SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ (५४०) किरिया प्राभिधानराजेन्द्रः। किरिया नो कज्ज । जस्स पुण पारियावाणिया कज्जइ तस्स का अधिगरणिया किरिया कन्जर, जं समयं अहिंगरणिया इया नियमा कज्म । एवं पाणावायकिरिया वि । एवं कन्जइ तं समयं काइया किरिया कजइ । एवं जहेव आइआदिवाओ परोप्परं नियमा तिन्नि कज्जइ । तस्स उव दो दंमत्रो तहेव भाणियब्वो जाव वेमाणियस्स ॥ रिद्वाो दोन्नि सिय कज्जइ, सिय नो कज्जइ । जस्स "जं समयं णं भंते !" इत्याद्यारभ्य सर्वे पूर्वोक्तं तदवस्वं तावनवरिल्लाओ दोषि कज्जा तस्स आदिलायो नियमा द्वक्तव्यं यावद्वैमानिकसूत्रम् । तथा चाह-"एवं जहेव आइल्ल ओ दंगो तहेव भाणियव्वो जाव वेमाणियस्स" इति। समयतिन्नि कज्जइ ॥ ग्रहणेन चेह सामान्यतः कालो गृह्यते न पुनः परमनिरुद्धो य"जस्स गंभते!" इत्यादि । शह कायिकी क्रिया औदारिका- थोक्तस्वरूपो नैश्चयिका समयः, परितापनस्य प्राणातिपातस्यषा दिकायाश्रिता प्राणातिपातनिर्वर्तनसमर्था प्रतिविशिष्टा परि-1 वाणादिकेपजन्यतया कायिक्याः प्रथमसमये पचासम्भवाद । गृह्यते । अनयोः काचन कार्मणकायाश्रिता वा तत श्राद्यानां ति. । एष द्वितीयो दएमकः।। सणां क्रियाणां परस्परं नियम्यनियामकभावः कथमिति चेत्, न सम्प्रति द्वौ दण्डको क्षेत्रमधिकृत्याहच्यते-कायोऽधिकरणमपि भवतीत्युक्तं प्राक। ततः कायस्याधि जं देसे णं भंते ! जीवस्स काझ्या कज्जइ तं देसं अहिकरणत्वात् कायिक्या सत्यामवश्यमाधिकरणिकी, प्राधिकरणिक्यामवश्यं कायिकी । सा च प्रतिविशिष्टा कायिकी क्रिया गरणिया तहेव जाव वेमाणियस्स । जं पदेसे णं जीवस्त प्रद्वेषमन्तरेण न भवति, ततः प्राद्वेषिक्याऽपि सह परस्परमवि- काश्या किरिया कजा तं पदेसं अहिगरणिया किरिया नाजावः । प्रद्वेषोऽपि च काये स्फुटलिन एव, वक्ररूतत्वादेस्त कज्जा । एवं तहेवे जाव वेमाणियस्स । एवं एते जस्स जं दविनाभाविना प्रत्यक्षत एवोपलम्नात् । नक्तश्च-"रूक्कयति रू. कतो ननु, वकं स्निह्यति च रज्यतः पुंसः । औदारिकोऽपि दे. समयं जं देसं जं पदेसं चत्तारि दंगका होति ॥ हो, भाववशात्परिणमत्येवम्" ॥१॥ परितापनस्य प्राणातिपा- "जंदेसेणभंते!"इत्यादि। अत्रापि सूत्रं पूर्वोक्तं तदवस्थं तावतस्य चाद्यक्रियायसम्भवेऽप्यनियमः कथमिति चेत्, उच्यते- कव्यं यावद्वैमानिकसूत्रम् । तथा चाह-"तहेव जाव बेमाणिययद्यसौघात्यो मृगादिर्घातकेन धनुषा विप्तेन वाणा दिना विध्यते स्स" एष तृतीयो दएमकः । “जं पदेसे ण नंते ! जीवस्स ततस्तस्य परितापनं मरणं वा भवति, नान्यथा, ततो नियमा. काश्या किरिया कज्जर " इत्यादिश्चतुर्थः । अत्रापि सूत्रं भावः, परितापनस्य प्राणातिपातस्य च भावे पूर्वक्रियाणामव- प्रागुक्तकमेण ताबद्वक्तव्यं यावद्वैमानिकसूत्रम् । तथा चाह-"एवं श्यंभावः, तासामभावे तयोरभावात् । ततोऽमुमर्थ परिभाव्य तहेव जाव घेमाणिए" इति । दएकसंकलनामाह-एवमेते कायिकी शेषाभिश्चतसृभिः क्रियानिः सह, प्राधिकरणकी ति- श्त्यादि। पताश्च यथा कानावरणीयादिकर्मबन्धकारणं तथा सभिः, प्राद्वेषिकी द्वाज्यां सूत्रतः सम्यक् चिन्तनीया ॥ संसारकारणमपि, ज्ञानावरणीयादिकर्मबन्धस्य संसारकारणपारितापनिकीप्राणातिपातक्रिययोस्तु सूत्रं साकादाह- । तया तदेतुत्वेन तासामपि संसारकारणत्वोपचारात तथा चाहजस्स णं ते! जीवस्स पारियावणिया किरिया कज्जा कति भंते!आओजियाओ किरियाओ पनत्ताओ।गोयतस्स पाणाइवायकिरिया कजइ, जस्स पाणाइवायकिरिया मा! पंच प्रायोजिताओ किरियाओ परमत्तामोतं जहाकजा तस्स पारियावणिया किरया कज्जइ। गोयमा ।। काइया जाव पाणाइवायकिरिया । एवं नेरश्या गंजाब जस्स एं जीवस्त पारियावणिया किरिया कजइ तस्स पा-| वेमाणिया णं॥ णाइवायकिरिया सिय कज्जइ, सिय नो कज्जा । जस्स पुण| आयोजयन्ति जीवं संसारे इत्यायोजिकाः कापिक्यादिकामशेपाणाश्वायकिरिया कज्जइ तस्स पारियावणिया किरिया सर्वसुगममासूत्रपाउस्तु पूर्वोक्तप्रकारेण तावद्वक्तव्यो यावत्नियमा कज्जइ । जस्स णं ते ! परश्यस्स काइया किरि- | जस्स नंते ! जीवस्स काझ्या माअोजिता किरिया या कज्जइ तस्स अधिगरणिया कज्जा । गोयमा! जहेव जी- अस्थि, तस्स अहिगरणिया श्राओजिया किरिया अस्थि, वस्स तहेव णेरइयस्स वि । एवं जाव निरंतरं वेमाणियस्स । जस्स अधिगरणिया आओजिता किरिया अस्थि, तस्स काझ्या " जस्स ण ते!" इत्यादि। पारितापनिक्याः सनावे प्राणा आरोजिया किरिया अत्यि! एवं एतेषं अभिक्षावणं ते तिपातक्रिया स्याङ्गवति, स्यान्न भवति । यदा वाणाद्यसिघातेन चेव चत्तारि दंडगा जाणियव्वा । जस्स जं समयं जं देसं जीवितात् च्याव्यते तदा भवति, शेषकालं न भवतीत्यर्थः । जं पदेसं जाव वेमाणियाणं॥ यस्य पुनः प्राणातिपाक्रिया तस्य नियमात्परितापनमन्तरेण प्राणव्यपरोपणा । संप्रति नैरयिकादिचतुर्विंशतिदएमकक्रमेण (जस्सेति) यं समयमिति यं देसमिति य प्रदेशमिति परिपरस्परमविनाभावं चिन्तयति-" जस्स णं भंते ! नरश्यस्स पूर्णाः चत्वारो दण्डकाः। यं समयमित्यादि "कालावनोाकाइया कजा" इत्यादि प्रतीतम, भावितत्वात् । तदेवमेको द तौ" ॥शरा४२॥ इत्यधिकरणे द्वितीया। ततो यस्मिन् समये,य स्मिन् देशे यस्मिन् प्रदेशे, ति व्याख्येयम्। एडक उक्तः। संप्रति कालमधिकृत्योक्तप्रकारेणैव द्वितीयदण्डकमाह- । जीवेणं जंते !ज समयं काश्याए अहिंगरणियाए पाश्रोजं समयं णं नंते जीवस्स काश्या किरिया कज्जातं समयं| सियाए किरियाए पुढे तं समयं पारितावाणियाए पुढे, पा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy