SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ खेत्त (७५९) खेत्त अन्निधानराजेन्डः। निवृत्ता प्राचार्याणां पुरतः मालोचयन्ति केत्रस्य गुणान् क- पतैरनन्तरोदितैःकारखैरनागतमेव जवति केत्रस्यानुक्कापना। थयन्ति । तत्र चान्येऽन्यस्मात्प्राघूर्णकाः समागतास्ते च तान् | संप्रति तेषां क्षेत्र प्रेक्ष्यमाणानां निर्गमे प्रवेशे च विधिवक्ष्यामि । तथा पालोचयतः श्रुत्वा गत्वा प्रात्मानो गुरोराचार्यस्य (सा प्रतिज्ञातमेव करोतिहंते) कथयन्ति । ततो ध्रुवं ते यावत्र तिष्ठन्ति, तावद्वयं केई पुवं पच्छा, निग्गया पुनमगया खेत्तं । गच्छामः, एवं कथने तेषां प्रायश्चित्तं लघको मास। नच गतानां सम सीमं पत्ताण य, तत्थ श्मा मग्गणा होइ ।। तेषां तत् क्षेत्रमानवति। केचित् क्षेत्रप्रत्युपेकणाय पूर्व निर्गताः, केचित्पश्चानिर्गताः, तथा सामच्छण निजविए, पयजेदे चेव पंथ पत्ते य । प्रवेशे पूर्वमतिगताः प्राप्ताः केत्रं, केचित्तत्र । समकालं सीमानं पणवीसादी गुरुगा, गणिणो गाहेण वेजस्स ।। प्राप्तानामियं वदयमाणा मार्गणा भवति-अनया गाथया पादसत भुत्वा यद्याचार्याः (सामच्छणं ति) संप्रधारयन्ति तत् त्रयेऽत्र समकं किल चतुर्भङ्गी सूचिता। केनं गच्छाम इति, तदा तेषां प्रायश्चित्तं पञ्चविंशतिदिनानि । ततस्तामेव दर्शयतिनिर्यापितं नाम अवश्यं गन्तव्यमिति निर्णयनं तत्र लघुको पुव्वं विणिम्गतो पुव्वं, पत्तो य पुन्ब निग्गतो। मासः। पद दे क्रियमाणे गुरुको मासः। पथि बजतां चतुर्लघुकम् । पुव्वं तु अतिगतो दो, ति पच्छा खेत्तमागो॥ केत्र प्राप्तानां चतुर्गुरुकम् । एतत् प्रायश्चित्तं गणिन भाचा जातावेकवचनम्, भतो बहुवचनं द्रष्टव्यम्। पूर्व निर्गताः पूर्वमेव यस्य, यस्य वाऽऽग्रहेण ते प्राचार्या व्रजन्ति । तस्याप्येतदेव प्रा. समकं प्राप्ताः।१। पूर्वनिर्गताः पश्चादेकतरे प्राप्ताः । २। पयश्चित्तम्। न च तत् केत्रं तेषाम् आनवति । तत्र गत्वा यदि सचित्तमाददति तदा प्रायश्चित्तं चत्वारो गुरुकाः। आदेशान्तरण इचादू विनिर्गताः पूर्व प्राप्ताः । ३ । इतरे पश्चाद्विनिर्गताः प. अनवस्थाप्यम्,अचित्ते उपधिनिष्पनं तस्मादविधिरेष न कर्तव्यः। श्चादेव च तत् क्षेत्रमागताः।४। पढमगनंगे इणमो, उ मग्गणो पुचऽणुमवेजाओ। तथा चाह तो तेसि होइ खेत्तं, अह पुण अच्छति दप्पेण ॥ एसा अ विही जाणिया, तम्हा एवं न तत्थ गंतव्वं । तत्र भङ्गचतुष्टयमध्ये, प्रथमके भने श्यं मार्गणा भवति-यदि गंतव्वविहीए पमि-लेहे कणं य तं खेत्तं ॥ पूर्वमेव समकं निर्गतैः,पूर्वमेव च समकं तत् केत्र प्राप्तः, पूर्वमेयस्माद्दोषोऽनन्तरोदितो विधिर्गाथायां नीत्वं प्राकृतत्वादेष | व च समकमनुज्ञापयन्ति । तदा तेषां भवति साधारणं केवम् । तत्र न गन्तव्यम्। अथ पुनः समकं प्राप्ता अपि एकतरे दर्पण तिष्ठन्ति । दो नाम खेत्तपमिलेहणविही, पढमुद्देसम्मि वमिया कप्पे। निष्कारणं, तदा यैः पूर्वमनुज्ञापितं तेषां तत् क्षेत्रम्। नेतरेषाम् । सचेव इहोइसे, खेत्तविहाणम्मि नाणत्तं ॥ एतदेव स्पष्टतरमाचष्टेक्षेत्रप्रत्युपेक्षणविधिः कल्पे कल्पाध्ययने प्रथमोद्देशे धर्णितः।। खेत्तमतिगया मोत्ति, वासत्ता जइ अच्छहो। स एवेद अस्मिन्नपि व्यवहारस्य दशमे उद्देशके अष्टव्यः । नव- पच्चा गयऽणुएणवए, तसिं खेत्तं विपाहियं ।। रमत्र केत्रभेदकथने नानात्वं श्हाधिक क्षेत्रभेदकथनमित्यर्थः । केत्रमतिगताः प्राप्ताः स्म इति यदि विश्वस्ता आसीरन् तदेव करोति न क्षेत्रानुज्ञापनाय प्रयतन्ते । तदा पासतां पूर्व प्राप्ताः किं, प. खेत्तपडिहणविही, खेत्तगुणा चेत्र बलिया एए । श्चाता अपि ये तेभ्यः पूर्वमनुशापयन्ति क्षेत्र तेषाम् । तत् क्षेत्र पेहेयव्वं खेत्तं, वासाजोग्गं तु जं कालं ।। पूर्व समकं प्राप्तानामविसमकं पूर्व वा न तु ज्ञापनमभूत्तदा कारणस्थितशतेष्टमाभवति । तत् क्षेत्रमन्यस्य पूर्वप्राप्तस्य पूर्वा केत्रप्रत्युपेक्षण विधिः, क्षेत्रगुणाश्च एते अनन्तरोदिता बम्मि नुशापकस्य वा। तथा कपको निष्कारणे क्षेत्रप्रत्युपेक्कणायन ताः । तत्र कस्मिन्काले वर्षायोग्यं केत्र प्रत्युपेक्वितव्यमनुकप पूर्व वर्तयितव्यो निषेधात्तेन कारणेन तस्य कपकस्य यत् क्षेत्रं यितव्यम् । तेन कपकेण वदनुशापित केत्रमित्यर्थः । तत्तैन लभ्यते । किंवा अत पाह यैः पश्चादप्यागतैरनुज्ञापितं तेषां तत् क्षेत्रम् । अथ कारणे खेत्ताण अल्पवम्मा, जेठा मूलस्स मुफपामिवए । केत्रप्रत्युपेकणाय कपकः प्रवर्तितस्तदा तेनानुशापितं न सअहिगरणोमाणो मा, मणसंतावो तहा होति ।। भन्ते केत्रम् । तथा-कपकस्य पारणके व्याकुना इति नाऽनुज्ञापज्येष्ठा,मूलस्य मासस्य शुद्ध प्रतिपदि शुक्लपके प्रतिपदि । क्षेत्रा यन्ति । तदान ते ततकेत्रम् । किंतु-यैरनुशापितं तेषामिति । तणामनुज्ञापना भवति। किं कारणम? अत पाह-"अहिगरणों": देवं गतःप्रथमो नङ्गः। त्यादि। अन्येऽपि तत्राकानतस्तिष्ठेयुस्तावद्विधिकरणं भवेत् । तथा सम्प्रति द्वितीय तृतीयं च भङ्गमधिकृत्य विवकृरिदमाहस्वपकेभ्योऽपमानं नुयात् । तथा च सति-महान्मनःसंतापः सुव्वविणिग्गय पच्छा, पविट्ठ पच्छा य निग्गया पुवं । प्रेरिता वयं परिभूताःस्म इति। अथवा-कलहं प्रवृत्तं वा भयुक्त- पविट्ठ कयरॉसि खेत्तं, तत्य इमा मग्गणा होई ।। वचनैर्मनःसंतापः स्यात् । तस्मात् ज्येष्ठामूत्रशुद्धप्रतिपदि पूर्व विनिर्गताः पश्चादन्यापेक्वया के प्रविष्टाः । अत्र परेकर्तव्या तथा ज्ञापना। पश्चाद्विनिर्गतापक्रया पूर्व प्रविष्टाः कतरेषां केत्रं भवति। तत्रयं एतदेवाह भवति मार्गणा। एएहिँ कारणहिं,अणागयं चेव होइ ऽनुमवणा। तामेवाहनिग्गम-पवेसणम्मि य, पहेताणं विहिं बुर्छ ।। गेलनादिहि कज्जे-हिं पच्छा (ई) ताण होति खेत्तं तु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy