________________
( ४१ ) निधानराजेन्द्रः ।
एमाहिय
एगाहिय एकाधिक त्रि० एकेनाधिके, पं० सं० ।
गाहिक० एकेनादारुडे, एकेनाहा प्राकादिका इति ज्यो० । रोगभेदे व " एकाहिका इति वा जी० १०३ प्रति० । एकाहिकज्वर एका दानन्तर एकदिनध्यापको ज्वर इति वैद्यके प्रसिकम् । वाच ।
एमाहिगम एकाधिगम० एक िनगमागमे, "गादिगमकाणे" एकाधिगमे एकदिनगमागमे अध्वनीति, व्य० ६ उ० । माहिगारिए (ऐ) काधिकारिक ०ि एक विकारे जव ऐकाधिकारिकः अध्यात्मादित्वादिकण् । एकाधिकारभये,तथाच प्रायमधिकृत्य "गारिगाण वि, नाणसं केतिया व दिजं ति” एकाधिकारिकानि नाम एकस्मिन् शय्यातर पिएकादावधिकृते दोषेणाहोच्तेि एव यानि शेदोषसमुत्थितानि प्रधानन्याधिकारिकाश एकाकानाधिकारिकाणि अध्यात्मादित्यादिकमिति प्यु त्पतेः । तेषामप्येकाधिकारिक नामात्यं न पुनरेकाधिकारिकतया एकत्वमिति ॥ व्य० ४ उ० ।
दिन- एकेन्द्रिय-पुं० एमिन्द्रियं करणं स्प केन्द्रियजातिनामकमा सदाचरण
-
केन्द्रियाः । पृथिवी कायिकादौ, स्था० वा०० : प्रज्ञान आव प्रश्न० | सूत्र० । एकेन्द्रियाणां जीवत्वं यथा । चरिदिआइजीमा इति प्यायसो सच्चे ।
दिप
विष्पमिवन्ना जय मोहो ॥४२॥
तत्र चतुरिन्द्रियादीन् दीन्द्रियावसानान् जीवान् इच्छन्ति प्रा थः सर्वेऽपि वादिनः पद्रियेो विप्रतिपता तो मोहदिति गाथार्थः ।
ततः किमित्याह । जीवनं तेसियो, जहा संप नहर योच्छे सिर्फ पिणं संखेवेणं विसेसे ॥४३॥ जीवत्वं तेषामेकेन्द्रियाणां यतस्तथा युज्यते घटते सांप्रतं तथा ये सिमसिमासंपेण इति गाथार्थः। आह नए केसि दीसर, दखिदियो या एमेरसिं ।
तं कम्मपरिण, न तहा चउरिदिआणं च ॥ ४४ ॥ श्राह ननु तेषां बधिरादीनां दृश्यते द्रव्येन्द्रियं निर्वृत्त्युपकरणनेयमेतेषामेकेन्द्रियाणामबोसरमा राज्यकर्म रिणतेः कारणान तथा
Jain Education International
एवं कम्प पीओ वेदेति ? गोवा ! चन्दसकम्पप
ति तं जहा पाणावर णिज्जं जाव अंतराइयं योईदियवजं चविवदियवज्जं घाणिदियवज्जं जिनिंदियवज्जं इत्यिवेदव
पुरिसद्मनं । एवं चउकणं भेदेणं जा पा दरवणस्सकायाणं जेते ककम्पपीलि गोया एवं चैव चउदसकम्पनीयो वेदेति । सेवं भंते ! अंते ! चि ॥ कविाणं जैसे अतरोगा एगिदेया गोयमा! पंचगंगा पि दिया पणत्ता तं जहा पुढविकाया जाव वगरसइकाइया । ताणं ते! पुढविकाइया कविद्या पत्ता? गोपमा बिपणा तंजड़ा फाट्या वादकाय एव दुपदेसिए णं भेदेणं जात्र वणस्सइकाइया ।
सर्व पाठसिनवर ( एवं डुपएल जेवणंति) अनन्तरोपपन्नकानामेकेन्द्रियाणां पर्यातकापर्यातक नंदयोरभावेन चतुर्विधनेदस्या सम्वादिपदेन भेदेनेत्युक्तम् । तथा ॥
अतिरोममढवीकायां भंते! कइ कम्मपगटीओ ? गोपमा कम्मपगमीओ पणाचा जहाणावरणिज्जं जान अंतराइयं वांत रोववम्गवादरपुहवीका इपीओ ? गोयम यह कम्मागर्म आनंद पर
अं
न्द्रियमपि नास्त्यन्यथा च ते जीवा इति गाथार्थः ॥ पं० ब० । ( एकेन्द्रियाणां जीवत्वं कायशब्देऽपि ) ते च पञ्चविधा यथा "पुढवी श्राउक्काए, लेऊ चाऊ वणफई चेवए । गिंदियपंचविहा" पृथिवी अपायस्तेजोवायुर्वनस्पतिश्चैव म केन्द्रियाः पञ्चविधा प कमिन्द्रियं येषां ते एकेन्द्रियाः । पञ्चविधाः पञ्चप्रकारा इति आव०४ अ । जी० । एकेन्द्रियजेदा यथा ।
काणं ते एनिंदिया पचा? गोयमा पंचविहा एगिंदिया पता जहा पुढत्रिकाइया जाव वलस्सइकाइया पुत्रिकाया ! कड़विहा पत्ता? गोयमा ! दुविहा ने पतंगा विकाया बादरविका ना गोयमा दुषि
माया
एगेदिय
हा पत्ता तंजहा पज्जत्तमुदुमपुढवीकाइया य अपज्जतमढवीकाइयाय । बादरपुढवीकाइया णं भंते ? कविहा पत्ता एवं चैव । एवं आउकाश्या वि एवं चउक्कणं भेदेणं जाणवल्या जाय वणस्मइकाइयाएं अपन
माइया ते कड़कम्मपगमीओ पाओ गोयमा ! ऋ कम्मपगमीओ पात्ताओ से जहा ए यावरणि जाव अंतरापीकाइया भंते! कइ कम्मपगमीओ पनाओ? गोयमा कम्पन डीओ पनाओ तंजड़ा पाणावर णिज्जं जाव अंतराइयं । अपललदादरपुढची काइया येते का कम्पपीओए ता गोयमा ! एवं चैव । पज्जत्तवादरपुढवी काझ्या गं जंते ! का कम्पनीओ पछताओ एवं चैव एवं एकमे जाव वादरवणस्सङकाइयाएं अपज्जत्ताणं ति । पज्जत
-
वीकायाणं कद कम्पनीओति ? गोमा ! सा वि अविव सचधमाणा बजाओ सच कम्पग ओ पति अमापदि ओकम्पपगमं बंधन नाह यां जंते! कइ कम्पयमीग्रो ? एवं चैव एवं सच्चे जाव। पपादरवणस्सइकाइयाका कम्यगमओव
!
For Private & Personal Use Only
www.jainelibrary.org