SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ एगाबाइ घटसोहि चूर्णकारपरिणता देव न तम्यस्य रूपान्त - रमस्ति तस्मान्नास्त्येवाज्ञानध्वंसः किंत्वज्ञानस्य कल्पितत्वात्तदत्यन्ताभाव एव तनिवृत्तिः किं तर्हि तत्वज्ञानस्य साध्यमिति चेनास्त्येवाज्ञानात्यन्तानावबोधात्मकत्ववाधव्यतिरेकेण तमुक्तं तत्वमस्यादिवाक्योक्त - सम्यन्धी जन्म मात्रतः । अविद्या सद कार्येण नासीदस्ति नदिष्यतीति" शुतिबोधेनापि दि रजात्यन्तान्नावबोधरूपो वाघ एव क्रियते मिथ्याभूतस्य च वाघ एव ध्वंस इत्यभिधीयते तद्वदिहापि इष्टव्यम् सचायमधिष्ठानात्मक एव कथं तर्हि सर्वया सत इच्छाप्रयत्नाविति चेत्कण्ठगतचामीकन्यायेनानवसत्य मात्पुरुषार्थत्वं तु तानित्यादेव तिसाध्यत्वस्य तत्र गौरवेणाप्रवेशाचन्द्रामृतपानादी 66 (४०) अनिधानराजेन्धः । मिटमेव । प्रवृत्तिस्तु तत्र कृतिसाध्यत्वज्ञानरूपकारणान्तराजावादिति प्रति कथं पुनष्टिवाई अपरिपाक मना ज्ञानेनाङ्गानातिवाः तथाहि तस्मिन् मते चैतन्यतिरिक पदार्थानामा नातिमिष्यत्यस्यादिदान्तात्त शस्यैव सवस्याङ्गीकारात् । एवं च घटादीनां यदा प्रतीतिस्तदा सत्यं नान्यदेति नादिजन्यावं कानमात्रजन्यर्थस्थ वच्च दरमाद्युपादानम् । अज्ञानदेहादिकं तु जासमानमेव तिष्ठति अनावनिश्रयाभाषाश्च पुत्राद्यभावतरोद्ना प्रत्यनि नमपि चमएव ततश्चाकाशादिक्रमेण सृष्टिः पञ्च । करणं ब्रह्मा एकाधुत्यतिधितमायेय घटादेरप सदस्यासादेव अधिष्ठ नस्य स्थानास देतो हीराचनप्रवेशदेव महानातिरिक्तकारणाभावात् कथं श्रवणादिजन्यं तत्पज्ञानमिति । अत्रोच्यते लोकेऽज्ञानातिरिक्तानात्मदृष्टिकारणाभावेऽपि वेदे यागस्वगदी कार्यकारणदायिनां दबेाचरणप्रसङ्गात्तस्मा घटादेि स्वर्गगरानानमात्रजन्यत्वमपि तु विहितनिषिया म्यत्वमपीति दानुभविकत्वेऽई आरती यं प्रामाणिकं नो नाम दृष्टिसृष्टेरनवसानप्रसङ्गोऽधिष्ठानाने तदवसानमिति चेन्न तस्यैव हेतुत्वभावादज्ञानं तकेतुरिति चेन्न ततो दृष्टाकारण निरपेक्षा तदुत्पत्या शमाद्यननुष्ठानप्रसङ्गात् । भ्रान्त्या रामाद्यनुष्ठानमिति चेन यत्तद्वेदान्तार्थश्रवणवतां तदभावप्रसङ्गात् । किं च भ्रमे ज्ञानमात्रजन्यत्वं युक्तम् । नन्वधिष्ठानाने हि रजतमनेपल्यानजन्याचं तदवश्यं दोके ऽज्ञानातिरिककारणानावेऽपि वेदे यागादी स्वर्गादिसाधनता संमतेन यागादे स्वर्गादिसाधनत्यं प्रत्यागमतिकृतामुत्पन्नस्य स्वर्गसूक्ष्मरूपस्य वाऽपूर्वरूप साहसिदस्य स्वर्गजनकत्वमपूर्वस्य साहसिक पत इति नाकातसत्यानङ्गीकारेण ज्ञानकारणताया श्यापूर्वस्य साििसताज्युपगमश्यावश्यकत्वाच्च यागादेः स्वर्गादिजन्मवत् श्रवणमननादिसह अकृतवेदान्तवाक्यात्तत्वज्ञानोत्पत्तिरविरुका दृष्टिसृष्टियादे व भारतीत सत्यकथंतीरिति चेत कुरा यगतं सर्वदाप्रतीतेरिति चेत्तर्हि जीवोऽपि नास्येव चिद्रूपतया भासमानत्वमप्युभयत्र तुल्यमीश्वरत्वं सदान भासत इति चेजीवत्वेऽपि तुल्यमेतत् उभयमपि तर्हि नास्त्येवेति चेन्न साहित्यस्यानुभवसिद पटकाने शक्तिद्वयस्यावश्यकयेन जीवत्वेश्वरत्वयोरनादित्यस्य यौनिकत्वासयोरभेदानु पण चिन्मात्रीका तस्माद् दृष्टिष्टियापि चिन्मात्रधीर्वक्तव्या यथोक्तानुष्ठानानुभवस्तत्व ज्ञानादखएका नन्दस्वरूपा मुक्तिर्युविदेतास्तिक प्रकृतिका प्रकृतिकमयं पर्याया किननिर्निलॉचनीयमयतारणीयं स्वाद्वा ॥ ११० ॥ Jain Education International एगादच्च नयो० (पास्तिकनयमतेनाद्वैतवादे दोषाः सम्मतितकें) एगासए - एकाशन न० एकं सकृदशनं भोजनमेकं वासनं पुताSचालनतो यत्र तदेकाशनमेकासनं च । प्राकृते द्वयोरपि पगासरा मिति रूपम् । प्रत्याख्यानमेरे, अकाशनप्रत्याख्यानं ता धाकाराः स्तद्यथा । एगास पच्चक्खाइ चव्विहं पि आहारं असणं पाणं खाइमं साइमं मत्था भोगेणं सहसागारेणं सागारियागारे उपसारेणं गुरु अन्नुट्ठाणेणं पारिडाव शियागारेणं महत्तरागारेभं सम्माविचिआगारेणं बोसिर । एक सफदरानं भोजनमेकं चासनं चालतो पत्र दे काशनमेकासनं च प्राकृते द्वयोरपि एगासणमिति रूपं तत्प्रत्याख्याति एकाशनप्रत्याख्यानं करोतीत्यर्थः । अत्राद्यावन्त्यौ च हावाकारी व पूर्ववत् " सागारियागारे " सह आगारेण वर्तते इति सागारः स एव सागारिको गृहस्थः। स एवाकारः प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र गृहस्थसमक्षं हि साधूनां भोज्यते प्रवचनोपघातसंभवात् प "कायद्यात जिओ कुरा बोहि आहारे नीहारे, दुगुछिए पिंडगहणे य" ततश्च भुञ्जनस्य यदा सागारिकः समायाति स यदि चलस्तदा क्षणं प्रतीक्षते । श्रथ स्थिरस्तदा स्वाध्यायादयाघातो मा भूदिति ततः खानादन्यत्रोपविश्य भु जनस्यापि न भङ्गः गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति तदादिः ( पसारेणं) आउट संकोचनं प्रसारणं च तस्यैवाकुञ्चितस्य ऋजुकरणमाकुञ्चने प्रसारणे वासहिष्णुतावास चलति ततोडम्प ( गुरुप्रभुणे) गुरोरभ्युत्थानार्हस्याचार्यस्य प्रा घूर्णकस्यवाऽभ्युत्थानं प्रतीत्यास मत्यजनं गुर्वभ्युत्थानं ततोऽन्यत्राभ्युत्थानं चावश्यं कर्त्तव्यत्वात् । भुञ्जनेनापि कर्तव्यमिति न तत्र प्रत्याख्यानभङ्गः । ( पारिधावसियागारे ) साधोरेव यथा परिष्ठापनं सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकम तदेवाकारः पारिष्ठापनिकाकारस्ततो अन्यत्र तत्र हि त्यज्यमाने बहुदोष संभवादाश्रियमाणे चागमिकन्यायेन गुणसंभवाश्च तस्य गुप्यशया पुनर्भुञ्जानस्य तु न भङ्गः "विहिमहियं विहितं उद्धरियं भवे असमाई से गुरुगणानार्थ, कप्पर आर्यबिलाईगं " श्रावकस्तु खण्ड सूत्रत्वादुश्चरति ( वोसिरइन्ति । अनेकासनमनेकाशनाद्याहारं च परिहरति ध० २ अधि० । श्राव॰ । श्रा०चू० | एकाशने पण्डितकीर्त्तिगणिकृतप्रश्नो हीरप्रश्ने यथा प्रातः कृतद्विविधाहारैकाशनस्य श्राद्धस्य निशि द्विविधाहारप्रत्याख्यानं शुध्यति न वेति श्रत्रोत्तरं शुध्यतीतिबोध्यम् । ही | एगाह-एफाइ पुं० एकम -समा० एकरा देशः । रात्राह्राहाः पुंसि " इति पुंस्त्वम् एकस्मिन् दिवसे, वाच० । (सेज्जं पुण विहं जायेज्जा एगाहेण वा दुआहेण वा ) आचा० २ श्रु०३ ०१ ४० । - 66 एमाहच एकाहत्य त्रि० एकैयादत्वादननं महारो एकप्रहारोपेते, "एगाहथं कुमादयं नासरासि करेमि " एकैवाट रथाऽऽनने प्रहारो यत्र अस्मीकरणे तदेकात्यं तद्यथा नवाये वमिति प्र० १५ श०१ उ० । “एगाहश्चं कूमाहचं जीवियाओ - वरोवेश " एकाहत्या हननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाइत्यं तद्यथा भवतीति प्र० ७ श० ए ० ॥ निर० । For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy