधाना राजानो गणराजाः । सामन्ते, भ०७ ० १ उण प्राचा० । “ ततो भगवं सालि नगरि संपत्त, तत्थ
पायरियनवज्काए णं भंते ! सविसयंसि गणं अगिलाए संखो नाम गणराया"पा० म.द्वि०। सेनापतौ च । श्राव०३ संगिएहमाणे अगिलाए नवगिएहमाणे कहिं भवग्गहणेम०।" रयसि च णं समणे जगवं महावीरे कालगप० जाव | हिं सिज्कइ० जाव अंतं करे ? । गोयमा ! अत्थेगश्ए सवमुक्खप्पहीणे तं रयाणं च नव मलई नव लेच्चई।
तेणेव नवग्गहणणं सिकर, अत्यगइए दोच्चेणं भवग्गहकासी कोसलगा अघारस वि गणरायाणो "कल्प० ६ कण ।
णेणं मिज्कइ, तच्चं पुण नवग्गहणं नाइक्कमइ । गणवइ-गणपति-पुं० । उज्जयन्तशैलशिस्त्रे विक्खलनगरे
(पायरियउवज्झाए णं ति) आचार्येण सहोपाध्याय आचामजरसकुएडस्योपरि वर्तमानगणपतिमूर्ती, ती०४ कल्प।
योपाध्यायः।( सविसयंसित्ति) स्वविषये अर्थदानसूत्रदानलगणवदेव-गणपतिदेव-पुं०। काकन्दीयराजनेदे,ती० ५० कल्प। कणे (गणं ति) शिष्यवर्गम् (अगिलाए त्ति) अखेदेन संगृह
न स्वीकुर्वन् , उपगृह्णन् नपष्टम्नयन् , द्वितीयस्तृतीयश्च भवा गणविउस्सग्ग-गणव्युत्सर्ग-पुं० । गणत्यागरूपे द्रव्यव्युत्सर्ग
मनुष्यभवो देवभवान्तरितो दृश्यः चारित्रवतोऽनन्तरो देवभनेद, औ०।
घो जवति । न च तत्र सिद्धिरस्तीति परानुग्रहस्यानन्तरं फलगणवेयावच्च-गणवैयावृत्त्य-पुं० । कुन्नसमुदायस्य सेघालक
मुक्तम् । भ०५श०६०। णे नवमे वैयावृत्यदे, औ०।
गणसंगिति-गणसंस्थिति-स्त्री० । गणस्य मर्यादायाम, यथा गथसंकम-गणसंक्रम-पुं० । वसुराजगणादवसुराजगणं संक्र
अशिष्येऽयोग्यशिष्ये महाकल्पश्रुतं न दातव्यम् । व्य० १ उ०। मति, नि. चू
गणसंम (म्म) य-गणसंमत-पुं० । महत्तरादी प्रवचनप्रभासूत्रम्
वके, व्य०१०। जे भिक्खू वुसराश्याओ गणाो अबुसराइयं गणं
गणसम-दशी-गोष्टीरते, दे० ना०२ वर्ग । संकमइ, गणं संकमंतं वा साजा ॥१५॥
गणसामायारी-गणसामाचारी-स्त्री० । गणसामाचारी गणं वुसिरातियागणातो, जे निक्खू संकमे अवुसिराति। । विषीदन्तं चोदयति । कथम् ?, इत्याहपढमवितियचनत्थे, सो पावति आणमादीणि ॥३५ना
पमिलेहणपप्फोटण, बालगिनाणाश्वेयवच्चेया। (सित्ति) तो खुसिरातिए चनभंगो काययो, चउत्थनंगो सीदंतं गाहेई, सयं च न जत्त एएसु ॥ अवस्थु, ततियनंगे कि पडिसेहो ?, आचार्य श्राह-तत्थ ण
प्रत्युपेकणं चक्षुषा निरीकणं, प्रस्फोटनमाखोटादिकम,एतयोपडिसेहो,कारणे पुण पढमभंगे उवसंपदं करोति,सा य उपसं
लग्नानादिवेयावृत्त्ये च सीदन्तं प्रत्युपेक्षणादि ग्राहयति-कारपया कालं पदुश्चतिविहा । श्मा गाहा
यति, स्वयं च पतेषु स्थानेषुसततमुद्युक्तः। उक्ता गणसामाचारी। छम्मासे उवसंपद, जहा वारससमा न मज्झमिया । व्य०१० उ० । प्रत्युपेकणा बालवृद्धादिवयावृत्यादिकार्येषु स्वय. आवकहा नकोसो, पमिच्छ सीसे तुजा जीव ॥३५॥
मुद्यतोऽग्नाम्या गणं प्रेरयति गणसामाचारी । श्राचारविनय
भेदे, प्रव० ६४ द्वार। उवयंपदा तिविहा-जहम्बा,मझिमा,उक्कोसा । जहन्ना छम्मा
गणसोनाकर-गणशोभाकर-पुं० । गणस्यानवद्यसाधुसामासे, मज्झिमा वारसवरिसे, उक्कोसा जावजीवं, एवं पउिच्चग
| चारीप्रवर्तनेन वादिधर्मकर्मनैमित्तिकविद्यासिम्त्यादिना था स्स सिस्से पगविहा चेव, जावजीवं पायरिओण मोत्तब्यो ।
शोनाकरणशीले पुरुष, स्था० ४ ठा० ३ उ० । उम्पासेऽपूरेत्ता, गुरुगा वारससमासु चनलहुगा ।
गणसाजायर-गणशोभाकर-पुं०। 'गणसोनाकर' शब्दाथें, वेण परमासियत्तं, नणितं पुण आरते कजे ॥३६०॥ स्था० ४ ग. ३००। जेणं पडिगेणं उम्मासिता वसंपया कता,सो जति उम्मा-गणसोभि ( )-गणशोभिन-पुं० । गण बादप्रदानतः शोसे अपूरेत्ता जाति तस्स चनगुरुगा, जेण वारसबरिसा कता | प्रयतीत्येवंशीलो गणशोभी । गणशोभाकरे पुरुषजाते, व्य. ते अपूरेत्ता जाइ चउल हुँ, जेण जावजीवं नवसंपदा कता| १००। तस्स मासलहुं, उम्मासाणं परेणं णिकारणे गच्छंतस्स मास
| गणहर-गणधर-पुं० । 'गणधर' शब्दार्थे, प्रा०म०प्र०। सहु, जेण वारससमा वसंपदा कता तस्स वि छम्मासे
चउगुरुत्रा चैव, वारसमासातो परेण मासलडं | गणहरगमिया-गाधरगएिमका-श्री० । 'गणधरगंमिया' वेव, जेण जावजीवं संपया या तस्स उम्मासे अपरंतस्स | शब्दार्थ, स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org