SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ( ४१५ ) श्रमिधानराजेन्द्रः । कालाइत किरिया हिं पाडुमेहिं माउसो ! महावज्जकिरिया यावि जवति, इह ख पाईयां वा ४ संते गया जाय रोवमाहिं बहये समाजाए ममुद्दिस्तत्य अगारी अगाराई या भ येति । जहा एसाथिया जाय भवणगिहाणि वा जे जयंतारो तप्पगाराई आणि या जाव गिहाणि वा उपागच्छति इयरा इयहि पाहुमेहिं अमाउसोसाय किरिया यदि पति इह ख पाई वा ४ संतेगइया सट्टा जयंति। तं जहा-गाडावई वा जाव कम्मकरीओ ना तो चणं यारगोयरे होते भवति तं समारोह ३ एक समजायं समुद्दिस्स तत्थ तत्थ अगारीहिं गारा चेइयाइ जवंति। जहा आएणाणि वा जार जणगिहाण या महया पुढविकायसमारंभेणं एवं आनतेनवाउबस्स महया तसकायसमारंभेणं महया संरंभेणं महया समारं महता आरंभेणं महया विरूवरूवेहिं पावकम्मकिश्चेहिं तं जहा छायणओ लेवल संथारवार पिहाणओ सीतोदए वा परिबिय पुव्वै भवति, प्रगणिकाए वा उज्जालियपुब्वे भवति, जे जयंतारो तहृप्पगाराई श्रपसाणि वा जाव भवागिहाणि वा वागच्छंति इतरा] इतरेहिं पा हुमेहि दुखते कम्मं सेवंति प्रयमाउसो ! महासावज्जकिरिया पावि भवति इह खलु पाई वा ४ जाव तं रोषमाि अपणो सट्टा तत्थ तत्थ अगारीहिं अगाराई वेश्याई भवंतितं सणाणि वा जाव गिहालि वा महया पुढविकायसमारंभेणं जाव अगणिकाए वा उज्जानियपुब्वे भवति, जे भयंता तत्पगाराई आएसखाणि वा जाव गिहारी वा वागच्छंत, इतरा] इतरो पाडुमो एमपक्वते कम् सेति अपमासो ! अप्यसावज किरिया यावि नवति एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं । साम्प्रतं कालातिक्रान्तवसति शेषमाह (से) इत्यादि । तेष्वारामागारेषु ये भगवन्त ऋतुबद्धमिति शीतोष्णकायोर्मासकल्पमुपनीयातिवाह्य वर्षासु वा चतुरो मांसानतिवाह्य तत्रैव पुनः का-रणमन्तरेणासते, भयमायुष्मन् ! कालातिक्रमदोषः संभवति । तपाच स्यादिप्रतिबन्धः महादुधमादिदोषसंभवो वेत्यत स्तथा स्थान न करते इति दानमुपस्थानदोषमभिध सुराह (से) इत्यादि। ये जगवन्तः साधव आगन्तारादिषु ऋतु वर्ष वर्षो वाऽतिवाद्यान्यत्र मासमेकं स्थित्य दिनमासल्येनारित्व द्वित्रैमासेयंधानमकृत्वा स्तत्रैव वसन्ति । अयमेवंभूतः प्रतिश्रय उपा दुष्टो भवतीत्यतस्तत्रावस्थातुं न कल्पत इति । इदानीमतिक्रान्तप्रतिपादादिदि श्रावकाः प्रकृतिका वा गृहपत्यादयो नवेयुः तेषां च साध्वाचारगोचरः (णो सुणिसन्तो इति)न सुष्ठु निशान्तः श्रुतोऽवगतो जय साधूनामेवंभूतः प्रतिश्रयः कल्पते ज्ञानवतीत्यर्थः प्रतिपदागफलं स्वर्गादि Jain Education International कालाइकंता नेहवा मेदः सदेवरगारिभि स्थैर्यनमस् तत्र तत्राऽऽरामादी यानादीनि स्वार्थ कुर्यद्भिः वायव काशार्थम् (वेश्यांत) महान्ति कृतानि जवन्ति चागाराणि, स्वनामग्राहं दर्शयति । तद्यथा- आवेशनानि लोहकारादिशाला, श्रायतनाग देवकुलपापराधातु वैद्याविशालाप्रपा उदकदानस्थानानि पश्यगृहाणि पश्चापणाः, शाला घघशाला, यानगृहाणि यत्र यानानि तिष्ठन्ति यानशाला यत्र यानानि निष्पाद्यते ( सुधाकम्मं ति) तानि यत्र सुधा परिकर्म किय एवं वर्जनाद्वारा कर्माणि यानि श्मशा न प्रतीत शान्ति पत्र शान्तिकर्म क्रियते, गिरिगृहं पर्वतोपरिगृह, कन्दरं गिरिगुहा संस्कृता, शैलोपस्थानं पाचाणामरूप देवंभूतानि गृहाणि तैश्वराह्मणादिमि रभिकान्तानि पूर्व पश्चाद् भगवन्तः साधवोऽवपतन्त्यवतरन्ति । भयमायुष्यम् ! विमेषामन्नम् अतिकान्तक्रिया प दोषा चेयम् । श्हेत्यादि सुगमं, नवरं बरकादिभिरनवसेवित पूर्वानान्याची पानभिकान्तरादे वा कल्पनीये. ति । साम्प्रतं वर्जीनि-इह वस्त्यादि प्रायः सुगमम समुदाययात्मार्थ गृहाणि निर्वर्तितानि साधुभ्यो दया आत्मार्थे स्वम्यानि कुर्वन्ति ते सावस्तेतरेतरे पुरवायचे धु( पाहुडेहिं ति) प्रदन्तेषु गृहेषु यदि वर्त्तन्ते ततो वज्र्जक्रियाभिधाना वसतिः सा च न कल्पते इति । इदानीं महावर्जीनिधानां समिधात्यादि प्रायः सुगममेव नवरा निष्पादितायां याति वसती स्थानादि कुर्वतो महा भिधाना वसतिर्भवत्यकल्या चेयं त्रिशुरुकोटिश्वेति । इदानी सावद्याभिधानामधिकृत्याह - श्देत्यादि प्रायः सुगमं नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता, ते चामी श्रमणा:-"शिमगंथसकतावासमा इति" अस्यां खादि कुर्वतः सावयकिवा उभियाना वसतिर्भवति न चेयं विशुरुकोटिश्चेति । महासावद्याभिधानामधिकृत्याह( इत्यादि) इह कश्चिद् गृहपत्यादिरके साधर्मिकमुद्दिश्य पृथिय कायादिरम्नसमारम्भैरम्यतरेण वा महता थारूपरूपैर्नानारूपैः पापकर्मवैरनुष्ठनिस्तद्यथा छानतो लेपनतस्तथा संस्तारकार्थे द्वारढकनार्थ चेत्यादीनि प्रयोजनान्युद्दिश्य शीतोदकं त्यक्तपूर्वे जवेत, अग्निर्वा प्रज्वालितपूर्वो प्रवेव तदस्यां वसतीस्थानादि कुर्वन्तरले द्विप कमयन्ते राधथा धार्मिक सत्या सेवा गृहस्थाच रागद्वेषं च ईर्यापथं सांपरायिकं चेत्यादिदोषान् महासावद्यक्रियाभिधाना वसतिर्भवतीति । इदानीमल्पक्रियाभिधानामधिकृत्याह - इहेत्यादि सुगमं, नवरम् अल्पशब्दोऽनाववाचीति, ए तत्तस्य भिज्ञो साम संपूर्ण भिक्षुभाव इति "कानाश्कंतुघाणा श्रमिकता चेव अणनिक्कन्ताय वज्जा य महावज्जा सावजमहपकिरिया य"। एताश्च नव वसतयो यथाक्रमं नवभिरनन्तरसुः प्रतिपादिताः खासु च अनिका योग्ये शेषास्वयोग्या इति । आचा० २ ० २ अ० २ उ० | पं० ० कालाता- कालातिक्रान्ता श्री० काला 3 प्रतीयमानेकि कान्तिक्रिया वसतिदोष, "उडमा सम कालाईया उ सा भवे सिद्धा" । (ऋताविति ) ऋतुबद्धे मासं समतीता या निवासेन उपलक्षणाद्वर्षाकाले वा चतुर कालातीतासुकावासीय सा भवेच्च्या शब्देति वसतिः। श्रन्ये तु पाठा For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy