SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ( ४६४ ) अभिधानराजेन्द्रः काल समय कालसमय-काल समय पुत्र । कालश्चासौ समयश्च काल समयः। कालरूपे समये, "पुरक्खडे का समयंसि वासाणं पढमे समए परिवज ।” पूर्वस्मिन् काले [समयंसि सि ] समयः सङ्केतादिरपि प्रवर्ति । सू० प्र० ८ पाहु० । कालसमा कालसमा - स्त्री० । श्रवसर्पिण्या उत्सर्पिण्या वा अरके कालविभागे, प्रथमः कालविभागः सुषमसुषमा, द्वितीयः सुषमा, तृतीयः सुषमदुःषमा, चतुर्थो दुःषमसुषमा, प ञ्चमो दुःषमा, षष्ठो दुःषमदुःषमा इत्यर्थः । उक्तानि कालसमानामानि । ज्यो० २ पाहु० । काल समाहि-कालसमाधि-पुं० । समाधिभेदे, यस्थ यं कालमवाप्य समाधिरुत्पद्यते। तद्यथा शरदि गवां नतमुलकानामहनि वलिजां यस्य वा यावन्तं कालं समाधिर्भवति यस्मिन् वा समाधिर्याख्यायते स कालप्राधान्यात् कालसमाधिरिति । सू. ० १ ० १० अ० । कालसमोसरण - कालसमवसरण - न० । समघसरणमेलापकभेदे, कानसमवसरणं तु परमार्थतो नास्ति, विवक्रया तु यत्र द्विपदादयः समवसरन्ति व्याख्यायते व समवसरणं यत्र तत्काल प्राधान्यादिदमुच्यते । सूत्र० १ ० १२ श्र० । कालसहाय- कालस्वनाव-पुं०] कासामध्ये पञ्चा० १७ विष० कालसिना कालशिक्षा बी० मरणावादनशिला याम, संथा० । कालमोरिय-काल सौकरिक पुं० । कालनामके सूनावृत्तिके, सानो मृत्वा सप्तमपृथिवीं गतः, तत्पुत्रः सुलसः सुश्रावकोजूदिति । प्रा० क० नि० चू० । स्था० सूत्र० ( 'सुबस' शब्देऽस्य कथा वक्ष्यते ) | कायस्थ (कासइस्तिन् पुं० कलम्बुकाखनिवेशस्थे प्रात्यन्तिके मेघस्य चातार आ० म० द्वि० । श्रा० चू० ( 'वीर' शब्देऽस्य कथा वक्ष्यते ) काला - काला (बी) - स्त्री । कालो वर्णोऽस्त्यस्या अर्श-कार्तिको कालस्यैव 0 -श्रच् । इह तु अर्श श्राद्यजन्तत्वात् न ङीष् । नीलिन्यां कृष्णत्रिवृतायां कृष्ण जीरके च । कन विक्षेपे, णिच् पचाद्यच् । मञ्जिष्ठायाम, कुलिकवृक्के, अश्वगन्धावृके, पाटलावृक्षे च । वाच प्राकृते तु "श्र जातेः पुंसः " । ८ । ३ । ३२ । इति अजातिवाचिनो जातिभि शवाचकात् कालशब्दात् वा ङीप् । कान्ना काली । जातिवा चकातु ङोवेव, काली । प्रा० ३ पाद । कालाइन कालातिक्रान्त-१० कालं दिवसस्य प्रहलक्षण मतिक्रान्तं कालातिक्रान्तम्। "जेणं णिग्गंये वा जाय साइमं पढमाए पोरिसीए पडिग्गहेत्ता पच्छिम पोरिसि व्यायणावित्ता श्राहारमाहारेइ, एस णं गोयमा ! का लाइकते पाणभोयणे" इत्युक्तस्वरूपे कालातिक्रमदोष पाननोजने भ० ७ ० १ ० । तृमुकाकालाsप्राप्ते वा पानभोजने, “काला कनेडि य पमानारकंतेहि य पाणज्ञाहिं श्रमया कयाइ सरीरिंगसंविउलरोगात पाउब्भू " भ० ए ० ३३ उ० । काल इकं तकिरिया - कालातिक्रान्तक्रिया - स्त्री० । वसतैः कालातिक्रमदेषि, प्राचा० । Jain Education International से तारे वा आरामागारे परियावसहेवा जे भयंता कालाइ कंतकिरिया या गाहाचाकुले वा परियं वा वासाचासियं वा कप्पं उत्रातिणावेत्ता तं गुणा दुगुणा अपरिहरिता तत्थैवज्जो संवसंति अयमाउसो ! इतरा वट्ठाकिरिया या विभवति इह खघु पाई या संते गतिया सङ्घाजवंति। तं जहा - गाहावईउ वा जाव कम्मकर उ वा तेर्सि चणं आयारगोयरे णो सुणिसंते भवति तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं वहवे समणमा प्रतिहि किवीम समुदिस्तस्य तत्यगारी अगाराई चेतिता जयति तं जहा आएणाशिवा आयतनाणि वा देवकुलाणि वा सजाओ वा पत्राणि वा पलियगिहाणि वा पायसालामो वा जाणगिहाणि वा जाणसाला वा सुधाकम्मं ताणि वा डब्नकम्मं ताणि वा वरणकम्मं पुण्वकम्मं इंगालकम्मं ताणि वा कटुकम्मं ताणि वा सुसाएकम्पं सं गारगिरिकंदरा संति सेोपाकम् भागिहालि वा जे भयंतारो तप्यगाराई आमाणि वा भवमहाशिव तेहिं उपमाणेहिं उपयंति प्रयमासो अनिकंत किरिया विभवति, इह खलु पाई वा ४ जा तं रोषमा बडवे समयमाहण अतिडिकीमए समुद्दिस्स तत्थ तत्थ अगारीहिं अगाराई चे - या जवंति । तं जहा आएसणाणि वा जाव गिहारिण वा जे भयंतारो तहप्पगाराई आएमा वा जाव मिहाणि वा तेहिं प्रणोवयमाणेहिं वयंति अयमानुसो ! अनि किरिया या त्रि भवति, इह खलु पाईं वा ४ संतेगड्या सहा जति तं जहा गाढावई वा जान कम्मकर या चि एवं वृत्तपुत्रं जवति, जे इमे भवंति समया जगवंतो सीलमंता जाव वरया मेहुणा पम्माओ को खड़ एस जयं हाराणं कप्पति आहाकम्मिए उवस्सए वत्थर सेनाणिमापि श्रहं अप्पो अड्डा श्याई जयंति तं जहा श्रा एमरणाणि वा जागिहाणि वा सव्वाणि ताणि समणाणं लिसिरामो अविवापर्य पच्छा अध्यादे तिस्समो तं साणि वा जाव गिहारिणवा एतप्पगारं निग्घोस सोच्चा सिम्मं जे भयंतारो तहप्पगाराई श्राएमणाशिवा जागिहाणिया उपागच्छति इयरा इतरेहिं पाहुमेहिं वहति थमाउसो वजकिरिया विभवति इह खलु पाई या संवेगइया सहज आवारगोयरे जाव तं रोएमाणेहिं बहवे समणमाहण० जाव वणीमगे पगयि समृदिस्न तत्थ तस्य अगाडि अगाराहं चेहयाई जवंति। तं जहा आसनाणि वा जान मिहाणि या जे भ तारो तप्यगाराई आएषाणि या उपागच्छति इतरा इवरे च For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy