SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ खेत्त तस्योभयगुणोपेतत्वात् । श्राह च चूर्णिकृत - " जइ ताव यो मंगो भवानी प्रागेव पढमो भंगो पातो " इति । शेषौ तु घो नङ्गौ ज्ञाताऽनुज्ञातो कुलानामल्पस्वात् । सम्प्रति जनाsकुवतां कुलाऽऽकुञ्जतां च व्याख्यानयति( भोइय ) इत्यादि प्रथमभङ्गे च जनाऽऽकुत्रं भोजिकादिभिरतिप्रभूतैराकी मादिषुस्थानेषु तथाहि मदम्बेश कुलहा आदिशब्दात् पतनादिपरिम व्याख्यातं जनाऽऽकुलद्वारम् । () अभिधान राजेन्ः | अधुना वैद्यद्वारमद्वारं युगपदादवेजस्स प्रोसस्स च असती गिला पावे । बेज्जसगास तो आतो बेन ने दोसा | , यदि नाम कोऽपि ग्लानो जायते तदा, वैद्यस्य औषधस्य च अति भावे यत्नादाऽऽगादपरितापनादि प्राप्नोति तनिमितं सर्वे प्रायश्चित्तमाचार्यः प्राप्नोति । अन्यच तादृशकेमानवेोमायस्मिन् प्राने वैद्य स्य कामाने अनीयमाने या दोषा अनागामागाई या परितापन बनेनैहपकरणाद्यपहरणं व्याप मिस्वादिकमपि प्राप्नोति । एवमो साधुषु ग्रामान्तरे प्रष्यमाणेषु दोषा वाच्याः ॥ अधुना निवद्वारमचिपतिद्वारा नेचड़या पुण धनं, दत्ति असारचितादीसु । विम्पि होइ रक्खा, निरंकुसेसुं बहू दोसा || निवेनवे त्या ते ? सारा दरिद्राः, अञ्चिताः पूज्या राज्यमान्याः पितृपितृव्यादयो या श्रादिशब्दादनञ्चितादिपरिग्रहः तेषु, कयेणाऽन्यथा वा धान्यं ददति । ततः सर्वत्र भिका सुब्रनोपजायते । तथा अधिप विद्यमानेाजयतिरिषु मध्ये पुन सतो बहवो दोषा उपकरणापहारापमानादिलक्षणाः । पापरमद्वारमाह पासंदभाविप लगंतिम विसेमुली दवंति कन्नेव सहाया ॥ यदि स्तोका पापण्डास्ततीऽनादीनि म 1 भिन्नः पापा योजनेच्या गाथाय समीपमा ल अपीति संभावनेचः पुनरसं पपरिया ज्योतिपथावदन्यत् पात्र मिनां कल्पते । तत्साधूनां न कल्पते। तत एवं लोको भावितः सन् साधूनां कल्पिकं ददाति । तथा कार्येषु च बहुप्रकारेषु गृङ्गनादिताऽऽदित्रणेषु वयमपि पापण्डा, एतेऽपि च पाषण्डा धमस्थिता इति कृत्वा सहाया भवन्ति । Jain Education International सम्प्रति भिक्काद्वारमाह नागतवाल विमिट्ठा, गच्छस्स य संपया सुलभभिक्खे | न य एसाऍ घातो, नेत्र ठवणाए भंगो न ॥ सुनना निक्का यत्र तस्मिन् सुनभभिके ग्रामादौ वसतां ज्ञानस्तानस्य तपसश्वनशनादे विशिष्ट वृद्धिर्भवत्याहारो पष्टम्भतः, स्वाध्यायस्य तपसश्च कर्त्तुं शक्यत्वात् । तथा गच्छस्य सदस्ता अतिविशिष्ट जयति शिष्याणां खेत अनेकेषामागमात् । न च एषणाया घातः प्रेरणा, नापि स्थापनायाः मासकल्पवर्षा कल्परूपायाः । श्रथवा स्थापनाकुलानां भङ्गः प्रेरणा । स्वाध्यायद्वारमाह वातस्स पणगं, पण पछि भने सुतं । एग बहुमायो, कित्ती य गुणा य सज्जाय ।। यत्र स्वाध्यायश्चतुःकाल निर्वहति । तत्र वर्षावासः कर्मव्यः । यतः स्वाध्यायेऽमी गुणाः- सूत्रमा चारादिकं सूत्रतोऽर्थतस्तदुभयतश्च वाचयतः । पञ्चकं वक्ष्यमाणं संग्रहादिकं भवति । यथा च-वाचयतः पञ्चकं, तथा प्रतीच्छतः श्रोतुरपि प ञ्चकं तस्यापि संग्रहादिनिमित्तं श्रुतश्रवणाय प्रवृत्तेः । तथा बाच यतः प्रतीच्छतश्चैकाग्र्यं श्रुतैकपरतोपजायते । सा च विस्रोतसिकाऽवारिता जवति । तथा बहुमानं जक्ति: श्रुतस्य तीकरस्य च कृतं भवति । कीर्त्तिश्च श्रवदाता सकलधरामएमसव्यापिनी । यथा-भगवतः श्रार्यवैरस्येति । व्य० ४ उ० । गुणसंख्यामादचगुणवयं तु खेतं हो जहा , तेरमगुणको दोएदं मम्मि मक्रिमगं ॥ मायेतं जयति जयम णमुत्कृष्टम् । द्वयोर्जघन्योत्कृष्टयोर्मध्ये मध्यमकम् | तत्र अन्यं चतुर्गुणोपेतमाहमहती विहारभूमी, चियारभूमी व सुझजवित्तीय सुचना काही य जहिं जम वासखे तु ॥ यत्र महती बहारभूमिः मिकापरिभ्रमण भूमिः महती दि खारभूमिः । तथा यत्र वृत्तिर्भिका सुलभा । वसतिश्च सुलना । तत् जघन्यं वर्षक्षेत्रम् ॥ व्य० १० ४० पूर्वोकमनुगुणाधिकं पञ्चादिगुणं त्रयोदशगुणाच्च न्यूनं द्वादशगुणपर्यन्तं मध्यमं केत्रम् । एवं च उत्कृष्टे क्षेत्रे, तदप्राप्तौ मध्यमे, तस्यापि भप्रासौ जघन्ये । कल्प० १ क्षण० । अथ क्षेत्रस्याभवनव्यवहारः । तत्र क्षेत्रे तावदाभवनं प्राहवासासु निग्गयाणं, अहसू मासे मग्गणा खेते । आयरिय कहा से, नयणे गुरुगा य सबिने । असु ऋतुवरेषु मासेषु विहरतां वर्षासु विषये क्षेत्रे मागंगा प्रवति क्षेत्रमार्गणा। पच्च निर्गतानां साधूनां देवं प्र त्युपेक्ष्य प्रत्यागतानामाचार्यस्य पुरतः क्षेत्रगुणकथनं तच गच्छाभारादागतप्राचूर्णक साधुभिराकर निजाऽऽचार्यसमीपं गावा तस्य कथनम् । तत्र नयने प्रायश्चित्तं तत्र गतैः सचित्ते गृह्यमाणे चत्वारो गुरुकाः । साम्यतमेनामेव गाथां विवृणोति उप विहरंता, वासाजोगं तु पेहर खेत्तं । त्थाय गता वा उपेन खिता नियता वा ॥ योग्यं प्रयुकन्ते वा स्तया वा क्षेत्रप्रत्युपकणायोपेत्य गताः । यदि वा तस्मात् दोत्रान्निवृत्ताः केचित् स्वगच्छसाधवः समागताः । आलोयंते सोनं, साइंते ते उ अप्पणो गुरुणो । कहामि हो मासो, गयाण तेर्सि न तं खतं ॥ ते वास्तव्या गताः क्षेत्रं प्रत्युपेक्ष्य समागताः। ततो वा केत्राद् For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy