SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ (५३). श्रमिधान राजेन्द्रः । एसपा न उपवादविर, जावम्मि व एसला मुशेयथा । दब्बे भावे एकेका तिमिहा मुवा ॥ ७४ ॥ एषणा चतुर्विधा ज्ञातव्या । तद्यथा नामैषणा स्थापनेपा तथा इथे प्रज्यविषया एवणा भावे भावविषया च । तत्र नामैपणा पचणा इति नाम। यद्वा जीवस्याजीवस्य वा एषणा शब्दा वर्थरहितस्य एत्रणा इति नाम क्रियते सा नामनामयतोरभेदोपचारात् । यद्वा नाम्ना पथप्पा नामैषणा इति व्युत्पत्तेर्नामैषणेत्यभिधायते । स्थापनैवा एषणावतः साध्यादेः स्थापना छह एपणा साध्वादेरभिन्ना तन उपचारात्साध्यादिदेव पवणेत्यभिधीयते ततः स्थाप्यमानस्थापनैषणः स्थाप्यते इति स्थापना स्थापना चासी पणाच स्थापनेपणा । येषा द्विधा आगमतो नोश्यागमवश्च । तत्रागमत परणारा दार्थस्य ज्ञाता तत्र चानुपयुक्तः " अनुप्रयोगो द्रव्यमिति " व वनात्रा आगमतस्त्रिधा तद्यथा इशभारी शरीरय वैषणा च । यत्र यत्रणाशब्दार्थस्य यत् शरीरमपगतजीचितं दयतं तत्र नभावनया इ या वस्तु पासको नेदानीमेपणाशब्दार्थयते अथवा वनेनेव शरीरण परियो करणत्वाद्भन्यशरीरऽध्यैषणा । इशरीरजव्यशरीरख्यरिरिक्ता विषय प्राणघा गमतो नोश्रागमतश्च । तत आगमत एवणाशब्दार्थस्य परिज्ञाता तत्र च उपयुक्तः “ उपयोगो नावनिक्षेप " इति वचनात् नोआगम तो गवेषणैगादिमेदात्रि तत्र नामै रणः स्थापण अव्यैषणा आगमतो नोआगतश्च इशरीरभव्यशरीररूपां भावे वागमतः सुज्ञानत्वादनाद्दत्य शेषां प्रव्यैषणां च व्याचिपासुरिदमाह (दव्येत्यादि) ध्ये अव्यविषया जावे च नावविषया एकैका त्रिधा त्रिप्रकारा ज्ञातव्या । तत्र व्यविषया त्रिध ( सवित्तादिनेदात् । तद्यथा सचित्तद्रव्यविषया अचित्तद्रव्यविपया मिश्रव्यविषया च । भावविषयाऽपि त्रिधा गवेषणादिनेदात् तद्यथा गवेषणैषणा ग्रहणपणा प्रासैपणा च । तत्र 5यैपणाऽपि सचित्तव्यविषयात्रिधा तद्यथा द्विपदविषया चतुपदविषया अपदविषया च । तत्र प्रथमतो द्विपदव्यविपयामेणाद जम्म एस एगो युयस अभो नमेरा नहं । सतुं एस अयो, एसो अञो परो मं ॥ ७५ ॥ यद्यपि पनि चार नामानि प्राक् पार्थिकान्यु कानि तथाऽपि तेषां कथंचिदर्थभेदोऽप्यस्ति । तथा होषणा - मात्रमनियतबागवेषपाय पणायाः पर्याया उक्ताः । गवेषणादीनां तु परस्परं नितोऽर्थोऽस्ति पारि गवेषणमनुपत्यमानस्य पदार्थस्य सर्वतः परिभावनं मार्गणं निपुणबुड्या अन्वेषणम् । उपनं विपदार्थस्य जनक - दाहरणान्याह एकः कोऽप्यनिर्दिटनामा देवदत्तादिकः संतत्यादिनिमित्तं सुतस्य जन्म उत्पत्तिमेत्रते इच्छति इदमेषणाया उदाहर णम् । श्रन्यः पुनः कोऽपि यज्ञदत्तादिकः सुतं कापि नष्टमेवते गवेषयते गवेषणाया उदाहरणम् । अभ्यः कोऽपि विष्णु मित्रादिकः पदेन पदानुसारेण धूलीबअजूमिसमुत्यचरणप्रतिविधानुसारेणेत्यर्थः शत्रुमेवते मृगयते इदं मार्गणाया उदाहरणम् । अन्यः पुनस्तस्व मोर्मृत्युं मरणमेव प्रति सजनामृत्यु Jain Education International एसणा मनिपातुमिचतीत्यर्थमुपनया उदाहर मुक्ता सचित्त द्विपद प्रज्यविषया एवणा । संप्रति सचित्तचतुष्पदादामितिविषयप्रतिपादयति मेवापनिमीसेरा । जो जज ए-सणा मोजा ॥ ७६ ॥ यमेव द्विपदेष्यति द्विपदे यो व्यतिरिकेष्वपि चतुष्यदाप दामि वीजपुर का विस्मादिककराचार विभूषितसुतादिरूपेषु इन्येषु विषयेषु या इच्छा माने घटते तत्र पूर्वोाधानुसारे ण योजयेत् । यया कोsपि दुग्धाज्यवहाराय गामिच्छति । कोपि पुनस्तामेव कापि नष्टां गवेषयते अन्यः पुनस्तामेव गां परारिमाणां गवादिपदानविग्यानुसारेण गतेको पि पुनः शीकनाथ जन्प्रकाशं ममता विक ति एवमपदादिष्यपि भावना कार्या । उक्ता ध्यैषणा । सतं नाव मिि 可 जाणा तिषिहा गाणा उपा घाउ कमसो, पद्मनी वीराहिं। नायो ज्ञानदिरूपपरिणामविशेषः तद्विषय एपणा जावैषणा यथा महर्शनामेकदेशतः समूलघातं स्ाधातन भय ति तवा पिएडादेदेषणमिति भावः । साऽपि त्रिधा विकारा क्रमशः क्रमेण प्रशप्ता वीतरागः केन क्रमेणेत्यत आहगवेसणेत्यादि पूर्व गवेषणैषणा ततो ग्रहणैपणा ततो ग्रासैपणा । कस्मात्पुनरित्थं गवेषणादीनां क्रम इत्याह । सिन गहणं, न होइ न य अगहियस्स परिभोगो । एसए तिगस्स एसा, नायव्वा णुपुव्वीन ॥ इन गयेवितस्यापरिभाषितस्य पायगृहीतस्य परयोगः ततः पाकस्य पूर्वोक्नुपूर्वी क्रमो ज्ञातव्यः । पिं० 1 ( गवेषणानिक्षेपादि गवसणा शब्दे ) (५) ग्रहणादिभिक्षेपस्तत्र महामाह । साइदोसे आईपरसमुडिए वोच्छं । ग्रहणैषणदोषांस्त्वात्मपरसमुत्थितान् तानहं वक्ष्ये ॥ तत्र ये विभागतो दर्शयति । आत्मसमुत्थास्तान् दोन साहुसनृत्य, संकिय तर भाव अपरिच सेसा विनियमा, गिहिरो य समुझिए जाण ॥ हो दोषी मुस्ति तद्यथा शङ्कितं भावतोऽपरिणतं च । तश्च द्वयमपि वदयमाणस्वरूपं शेषानावपि दोषान् गृहिणः समुत्थिताद जानीहि संतानि दोपमाह । नाम उवा दचिए, जावे गहनेसणा मुषा । दब्बे वानरजू, भावमिव दसवा होति ॥ / यथानमा स्थापनाहरूपणा च व्यग्रह पणा भावग्रहरौपणा च । सा तत्र नामस्थापने ग्रहणैषणाऽपि यावद्भत्र्यशरीररूपा तावत् गवेषणावद्वतया । ज्ञसरीरभव्यशरीरव्यतिरिक्त द्रव्ये व्यव यामुदाहरणं वानरयूथम् । भावग्रहवणा द्विधा । तद्यथा आगमतो ज्ञाता तो नोखागमतस्तु द्विधा तथा प्रशस्ता अप्रशस्ता च । तत्र प्रशस्ता सम्यग्ज्ञानादिविषया प्रशस्तादिदोषदुमपानादिविषया मान इस तु For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy