SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ (४४७) काय अनिधानराजेन्धः। काय वर्तमानजये धर्तमानस्य उन्नयत एष्ये अतीतेच, अनन्तरभविक, पर्यायकायः पुनः, भवन्ति पर्याया वस्तुधर्मा यत्र परमाएदादौ पुरस्कृतपश्चात्कृतभवसंबन्धीत्युक्तं नवति । यथा तिष्ठति आयुष्क| पिण्डिताः बहवः, तथा च परमाणावपि कस्मिंश्चित, संत्र्यपहामेव, तुशमस्यावधारणार्थत्वाद् न शेषं कर्म विवक्तितं यद् बद्ध- रिक इति पागेऽववुध्यते। सांव्यवहारिके,यथा वर्णादयो वर्णगन्धम । अयं भावार्थ:-पुरस्कृतभवसंबन्धिविनागाविशेषायुष्कः सा- रसस्पर्शाः अनन्तगुणाः,अन्यापेक्षया । तथाचोक्तम्-"कारणमेष मान्येन तस्मिन्नेव भवे वर्तमानो बध्नाति,पश्चात्कृतसंबन्धिनःपु.। तदस्पं,सूक्मो नित्यश्च भवति परमाणुः। एकरसगन्धवों, द्विस्पनस्तस्मिन्नेव वेदयति । अतिप्रसंगनिवृत्यर्थमाह-( इजिरेसु। शःकार्यलिपश्च"॥१॥स चैकस्तिक्तादिरसातदम्यापेक्तया तिक्तवि जइ सं दबजवा हुज तोते वि) भवेत् इतरेम्वपि प्रभू तरतिक्ततमादिजेदानन्स्यं प्रतिपद्यते । एवं वर्णादिष्यपि विभाष. तेषु प्रतीतेषु यद् बरूम, अनागतेषु च यद्भोदयते । यदि तत्त-1 मेति गाथार्थः ॥ ३२॥ स्मिन्नेव भवे वर्तमानस्य, द्रव्यभवा भवेरन्, ततस्तेऽपि,तदायु अधुना भारकायःपककर्मसबन्धादिति हवयम् । न चैतदस्ति; तस्मादसञ्चोदक एगो का पुहा जामो, एगो चिट्ठइ एगु मारिनो। पचनमिति गाथार्थः ॥ २० ॥ अस्यैवार्थस्य प्रसाधर्फ लोकप्रतीतं निदर्शनमभिधातुकाम जीवंत मएका मारिओ तं,लव माणवकेण हेजणो? ३३॥ पाह एकः कायाकीरकायो द्विधा जातः,घटद्वयभ्यासात।तत्रएकसंझासु दोसु सूरो, अदिस्समाणो वि पप्प समईभं । स्तिष्ठति,एको मारितः, जीवन् मृतेन मारितः। तदेतत् (लब मा एव त्ति) धूहि हे मानव! केन कारणेन?। कथानकं यथा प्रतिकजह भोजासइ खितं, तहेव एअंपि नायव्वं ॥श्णा मणाध्ययने परिहरणायामिति माथार्थः । भारकायश्चात्र कीरसंध्या चाया च संध्ये, तयोः संध्ययोद्धयोः प्रत्यूषप्रदोषप्रति- भृतकुम्नद्वयोपेता कापोती भण्यते नारश्चासौ कायश्चेतिभार• बरूयोः,सूर्य आदिस्यः, अदृश्यमानोऽप्यनुपलभ्यमानोऽपि,प्राप- काय अन्ये जणन्ति; अन्ये तु भारकायः कापोत्येवोच्यते इति । पीयं प्राप्यं, समतिक्रान्तं समतीतं, यथाऽवजासते प्रकाशयति नाबकायप्रतिपादनायाऽऽहकेत्रम् । तद्यथा-प्रत्यूषसंध्यायां पूर्वविदेहं भरतं च, प्रदोषसं गतिगचनरा पंच, जावा बहाव जत्थ विनंति । ध्यायां तु भरतमपरविदेहं च,तथैव,यथा सूर्यः,इदमपि प्रक्राम्तं, सातव्यं विझेयम् । एतदुक्तं भवति-वर्तमाननवे स्थितः पुरस्कृत सो होइ भावकाओ, जीवमजीवे विनासाश्रो ॥ ३४ ॥ जवं. पश्चात्कृतभवं च आयुष्कर्मसन्यतया स्पृशति, प्रका द्वौ त्रयश्चत्वारः पञ्च वा जावा श्रीदयिकादयः प्रजूता श्रशेनाऽऽदित्यवदिति गाथार्थः ॥२६॥ न्येऽपि यत्र सचेतनाचेतने वस्तुनि विद्यन्ते सभपतिनावकायः, अधुना मातृकायः प्रतिपाद्यते, मातृकेति मातृकापदानि भावानां कायो भावकाय इति। [जीवमजीवे विभासाओ] जीया "नप्पोख" इत्यादीनि, तत्समूहो मातृकायः, अन्यो जीवयोर्विभाषा खल्वागमानुसारेण कार्येति गाथार्थः ॥३४॥ वि तथाविधः पदसमूहो बह्वर्थ इति। अधुनैकार्थिकान्युच्यन्तेतथाचाह भाष्यकार: काए १ सरीर २ देहे ३, माउअपयं ति मं, नवरं अन्नो वि जो पयसमूहो। बुंदी ४ चय ५ वचए अ६ संघाए । सो पयकाओ जन्न, जे एगपए बहू अत्था ॥३०॥ उस्सय समुस्सए वा ६, मातृकापदमिति ( म ति ) चिह्न, मवरमन्योऽपि यः। कोवरे १० जत्थ ११ तणु १२ पाणू १३॥ ३५॥ पदसमूहः पदसङ्घातः स पदकायो जण्यते; मातृकापदकाय इति भावना । नाविशिष्टः पदसमूहः, किं तु (जे एगपए बहू अ. कायःशरीरंदेहो योन्दिःचय उपचयश्च सात सच्यूयः समुच्छत्या) यस्मिन्नेकस्मिन् पदे बहवोर्थाः, तेषां पदानां यत्समूह यः कडेवरं जत्रा तनुः पाणुरिति गाथार्थः ॥३५॥ भाष०५०। इति । पागन्तरं वा-(जम्मेगपए बह अत्थ सि) गाथार्थः ॥३०॥ दश० प्रा०चू० प्रा०म०। दर्शविशे० । पृथिम्यतेजोवायुव. संग्रहकायप्रतिपादयन्नाह नस्पतित्रसकायनेदात् पोढा कायः। प्रव०२२५द्वार। कर्म० । विसंगहकाओऽणेगा, वि जन्य एगवयणेण घिप्पंति । शे० । चतुर्धा काया-पृथिव्यप्तेजोवायवश्च । प्राचा० १० १ अ०१ उादर्श०। पाश्चनौतिके शरीरे, द्वा०२६ द्वा०।"वसाsजह सान्निगामसेणा, जाओ वसई निविट्ठति ॥३१॥ सगमांसमेदोऽस्थि मज्जशुक्रान्त्रवर्चसाम । अशुचीमा पदं कायः, संग्रहणं संग्रहः, स एव कायः संग्रहकायास किविशिष्ट इत्या- शुचित्वं तस्य तत्कुतः ?" ॥१॥ अष्ट०१६ 801 (कायाम्मलनिःह-(णेगा वि जत्थ एगवयणेण घेपंति ति) प्रभूता अपि यत्रकव- सारणनिषेधो 'अणायार'शम्दे प्रथमभागे ३१४ पृष्ठे निरूपितः) चनेन गृह्यन्ते। यथा-शालिग्रामसेनाजातो वसति निविष्टेति यथा- औदारिकादित्रय घातिचतुष्ये, प्राचा० १ श्रृ०६५०५ ००। सख्यम। प्रभूतेष्वपिस्तम्बेषु सत्सु जातः शानिरितिव्यपदशः। प्रभूतम्वपि पुरुषवनितादिषु वसतिग्रामः,प्रभूतेष्वपि हस्त्यादिषु आया नंते ! काए अपने काए ? । गोयमा ! पाया वि निविष्टा सेनेति । अयं शाल्यादिरर्थः संग्रहकायो भएयते इति काए, मम्मे विकाए । रुवी भंते ! काए अस्वी काए । गाथार्थः ॥ ३१ ॥ गोयमा ! रूवी वि काए अरूवी वि काए । एवं एक्कक्के पु. साम्प्रतं पर्यायकायं दर्शयति च्या। गोयमा सचित्ते विकाए,अचित्ते विकाए, जीये वि पज्जबकाओ पुण हुं-ति पज्जवा जत्थ पिंमिश्रा बहवे। काए अजीवे विकाए, जीवाण विकाए अजीवाण वि परमाणम्मि विकम्मिावि, जह बनाई अणंतगणा ॥३॥ काए। पुब्धि भंते !काए पुच्छा। गोयमा पुब्धि पिकाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy