SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ (४४) अभिधानराजेन्द्रः। काय कायकिलेस काइज्जमाणे विकाए, कायसमयवीइक्ते विकाए । पुचि ह-"कायसहो सम्वन्नावसाममसरीरवायी"कायशब्दः सर्व भावनां सामान्यं यच्छरीरंचयमात्रं तद्वाचक इत्यर्थः । एवञ्च नंते ! काए भिजा पुच्छा । गोयमा ! पुबि पि काए जि [आया विकाए सेसदध्वाणि विकाए ति]। श्दमुक्तं भवतिज्जइ, काइज्जमाणे वि काए जिज्जइ, कायसमयवीपकते वि आत्माऽपिकायः,प्रदेशसञ्चय इत्यर्थः। तदन्योऽप्यर्थः कायः, प्रदेकाए भिज्ज । कविहे णं नंते ! काए परमत्ते । गोयमा! शसञ्चयरूपत्वादिति । रूपी कायः पुमलस्कन्धापेक्कया, अरूपी सत्तविहे काए पपत्ते । तं जहा-ओरालिए, ओरालियमीस कायो जीवधर्मास्तिकायाद्यपेक्कया, सचित्तः कायो जीवच्छरी रापेक्कया, अचित्तः कायोऽचेतनसञ्चयापेक्षया, जविः काय उए, बेनबिए, वेउब्बियमीसए, आहारए, आहारयमीसए, च्वासादियुक्तावयवसञ्चयरूपः,अजीवः कायस्तद्विलक्षणजीवा. कम्मए। नां कायः जीवराशिः,अजीवानां कायः परमाएवादिराशिरिति । एवं शेषाएयपि। अथ कायस्यैव दानाह-[कतिधिहणमित्यादि] [माया भंते! काये इत्यादि] आत्मा कायः,कायेन कृतस्यानुभव अयं च सप्तविधोऽपि प्राग्विस्तरेण व्याख्यातः। इह तु स्थानाशू. नात, नह्यन्येन इ.तमन्योऽनुन्जवति,अकृतागमप्रसङ्गात् । अथान्य न्यार्थ लेशतो व्याख्यायते-तत्र च [ओरालिए ति ] औदारिआत्मनः कायः, कायैकदेशच्छेदेऽपि संवेदनस्य संपूर्णत्वेनाभ्यु कशरीरमेव पुजलस्कन्धरूपत्वादुपचीयमानत्वात्काय प्रौदारिपगमादिति प्रश्नः। उत्तरंतु आत्माऽपि कायः, कश्चित्तव्यतिरे ककायोऽयं च पर्याप्तकस्यैवेति । [ोरालियमीसप ति ] कात, कीरनीरवत्, अग्न्ययःपिण्डवत, काश्चनोपलवद् वा, अत औदारिकश्चासौ मिश्रश्च कार्मणेनेत्यौदारिकमिश्रोऽयं चापर्याएव कायस्पर्श सत्यात्मनः संवेदनं भवति। अत एव च कायेन कृत प्तकस्य। [वेउविए ति] वैक्रियःपर्याप्तकस्य देवादेः [घेतमात्मना भवान्तरे वेद्यते, अत्यन्तन्नेदे चाऽकृतागमप्रसङ्ग इति । ब्धियमीसप ति] वैक्रियश्चासौ मिश्रश्च कार्मणेनेति वैक्रियमिश्रा, [भले वि काय ति] अत्यन्ताभेदे हि शरीरांशच्छेदे जीवांशच्छे अयं चाप्रतिपूर्णवैक्रियशरीरस्य देवादेः। [आहारप सि] पाहादप्रसङ्ग तथा च संवेदनताऽसंपूर्णता स्यात् । तथा शरीरस्य रक आहारकशरीरनिवृत्तौ। [आहारगमोसप सि] भाहारकदाहे आत्मनोऽपि दाहप्रसङ्गेन परलोकानावप्रसङ्ग इत्यतः कथ परित्यागेन औदारिकग्रहणायोद्यतस्याहारकमिश्रो नवति,मिश्रश्चिदात्मनोऽन्योऽपि काय इति । अन्यैस्तु कार्मणकायमाश्रित्य ता पुनरौदारिकेणोति ।(कम्मए त्ति) विग्रहगतो केवलिसमुद्घा. आत्मा काय इति व्याख्यातम, कार्मणकायस्य संसार्यात्मनश्च ते वा कार्मणः स्यादिति। भ०१३श०७ उ०। जीवनिकाये, स्था० परस्पराव्यभिचरितत्वेनैकस्वरूपत्वात् । [अम्मे वि काए त्ति ] औदारिकादिकायापेकया जीवादन्यः काया, तद्विमोचनेन तद्भ ३ ठा० ३ 30 । उत्त०। सूत्र० । कायशब्दः सर्वनावानां सामा न्यं यच्छरीरं चयमात्रं तद्वाचक इत्यर्थः । भ०१३ श०७ दसिझेरिति । [रूबी पिकाए त्ति ] रूप्यपि कायः, औदारिका बाराशौ, स्था० ३ ठा०२ उ० संघाते, अनु । विशे० । दिकायस्थूलरूपापेक्षया । अरूप्यपि कायः, कार्मणकायस्याति पञ्चत्रिंशत्तमे महाग्रहे, "दो काया" स्था०२०३उ०। सूक्ष्मरूपित्वेनारूपित्वविवकणात । [एवं पक्केके पुच्छ ति] पूर्वोक्तप्रकारेण एकैकसूत्रे पृच्छा विधेया। तद्यथा-"सचित्ते भं च०प्र० । सू०प्र०। अनार्यदेशविशेषे, प्रव० २७४ द्वार । ते!काये" इत्यादि। अत्रोत्तरम-(सचित्ते विकाए) जीवदवस्या सूत्र० । तन्निवासिनि जने, प्रज्ञा० १ पद । कः प्रजापतिः, यां चैतन्यसमन्वितत्वात् । (अचित्ते विकाए) मृतावस्थायां चै कं सुखं वा ततः देवताद्यर्थे, तस्येदं वा अण, कस्यत् सन्यस्याजावात । [जीवे वि काए त्ति] जीवोऽपि विवक्षितोच्चा श्दन्तादेशे वृषिः । प्रजापतिदेवताके हविरादौ, कनिष्ठाऽनसादिप्राणयुक्तोऽपि भवति कायः औदारिकादिशरीरमपेक्ष्य । लिमूलस्थानरूपे प्रजापतितीर्थे, न० । कायसंबन्धिकार्योपयो[ अजीवे विकाए ति ] अजीवोऽप्युच्चासादिरहितो भवति गित्वाद् मनुष्यतीर्थे, न0 । प्रजापतिदेवताके विवाहभेदे, पुं०। कायः कार्मणशरीरमपेक्ष्य। [जीवाण वि काप त्ति] जीवानां स चीयतेऽदः चि कर्मणि घश्, चेः कत्वम् । मूलधने, पुं० ।मूबन्धी कायः शरीरं भवति । [अजीवाण वि काए ति] अ लधनस्य वृख्या उपचीयमानत्वात् तथात्वम् । करणे घञ् । जीवानामपि स्थापनाऽहंदादीनां कायः शरीरं भवति, शरीरा वस्तुस्वभावेन पदार्थानां चीयमानत्वात् तथात्वम, नावे घझ । कार इत्यर्थः। [पुबि पि काप त्ति] जीवसम्बन्धकालात्पूर्वम संघे, पुं०। वाच० । कायाः पृथिव्यादयः । स्था०२ ग० ४ ००। पिकायो भवति, यथा भविष्यज्जीवसम्बन्धं मृतदईरशरीरम। कायनज्जयया-काजकता-स्त्री०। ऋजुकस्यामायिनो भा[काजमाणे वि काए ति ] जीवन चीयमानोऽपि कायो | वः कर्मवा ऋजुकता, कायस्य ऋजुकता कायर्जुकता । स्था०४ भवति, यथा जीवच्छरीरी [ कायसमयविरकते वि काए ति] ठा०१०। परावञ्चनपरकायचेष्टायाम, भ०७ श०००। कायसमयो जीवेन कायस्य कायताकरणलकणः, तं व्यतिक्राम्तो यः स तथा। सोऽपि काय एव, मृतकडेवरवत्। [ पुवि पि कायक-कायक-न। कचिद्देशे इन्द्रनीलवर्णः कार्पासो भवति, काये निजाति] जीनेन कायतया ग्रहणसमयात्पूर्वमपि का- तेन निष्पन्ने वस्त्रे, प्राचा०२ श्रु० ५ अ० १००। यो मधुघटादिन्यायेन द्रव्यकायो निघते, प्रतिक्कणं पुलचया-कायाकलेस-कायक्लेश-पुं० । कायस्य शरीरस्य क्लेशः खेपचयनावात् । [काइजमाणे विकाए भिजा ति] जीवन दापोमा कायक्लेशः । स्था०७ ठा० । शरीरक्लेशने, स्था० कायी क्रियमाणो पिकायो भिद्यते, सिकताकणकलापमुष्टिय ६ ठा० । तापशीतादीनां सहने, उत्त० ३० अ० । श्राव० । बाहणवत् पुस्लानामनुक्कणं परिशाटनावात् । [कायसमयविश् खतपोभेदे, पा० नं0। स च वीरासनादिभेदाच्चित्रः। दश० कंते विकाए भिजाति कायसमयव्यतिक्रान्तस्य च कायता १०॥ भूतनावतया घृतकुम्नादिन्यायन, भेदश्व पुसलानां तत्स्वभा गानतो लौकिकः कायक्लेशःवतयेति । चूर्णिकारेण-पुनः कायसूत्राणि कायशब्दस्य केवलं शरीरार्थत्यागेन चयमात्रवाचकत्वमङ्गीकृत्य क्याख्यातानि। यदा. सत्त स्सरा तो गामा, मुच्छणा एगविंसती। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy