SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ किरिया अभिधानराजेन्द्रः। किरिया पाइवायकिरियाए पुढे । गोयमा! अत्थेगतिए जीवे एग-1 ज्जइ । गोयमा ! मनयरस्स वि मिच्छादसणस्स ।। तियायो जीवाओ समयं काइयाए अहिगराणियाए पा "प्रारंभियाण भंते!" इत्यादि । (अन्नयरस्स वि पमत्तसंजयश्रोसियाए किरियाए पुढे तं समयं पारियावणियाए पुढे स्स शति) । अत्रापिशब्दो निन्नक्रमः । प्रमत्तसंयतस्याप्यन्यतरपाणाइवायफिरियाए पुढे १। प्रत्येगतिए जीवे एगतियाओ स्य एकतर कस्यचित्प्रमादे सति कायदुप्रयोगभावतः पृजीवाओ जं समयं काश्याए अधिगरणियाए पायोसियाए थिव्यादेरुपमदसम्भवात् । अपिशब्दोऽन्येषामधस्तनगुणस्था नवर्तिनां नियमप्रदर्शनार्थः । प्रमत्तसंयतस्याप्यारम्भिकी किरियाए पुढे तं समयं पारितावणियाए पुढे पाणाइवायाक क्रिया भवति, किं पुनः शेषाणां देशविरतिप्रभृतीनामिति । रियाए अपुढे २। अत्थेगतिए जीवे एगतियाओ जीवाओ एवमुत्तरत्रापि यथायोगमपिशब्दभावना कर्तव्या । पारिजं समयं काश्याए अहिगरणियाए पाप्रोसियाए किरियाए प्राहिको संयतासंयतम्यापि देशविरतस्यापीत्यर्थः, तपुतं समयं पारियावणियाए किरियाए अपुरे पाणाइ स्याऽपि परिग्रहधारणात् । मायाप्रत्यया अप्रमत्तसंयतस्याऽपि । कथमिति चेत्, उच्यते-प्रवचनोडाहप्रच्छादनार्थ वल्लीकरणसमुबायकिरियाए अपुढे ३ । देशादिषु अप्रत्याख्यानक्रिया अन्यतरस्याप्यप्रत्याख्यानिनः, अन्य"जीवे णं भंते!" इत्यादि । अत्रापि समयग्रहणेन सामान्यतः तरदपि न किश्चिदपीत्यर्थः । यो न प्रत्याख्याति तस्येति भावः। कालो गृह्यते । प्रश्नसूत्रं सुगमम्। निर्वचनसूत्रे नङ्गत्रयी-कञ्चि मिथ्यादर्शनक्रिया अन्यतरस्यापि सूत्रोक्त मेकमप्यकरं वाऽरोचखीवमधिकृत्य कश्चिजीबो यस्मिन् समये काले क्रियात्रयेण स्पृ यमानेत्यर्थः मिथ्यादृष्टेर्भवति । एस्तस्मिन्समये पारितापनिक्या स्पृष्ठः प्राणातिपातक्रिया ___एता एव क्रियाश्चतुर्विंशतिदण्डकक्रमेण निरूपयतिचेति एको भङ्गः । पारितापनिक्या स्पृष्टः प्राणातिपातेनास्पृष्ट इति द्वितीयः । पारितापनिक्या प्राणातिपातक्रियया वा स्पृष्ट णेरइयाणं ते! कति किरिया ओ पप्पभायो । गोयमा! इति तृतीयः । एष च तृतीयो भङ्गो वाणादेर्सवात्परिभ्रंशेन घा- पंच किरियाओ पाप्मत्ताओ। तं जहा-प्रारंजिया जाव मित्यस्य मृगादेः परितापनाद्यसंनवे वेदितव्यः। यस्तु यस्मिन् सम च्छादसणवत्तिया ; एवं जाव वेमाणियाणं ।। येथं जीवमाधकृत्याऽऽद्यक्रियात्रयेणास्पृष्टःस तस्मिन् समये तमधिकृत्य नियमात्पारितापनिक्या प्राणातिपातक्रियया वा स्पृष्टः, "रश्याणं भंते!" इत्यादि सुगमम्। सम्प्रत्यासां क्रियाणां पकायिक्याचभाये परितापनादेरभावात् । तदेवमुक्ताः क्रियाः। रस्परमविनाभाचं चिन्तयति-यस्यारम्भिकी क्रिया तस्य पारिप्र हिकी स्याद्भवति,स्यान भवति ।प्रमत्तसंयतस्य न भवति, शेषसाम्प्रतं प्रकारान्तरेण क्रियां निरूपयति स्य भवतीत्यर्थः। कति पं भंते ! किरियाओ पामताभो। गोयमा! पंच किरियाो पम्मत्तानो । तं जहा-आरंजिया पारिग्गहिया माया-| जस्स णं नंते ! जीवस्स आरंजिया किरिया कज्जा तस्स बत्तिया अपञ्चक्खाणकिरिया मिच्छादसणवत्तिया ।। पारिग्गहिया किरिया कज्जइ, जस्स पारिग्गहिया कज्जइ "कति ण भंते!" इत्यादि। भारम्भः पृथिव्याधुपमर्दः। उक्तं च तस्स आरंभिया किरिया कज्जइ गोयमा जस्स णं जीव"संकप्पोसंरंभो, परितावकरो भवेसमारंभो । आरंजो उद्दवतो, स्स प्रारंभिया किरिया कज्जा तस्स पारिम्गहिया किरिया मुटु नयाणं तु सम्वेसि" ॥१॥ प्रारम्भःप्रयोजनं कारणं यस्याः सिय कजर,सिय नो कज्जइ जस्स पुण पारिग्गहिया कज्जइ सा प्रारम्भिकी (पारिग्गहियत्ति) परिग्रहो धर्मोपकरणवयंव तस्स आरंभिया किरिया नियमा कज्जइ । जस्स णं भंते । स्तुस्वीकारः, धर्मोपकरणमूर्छा च। परिग्रह एव पारिग्रादिकी, परिप्रदेण निर्वृत्ता वा पारिग्राहिकी । (मायावत्तिया इति)मा जीवस्स आरंभिया किरिया कज्जा तस्स मायावत्तिया या अनार्जयम, उपलकणत्वात् क्रोधादेरपि परिग्रहः । माया प्र. किरिया कन्ज । गोयमा! जस्स णं जीवस्स प्रारंभिया स्ययं कारणं यस्याः सा मायाप्रत्यया । ( अपञ्चक्वाणकिरिया किरिया कज्जइ तस्स मायावत्तिया किरिया णियमा कन्जइ, इति) अप्रत्याख्यानं मनागवि विरतिपरिणामाभावः, तदेव क्रिया जस्स पुण मायावत्तिया किरिया कज्जइ तस्स प्रारंभिया (मिच्छादसणवत्तिया इति ) मिथ्यादर्शनं प्रत्ययो हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया। किरिया सिय कज्जइ, सिय नो कज्जइ । जस्स णं नंते ! पतासां क्रियाणां मध्ये यस्य या सम्भवति तस्य तां नि-1 जीवस्स प्रारंभिया किरिया कज्जइ तस्स पञ्चक्खाणकिरिया रूपयति कज पुच्छा। गोयमा! जस्स जीवस्स प्रारंनिया कजा प्रारंजियाणं ते किरिया कस्स कजइ ? गोयमा! अ- तस्स अपञ्चक्खाणकिरिया सिय कज्जर, सिय नो कज्जा। भयरस्स वि पमत्तसंजतस्स। पारिग्गहिया णं भंते ! किरिया क जस्स पुण अपञ्चक्खाणकिरिया तस्स प्रारंजिया नियमा स्स कजा। गोयमा ! अन्नयरस्स वि संजतासंजतस्स । कजा। एवं मिच्गदसणवत्तियाए वि समं। एवं परिग्गहिया मायावत्तियाणं ते! किरिया कस्स कजइ। गोयमा अ- वि तिहिं वि उवरिल्लाहिं समं संचारेयव्या,जस्स मायावत्तिया भयरस्स वि अपमत्तसंजयस्स | अपञ्चक्खाणकिरियाणं भं- किरिया कज्जइ तस्स नवरिलायो दोविसिय कज्जइसिय ते! कस्स कजइ गोयमा ! अभयरस्स वि अपच्चक्खा-| नो कज्जा जस्स उवरिल्लियामओ दो कज्जा तस्स मायाणियस्स । मिच्छादसणवत्तिया णं किरिया कस्स क- बत्तिया नियमा कज्जइ । जस्स अपञ्चक्खाणकिरिया कज्जइ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy