SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ (६०५) अभिधानराजेन्द्रः | कोइंडिदेव नाम नपरं तत्थ सोमो नाम रिसिमिको कम्मपरायणो य आगमपारगो बंभणो हुत्था । तस्स घरणी अंबिण] नाम महग्घसीलाकार भूमिसरीरा आसि । तेसि विसयसुहमभवं ताणं उत्पन्ना डुबे पुता । पढमो सिद्धो, बीओ बुद्धु ति । अन्या समागयाथ पिम्ररपये महसोमणं निमंत्रणा सिद्धदिये कत्यचि ते बेचारति कत्थ विभाति पिप्प या, कत्थ वि होमं करिति, वहस्सदेवं च, संपानिमा सालिदालि बंजधपक्क अभेनख णसंरुपमुहा, जे मरणरा अवि जीएा सासुमारहाण का पट्टा, तम्मि अवसरे एगो साहू मासोववासपरे घर सिक्ख संपत पाल हरिस तुरगी हिचा अंत परिलाभश्री मणिय भविहुमाण अदायविशेणं प्रपाणेहिं जाब गहि भिक्को लिओ ताव सासुभा वि एदाऊण रसवठासाहू मायातं पिष्ट पदमसिहं तभी तो कुविचार का बहुमा ताप जहद्विप से अंबामिश्रा साज्जर । जहा-पावे ! किमे तप कथं !, अवि कुलदेवया न पूश्श्रा, अज्ज विन जाषिया विप्पा, अज्ज वि न भरियाइ पिंकाई, अग्गसिदो तप फिम सायद तीस व सोम भट्टस्स, तेज रुद्रेा गप्पच्छंदि ति निक्कालिमा गिहाओ । सा परिभवदूसिचा सिद्धं करंगुली ए धरिता बुद्धं च कडी चमाचिता चहिया नराम्रो बहि पंच तिखाभिभूपि दारपाई जलं मग्गिमा जाय सामंजनपुनलो मना संयुता ताव पुरनो टियं सुक्कसरोवरं तिस्स प्रणश्वेणं सीमाहप्पेणं तक्खणं जलपूरिअं जायं, पाइआ दो वि समीरं । तओ हिहि भोश्रणं मग्गिमा बाल- कोहकंडूइ- क्रोधकएडूति स्त्री० । क्रोधकराड्डाम, बो० । यदि पुरनो ठिम्रो सुकसहवारतक, सब फलियां, दिलाएं फलाई । प्रविणीप तेसिं जाया ते सुत्था जाव साहू अध्याय वीसमइ ताव जं जायं तं निसामेद--तीप बालयाई पढमं जेमाविमा तेसिं तुत्तरं पतलीओ ती गाई - भाड मासि ताम्र सीमाइया कंपिममणाय सासदेवयाद सोमपालकोजयकथाच कथाओ जमि कराणा भूमीप परिश्रा । ते मुति आई संपाश्आई, अग्गिसिहा य सिहरे तदेव इंसिया सासर न निवेदनं सोमषिप्परस - सिद्धं च जहा बच्ब ! सुलक्खाणिया पश्च्चया य साव तापको कुलहरं ति जगणीपेरिओ पच्छा-कोकसाय-क्रोधकषाय-पुं० तानतमाणसो गयो बहु वाले सोमभट्टो, ती पि आगच्छंतं दिश्रवरं निचवरं दट्टण दिसाओ पो ओ ओ ओ ज सरिऊण पदार्थ मेमंती या पाच सु इज्भवसाणेण पाणे चश्ऊण उप्पन्ना कोहंरुविमाणे सोहम्मकप्पहिडे चढ जोमद अंसा देवी नाम महिडिया देवी, विमा नामे कोहंडी वि भन्नइ । सोमभट्टेण वि तीसे महासईए फूचे पद अरपा तत्व पायो, सो म मरिण तत्थे जाओ देवो आभियोगिकम्मुणा सिंहरूवं चितिसे चेब वाहणं जाओ । अग्ने॒ भांति-मंबिणी देवयसिहरिश्रोअपाणं पाविता तपिठो सोमनट्टो वि तदेव मओ, सेसं तदेव | साय भगवई चतन्भुआ दाहिणहत्थेसु अंबलुंवि पासं व धारेह,वामहत्थेसु पुण पुत्तं अंकुलं च धारेह, उत्तत्तकण्यसव व समुहर सरीरे सिरिनेमिनाइस्स सासदेव यति निवस रेवयगिरिसिहरे मउलकुंमनमुताहत हाररयणे१७२ Jain Education International कोण कंकणनेवरा सयंगीणाभरणरमणिया पूरे सम्मदिद्वीणमा माहरेहिं निवारे विधसंघार्थ, ती मंतलाई राह इत्ताणं भविश्राणं दीसंति अणेगरुवाओ रिद्धिसिद्धिम, न पहति भूतपिसाबसाइपविसमाहा, संपतिपुचकल मिलवणरज्जसिरियो ति विधाता मे "भ्रमरमाई। वायासियो, बिदेबी हमसो ॥ १ ॥ थुवभुषणदे विसंबुद्विपास अंकुसतिलोभपंचसरा ॥ पहसहिकुलकलभज्झा - सिरिमायाऍ पक्षमपयं ॥ २ ॥ यागुग्भवंति लोभं पाससिलीहाड तानसा कूटविया नमुचिराहणमंतो" ॥३॥ एवं ते वि अंबादेवीमंता अप्परक्लासिया सुरमणा जुग्गा मगखेमा ६ गोरा य बहवो चि ंति, ते अ तहामंकआणि अच्युतमणिमाणि मंचवित्यरभरणं ति गुरुमहाभो नायव्वाणि । " एयं अंबियदेवी- कप्पं अवि अप्पविश्ववित्तीणं । वार्याणं, पुति समीहित्॥१०५ कप कोमिया कृष्णाएडी श्री पुष्पकन्याम, ० म०प्र० । कोहंदी - कूष्माएमी - स्त्री० । ईषदूष्माऽणमेष्वस्याः । गौरा० ङीप् । " श्रोत्कूष्माण्डी तूणीरकर्पूरस्थूलताम्बूलगुडूची मूल्ये " ० । १ । १२४ । इति उकारस्य श्रकारः । ' कोहंडी, कोहली '। प्रा० १ पाद । औषधिभेदे, कर्करौ, दुर्गायाम्, दुर्गायाः कूष्माएमबलिप्रियत्वाच्च तथात्वम् । वाच० । तस्या लिङ्गम् - सत्येतरदोषश्रुति-नावादन्तर्बहिश्च यत् स्फुरणम् । विचार्य कार्यतत्त्वं, तच्चिह्नं क्रोधक एडूतेः ॥१३॥ (सत्येत्यादि) सत्येतदोषमुतिाबाद्यन्तािज्यस्तर परि पाममाश्रित्यन्त दिगंता अप्रसन्नताद्याकारद्वारेण वाहिका यत् स्फुरणं वालिनं वा मधिवायनालोय का तवं कार्यपरमार्थे तच्चह्नं लत्तणं क्रोधकपडूतेः कोधकण्ड्डाः। पो० ४ विष० । प्रथमकाये, प्रका १४ पद । स० । कोहकायरियाइपी सण - क्रोधकातरिकादिपषण - त्रि० । क्रोधग्रहणात् मानो गृहीतः, कातरिका माया, तद्ग्रहणात् लाभो गृहीतः । श्रादिग्रह णाच्छेष मोहनीय परिग्रहः, तत्पीषणं तदपनेतारः विगतमोहनी कमीशेषु परया बीरा समुह या कोहकायरियापी सणा ।” सूत्र० १० २ ० १ ३० । को किरिया क्रोधक्रिया स्त्री० को CL 19 यथाSSत्मना कुद्धयति परस्य क्रोधमुत्पादयति । प्रा० ० ४ ० । कोढ किलाम - क्रोधनम-पुं० । क्रोधाच्छुरशियासे, प्र० ७ श० १४० । कोहण - क्रोधन-न० । क्रोधकरणशीले, उत्त० २७ अ० । रोषिणि, सू० १ ० १३० । नवमाऽसमाधिस्थानं प्राप्तः क्रोधनः । स च सकृत्कुको ऽत्यन्तो भवति । स०२० सम० | दशा० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy