SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ खंद (६९३) अभिधानराजेन्सः। खंदग पुत्रे, येन स्वग्रामे गोशालकः कर्थितः । प्रा. म. द्वि० प्रा० णयरीए गद्दभालिस्स अंतेवासी खंदए नामं कच्चायणसचु०। प्राचा० । झा ! अनु। गोत्ते परिवायगे परिवसइ । रिनव्वेय-जजुव्वेय-सामनेय. खंदग-स्कन्दक-पुः । श्रावस्त्यां नगर्यो जाते मुनिसुव्रतशिष्ये, अहव्वणवेय-इतिहासपंचमाणं निघंटुट्ठाणं चउएहं वेयाणं उत्स० । तत्संबन्धी यथा-श्रावस्त्यां जितशत्रुनूपो, धारिणी संगोवंगाणं सरहस्साणं सारए वारए धारए पारए समंगवीप्रिया, तयोः पुत्रः स्कन्दकः, पुरन्दरयशा पुत्री, कुम्भकारकटके पुरे दण्डकनृपस्य दत्ता, तस्य पुरोहितः पालको मि सहितंतविसारए संखाणे सिक्खा कप्पे वागरणे बंदे निरुच्याक, अन्यदा श्रावस्त्यां मुनिसुव्रतस्वामी समवसृतः, तस्य | ते जोइसामयणे अमेमु य बहसु बंभासएमु परिब्वायएम देशनां श्रुत्वा स्कन्द कः श्रावको जातः। एकदा पानकपुरोहितो | नएम सुपरिनिहिए यावि होत्था । (पिङ्गमपच्ग) तत्थ गणं दुतत्वेन श्रावस्त्यां प्राप्तः राजसन्नायां जैनसाधूनामवर्णवादं व. सावत्थीए नयरीए पिगलए नामं नियंत्रे वेसालियसाबए प. दन् स्कन्दकेन निरुत्तरीकृत्य निर्धारितःसन, स्कन्दककुमारोपरि रुष्टः छिजाणि पश्यति । अन्यदा स्कन्दककुमारः श्रीमुनिसु रिवसइ । तए णं से पिंगलए नामं नियंठे वेसालिसावए अव्रतस्वामिपाइ पञ्चशतकुमारैः सह प्रवजितो गीतार्थो जातः, स्मया कयाइं जेणेव खंदए कच्चायणसगोते तेणेव नवागस्वामिना ते कुमारशिष्यास्तस्यैव दत्ताः, अन्यदा स स्कन्दका च्छइ, उवागच्छइत्ता खंदयं कच्चायणसगोतं इणमक्खेवं पुच्छे स्वामिनं पृच्छति-हे जगवन्! लगिनीवन्दापनार्थ गच्छामि। स्वामिना मागहा ?-किं सते लोए, अणंते लोए, सअंते जावे, नणितम्-तत्र मारणान्तिकोपसर्गोऽस्ति । स्कन्दकेनोक्तम्-भग अणंते जीवे, सअंता सिकी,अणंता सिछी,सअंते सिके, वन्वयमाराधका विराधका वा। स्वामिना जणितम-खां मुक्ता स. वेऽप्याराधकाः। स्वामिनैव मुक्तेऽपि जवितव्यतावशेन पञ्चशत अणंते सिके, केण वा मरणेणं मरमाणे जावे व वाहाय शिष्यपरिवृतः कुम्भकारकटकपुरे गतः। पाल केन तमागच्छन्तं वा, एतावं ताव आइक्वाहि बुचमाणो,एवं तए णं से खंदए झात्वा पूर्ववैरं स्मरता साधुस्थितियोगोद्याने षट्त्रिंशदायुधानि कच्चायणसगोत्ते पिंगलएणं नियंठेणं वेसालीसावएणं णभूमौ स्थापितानि स्कन्दकाचार्यस्तु तत्रैव समवसृतः। ततः पा मक्खेवं पुछिए समाणे संकिए कंखिए वितिगिंलिए भेदलकेन नृपस्याऽग्रे कथितम्-महाराज!श्रयं स्कन्दकः पश्चशतसाधवोऽपि च सहस्रयोधिनः परीषजनास्तव राज्यं गृहि समाव कलुससमाव िणो संवाएइ पिंगवयस्स नियंठस्स तुकामाः समायातास्त्वां हनिष्यन्ति, राज्यश्च गृहीष्यन्ति । यदि वेसालियसावयस्स किंचि विप्पमोक्खमक्खाइओ तुसिणीन प्रत्ययस्तदा उद्यानं विलोकय। एभिरायुधानि भूमौ गोपिता- ए संचिट्ठइ, तेएणं से पिंगनए नियंत्रे वेसालीसावए खंदनि सन्ति,नृपेण उद्यानं विलोकितम, प्रायुधानि हानि, क्रोधा यं कच्चायणसगोत्तं दोच्चं पि इणमक्खेवं पुच्छे मागहानन ते साधवस्तस्यैव दत्ताः, तन सर्वेऽपि यन्त्रेण पीलिता।वधपरीघहस्य सम्यग अधिसहनात् उत्पन्न केवलज्ञानाः सिद्धाः, किं सअंते लोए० जाव केण वा मरणेणं मरमाणे जीवे स्कन्दकाचार्यस्तु सर्वेषां शिष्याणां तथाविधमरणं दृष्ट्वोत्पन्न- वइ था, हाय वा, एतावं ताव आइक्वाहि वुक्रोधः सर्वस्याप्यस्य देशस्य दाहकोऽहं स्यामिति कृतनिदानो. च्चमाणो, एवं तए णं ते खदए कचायणसगोत्तं पिंगलएणं ऽग्निकुमारेषत्पन्नः। अथाचार्यस्य रजोहरणं रुधिरलिप्तं सद् गृधैः नियंत्रेणं वेसालीसावएणं दोच्चं पितञ्चं पि इणमक्खेवं पुच्चिपुरुषहस्तं झात्वा चञ्चुपटेनोत्पाट्य पुरन्दरयशापुरः पातितम् । साऽपि महतीमधृतिं चकार साधवो गवेषितान दृष्टाः,प्रत्यभिशातानि ए समाणे संकिए कंखिए वितिगिंलिए दसमावने ककम्बलायुपकरणानि, झातं च तया-साधवो मारिता इति, ततो बुसममावन्ने नो संवाएइ, पिंगलस्स नियंठस्म वेसाझियधिकृतस्तया नृपतिः, श्रहं तय मुखं न पश्यामि, प्रजिष्याम्ये- सावयस्स किंचि वि पमोक्खमक्खाइयो तसिणीए मंचिट्ठा, वेति वदन्ती तां स्कन्दकनगिनी देवाः श्रीमुनिसुवृतस्वामिस तए णं सावत्यीए नयरीए सिंघाडग० जाव पहेसु महया मीपे मुक्तवन्तः। स्वामिना सा दीकिता। ततोऽग्निकुमारदेवेन स जएसम्मदेइ वा जाणवूहेवा निग्गच्छनए णं तस्स खंदनगग देशो दग्धः, ततो दरामाकारण्यं जातम । अद्यापि नर्थव तजनैर्भष्यते यथा एनिः साधुभिर्वधपरीषहः सोढस्तथा परैरपि यस्स कच्चायणसगोत्तस्स बहुजणस्म अंतिए एयमढे सोचा मोढव्यः । लत्त० २ ० । १० । ग० । नि००। संथा० । भू- निसम्म इमे एयारूवे अन्नस्थिए चिंतिए पच्चिए मणोगए तभेदे च, प्रक्षा पद । थानाध्या गर्दभालिशिध्येकात्याय- संकप्पे समुप्पज्जित्था, एवं खलु समणे भगवं महावीरे नगोत्रे परियाज, न कयंगलाए नयरीए वाहिया उत्तपलासए चेइए संजमेणं तारित्रम् तवमा अप्पाणं भावेमाणे विहरड, तं गच्छामि णं सपणं तेणं कालेणं ते समएणं कयंगला णाम नयरी होत्या: जगवं महावीरं बंदामि,नमंसामि, सेयं खलु मे समणं भगवं वाओ-तीसेणं कयंगलाए नयरीए बहिया उत्तरपुरच्छिमे महावीरं वंदित्ता नमंसित्ता सकारता सम्माणेत्ता कद्वाणं दिसीनाए छत्तपन्नासए कामं चेए होत्था, बप्पो-तए णं मंगलं देवयं चेइयं पज्जुवासेता इमाई च णं एयारूलाई समणे जगवं महावीर नप्पन्नणाणदंसणधरे जाव समोसर- अट्ठाई हेकई पसिणाई वागरणा पुच्चित्तए त्ति कटु एवं णं परिमा निग्गया,तीसे णं कयंगलाए नयरीए अदरसामंते संपेहेर, संपेहेइत्ता जेणेव परिचायगा वसही तेणेव उवासावत्यी पामं नयरी होत्था । वयमो-तत्थ णं सावत्थीए गच्छइ, उवागच्चत्ता तिदमं च कुंडियं च कंचाणियं च क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy