SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ एसाधाय नवत्युपधिपात्रादिकमन्तरेण एषणघातः तत एषणाप्रेरणे यत्प्रायश्चित्तं तदापद्यत इति व्य० १ ० । एसा - एषणा - स्त्री० इष इच्छायाम् णिच् भावे युच्-प्रेरणायाम पुत्रलोकविसकामनायाञ्च यान अन्वेषणायाम, जो झोप स्से सणंचरे लोकस्य प्राणिगणस्यैषणाऽन्वेषणेति श्राचा०४ २०१ अ०१ उ० प्राप्तौ, "मच्छेलणं झियायति” मत्स्यप्राप्तिं ध्यायन्तीति 'विसएसणं ज्जियायंति' विषयाणां शब्दादीनां प्राप्ति ध्यायन्तीति च ।सुत्र०१ श्रु० ११ अ० । प्रार्थनायाम्, “एवं कामेसणं विन्नू” कामानां शब्दादीनां विषयाणां या गवेषणा प्रार्थना तस्यां कर्त्तव्यतायां विद्वान् निपुण इति सूत्र० १ श्रु०२ अ० । ' घायमेसंति तं तहा' घातं चान्तशस्तथा सन्मार्गविराधनतया उन्मार्गगमनं चैपन्त्यन्वेषयन्ति दुःखमरणे शतशः प्रार्थयन्तीति सूत्र० १० ११ ० ।' णिवायमेसंति ' निवातमेषयन्ति घशालादिवससायनादिरहिता प्रार्थयतीति श्राचा०२००२४० वाचनायाम, 'कमेसु घासमेसेज्जा' प्रस्यत इति ग्रास आहारमृणयेत्यादित्यर्थ इति ०१०१० पणमेपणा अशनादेर्ग्रहणकाले, शङ्कादिनिः प्रकारैरन्वेषणे, प्रय० ६७ द्वा० | उमादिदोषविप्रमुक्ते भक्तपानादिगवेषणे, स्था० ६ ग० । गृदिणा दीयमान पिएकादेर्ग्रहणे, स्था० ३ aro | एध्यतइत्येषणा उत्त० १ [अ० शुद्धाहारादौ च ( वरंतमेसणं ) एषणायां चरन्तं परिहारादिना वर्तमानमिति ०२५० ( १ ) एषणायाः नेदः । ( 9 ) पिएकोपसंहारः पणायाः अपकेपनिराकरणम् । (३) पान (42) अभिधानराजेन्द्रः । ( ४ ) एषणाया विस्तरतो नेदनिरूपणम् । (४) प्रदषणादिनि । (६) एषणाया शङ्कितादिदोषाणामपि बहुनेत्यम (७) विस्तरेण प्राणादिकम ( ८ ) एषणासमितेन श्रनेषणीयपरिहारः । (९) पुराऽऽयातान्यभिक विधिः । (१०) प्रापणाविि (११) शतसहस्रगच्छेषणपरिहारप्रकारः । (१२) चणादोपायश्चित्तम। (१३) पिणापिकारः । (१४) कर्त्तव्यतानिरूपणम् । ( १ ) एषणायाः नेदा: स्वा च त्रिविधा गवेषणग्रहणग्रासैषणानेदात् । स्था० ए ० तथाच विनिद्रादियमधिकारसंग्रहाथा। पिंमुग्गम उपाय - सणासंजोयणाषमाणं च । गालधूमकारण विभिनिती ॥ Jain Education International 1 पत्रणमेपणा सा वक्तव्या एषणाभिधा तद्यथा गवेषणैषणा ग्रहपणा प्रासैषणा च । तत्र गवेषणे एषणा अभिलाषो गवेषणेथा । एवं प्रहणैचणाप्रासैषणे अपि भावनीये । तत्र गवेषणैषणा उमोत्पादनाविषयेति यता प्रापणा त्वयवदारविषया ततः संयोजनादिग्रहणेन सा प्रदीप्यते तस्मादिद पारिशेष्यादेपणाशब्देन ग्रहणैषणा गृहीता या नाग्रहणेन च ग्रहणैषणा गता दोषा दिना शतोऽयं भावार्थः चत्पादनादोषानिधानानन्तरं प्रषणा गता दोषाः शलादयोऽनित एसका (२) पिएमस्योपसंहारमेषणायाथापके दिमा संखेवर एसो पिंटो पर समस्याओ । फुड विडपायडत्थं, बोच्छामी एसणं पत्तो ॥ ७३ ॥ एवं पूर्वोक्तेन प्रकारेण संकेपपिएिकताथं संक्केपेण समासेन सामान्यरूपतयेत्यर्थः पिण्डित एकत्र मीलितस्तापर्यमात्रव्यवस्थितोऽर्थोऽभिधेयं यस्य स तथा रूपपिएमो मया व्याख्यातः इनमेषणामेषणानिधायिकां गाथा - र्थी स्फुटो निर्मलो न तात्पर्यानवबोधेन कश्मलरूपो विकटः सूक्ष्ममतिगम्यतया मेदः प्रकटस्तथाविधविशिष्टचमरथनाविशेषतः सुखप्रतिपाद्या याऽकरा एष्वव्याख्यातेष्वपि प्रायः स्वयमेय परिस्फुरनियते स इति भायार्थः अर्थोऽनिधेयं य स्याः स तथा तां वक्ष्ये तत्र तत्त्रभेदपर्यायैर्व्याख्येति प्रथमतः सुखावबोध मेपणाया एकार्थिकान्यनिधित्सुराह ॥ एसएमवे सामग्ग- या य उग्गोवा य बोधव्या ॥ एए उ एसलाए, नामा एगट्टिया होंति । नागवेषणा मणा द्रोपना पतानि शब्दादन्येष णाप्रभृतीनि च एषणाया एकार्थिकानि नामानि नवन्ति । तत्र इषु इच्छायाम् एषणं एषणा इच्छा गवेषणमार्गणे गवेषणं गवेया मागणं मार्गणा पोषना पिश्रु०॥ (३) एषणाया निक्केपेो यथा ॥ नाम पण दविए, भावम्मि य एसा मुणेपव्या । दम्म हिराई, गणामणाभावे ।। ६२२ ।। नामस्थापने सुगमे इन्यविषय यहा दिरण्यादिगवेषणांक रोति कचिद्भावे नावविषया त्रिविधा गवेषणैषणा श्रन्वेषणपण पण पिकादीनामपणा जानपणा चेति सा च गवेषणैषणा ओघ० । तथाच दशवैकासिके क्षुत्वान्नामस्थापने अनादृत्य अन्यैषणामाद दसणा न तिविहा, सचित्ताचित्तमीसदव्वाणं । पचपचपा, नरगवकारिसावणमासं ॥ २ ॥ पण तु त्रिविधा भवति सचित्ताचिसमिश्रव्याणामेषणा प्रध्येषणः । सचित्तानां द्विपदचतुष्यदापदानां यथासंख्यम नरजमाणामिति कार्यापण ग्रहणादण पदादिगोवरांमध्याथार्थः प्रायेषणामाद भासणा उ विहा, पसत्यापसत्थगा य नायव्त्रा । नाणाई पसत्या अपसंस्था कोदमाई || ३| भावेषणा तु पुनाविधा प्रशस्ता अप्रशस्ता ज्ञातव्या । एतदेवाह ज्ञानादीनामेषरणा प्रशस्ता अप्रशस्ता क्रोधादिनामेषणेति गाथार्थः योजनामा । 1 भावस्वगारिता, एत्यं दव्वसरणार अहिगारो । निई पुस्ती, बतया निजुनी ॥ ४ ॥ प्रायस्य नादेरुपकारित्वादप्रमेवैषणाधिकारः तस्याः एमईपणाया अतिररूपाययोजना पिएम निर्गुतिरिति गायार्थः दश० [अ०] तथा विस्तरेणजेदानभिधित्सुराद | For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy