SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ ( ६६४ ) अभिधानराजेन्द्रः । खंदग कुसयं च रोमियं च मिसियं च केसरियं च ब्रह्मालियं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाउ य पाउयान य धाउचाउ य गेएहर, गेएहइत्ता परिव्वायगवसही ओ पक्खिम, परि निक्खमइता तिर्दमं कुंडियं कंचणियं क रोमियं निसिकेसरियच्छनाक्षिय कुमयपवित्तियगणेति Jain Education International खंदग खंदया ! सए णं से खंदए कच्चाथणसगोते जगवं गोयमं एवं वयासी - गच्छामो णं गोयमा ! तव धम्मायरियं धम्मोवदेसयं समणं जगवं महावीरं वंदामो, नमसामो० जाव पज्जुबासाम । श्रहासुहं देवाप्पिया ! मा परिबंधं, तए णं भगवं गोयमे खंदणं कच्चायण सगोतेणं सद्धिं जेणेव समणे जगवं महावीरे तेणेव पहारेच्चगमलाए, तेणं कालेणं तेणं समरणं समणे भगवं महावीरे वियट्टभोजी यात्रि होत्था, तए णं समणस्स भगवओो महावीरस्स वियहजोइस्स सरीरयं उरालं सिंगारं कद्वाणं सिवं धनं मंगनं अणअंकियविसियं लक्खरणचं जणगुणोवत्रेयं सिरीए अतीव तीव उसोमाणे चिड, तए एं से खंदए कच्चायण सगोते समणस्स जगवओ महावीस्स्स वियट्टजोइस्स सरीरयं उरालयं ० जाती अतीव उवसोनेमाणं पास, पासइना हट्टनुट्ठचित्तमानंदिए पीड़मणे परमसोमसिए हरिसबसविसप्पमा हियए जेणेव समणे भगवं महावीरे तेणेव उवागच्छ, उवागच्छत्ता समं जगवं महावीरं तिक्खुत्तो आया हिणं पयाहिणं करेइ०, जाव पज्जुवास, खंढ्याई, समणे जगवं महावीरे खंदयं कच्चायणसगोत्तं एवं वयासी-से गुणं तुमं खंदया ! सावत्थीए एयरीए पिंगलएणं नियंत्रेणं वेसाfarari मक्खे, मागड़ा- किं सयंते लोए, अयंते लोए, एवं तं चैत्र० जाव जेणेत्र मम अंतिए तेणेव हव्यमागए से खंदया ! अट्ठे समट्ठे, हंता अस्थि, जे विय ते खंदया ! अयमेयारूत्रे अन्यत्थिए चिंतिए पत्थर महोगए संकपे समुपज्जित्था, किं सअंते झोए, अणंते जोए, तस्स मिट्ठे, एवं खलु मए खंदया ! चलन्त्रिहे लोए पम्पते । तं जहा दव्बओ खेतओ कालओ भावश्र । दन्त्रो एगे लोए सते, खेतो गं लोए असंखेज्जाश्रो जोmanasओ आयामविक्खंभेणं, असंखेज्जाओ जोयणको माकोडीओ परिक्खेत्रेणं पठत्ता, प्रत्थि पुण से त्र्यंते, कालओ एंणं लोए न कयाइ न अमि, न कदाइ न अब, न कदा नजविस्सर, जविंसु य, भवति य, भविस्सइ य, धुवे लिए सासए अक्खए अन्नए अवडिए लिचे - स्थि पु से अंते । जावओ एां लोए अंता पजवा, गंधर सफासा अयंता संवाणपजत्रा, प्रांता गुरुयल हुयपज्जवा, प्रांता गुरुयलडुयपज्जवा, नत्थि पुण से अंते, सेतं खंदया । दव्बओ लोगे सत्र्यंते, खेत्तओ लोए स ते, कालो लोए अनंते, जावओो लोए अांते, जे वि य ते खंदया० ! जात्र सयंते जीवे प्रांते जींव तस्स त्रियां मट्टे, एवं खषु० जाव दव्व णं एगे जीवे सते, तो णं जीवे असंखे जपरसिए असंखेज्जपरसोगाढे, अत्थि पुरा से अंते, काल ओ णं जीवे न हत्थगए उत्तोवाहण संजुत्ते धानरत्तवत्यपरिदिए सावस्थीए नयीए मज्ऊं मझेणं निग्गच्छर, निग्गच्छत्ता जेणेव कथंगला नगरी जेणेव छत्तपलासए चेइए जेगेव समणे जगवं महावीरे तेणेव पहारेच्छगमणाए गोयमाइ सम भगवं महावीरे जगवं गोयमं एवं वयासी-दिच्छसि णं गोयमा ! पुत्रगइयं तं है। कं भंते ! खंदयं नाम से काले बा कि वा केवचिरेण वा । एवं खलु गोयमा ! तेणं काले सावत्थी णामं जयरी होत्या । वष्णो-तत्य णं सावर्त्य ए नगरीए गद्दजाक्षिस्स अंतेवासी खंदर णामं कच्चायणसगोते परिव्वायए परिवस, तं चैव जाव जेणेव मम अंतिए तेव पहारेच्छगमणा मे अदूरामए वहुसंपत्ते प्राण परिव अंतरापहे बट्ट, अज्जेव णं दिच्छसि गोयमा ! जंते चि भगवं गोय समणं भगवं महावीरं वंदइ, नमसड़, नमसत्ता एवं वयासी- पहूणं जंते ! खंदए कच्चायणसगोते देवा पिया अंतिए मुंगे जवित्ता अगाराम्रो अवगारिय पत्रए । हंता पनू ! जावं च णं समणे जगवं महावीरे नव गोयमस्स एयमहं परिकहेइ, तावं च गं से खंदए कच्चायणसगोत्ते तं देखें हव्यमागए, तर णं जगवं गायेमे वदयं कच्चायणसगोतं अदूरमागयं जाऐत्ता खिप्पामेत्र प्रभुडे, अनुत्ता खिप्पामेव पच्चुगच्छर, पच्चुगच्छत्ता जेणेव खंदर कच्चायणसगोत्ते तेणेव उवागच्छ, उवागच्छना खंदयं कच्चायसगोत्तं एवं वयासी- हे खंदा ! सायं वदया !, सुसागयं खंदया !, अणुरागयं खंदया !, सागमणुरायं खेदया !, से गुणं तुमं खंदया ! सानत्थीए यए पिंगलणं नियंत्रेणं वेसालिय सावरणं इएमक्रखे वं पुच्छिए । मागड़ा ! किं सत्र्यंते लोए, एवं तं चैव जेणेव इदं तेणेव हन्यमागए, से पूर्ण खंदया ! हे समट्ठे, हंता अस्थि, तर णं से वंदए कच्चायणसगोत्ते भगवं गोयमं एवं वयासी-से केसि णं गोयमा ! तहारूवे णाणी वाबस्सी वा जेणं तव एस श्रद्वे मम ताव रहस्सकडे हव्त्रमक्खाए जओ गं तुमं जाणासि, तए णं से जगवं गोयमे खंदयं कच्चायणसगोतं एवं वयासी एवं खलु खंदा ! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उपसणापदंसणधरे अरहा जिले केवली तीयपच्चुपमणागयवियाणए सन्नमू सव्वदरिसी, जेणं मम एस अड्डे aa ताव रहस्सकडे हव्वक्खाए, जो एं श्रहं जाणामि । For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy