SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ कामदेव अनिधानराजेन्डः। कामदेव ज्कायोवगए विहर, तएणं से दिव्वे पिसायरूवे काम- इत्यर्थः। पृष्ठतः पृष्ठदेशे वराहः शूकरः स श्व वराहः, प्राकृतत्वादेवं समणोवासयं अभीयं अतत्यं जाव धम्मज्माणो. नपुंसकलिङ्गता। अजाया इव कुक्की यस्य तदजाकृति, प्रलम्बकुक्षी प्रसम्बत्वेन,प्रलम्बो दी| लम्बोदरस्येव गणपतेरिवाधरोष्ठः करचगयं विहरमाणं पास, पासइत्ता दोचं पि तचं पि कामदेवं श्व हस्तो यस्य तत्प्रलम्बोदराधरकरम् । अज्युझनमुकुला आयाएवं वयासी-हं नो कामदेवा समणोवासया अपत्थियप तकममला या मद्धिका विचाकरःतस्यायोमकुलस्तद्वत विमली स्थिया ! जइ एणं तुमं अज्ज जाव ववरोविजास तए णं से धव नौ दन्तौ यस्य । अथ वा प्राकृतत्वान्मल्लिकामुकग्रवदभ्युमताबुकामदेवे समणोपासए ताणं दिव्वेणं दोचं पितचं पिन नता विमलधवनदन्ती यस्य तदभ्युतमुकुलमटिकाविमलध वलदन्तं, काश्चनकोशीप्रतिष्ठदन्तं,कोशीति प्रतिमा,पानामितमीएवं वृत्ते समाणे अजीए जाच धम्मझाणोवगए विह पन्नामितं यच्चाप धनुस्तद्वद्या मलिता च विलासवती सम्बग्लिरइ, तर णं से देवे पिसायरूवे कामदेवं समणोवासयं तात्र वेबन्ती संकोचिता वा अग्रशुएडा शुएमाग्रं यस्य तत्तथा । अनीयं जाव विहरमाणं पासइ, पासइत्ता आसुरते ४ कूर्मवत् कूर्माकाराः प्रतिपूर्णाश्चरणा यस्य तत्तथा। विशतिनखतिवधियं भिनमि णिमाले साहट्ट कामदेवं समणोवासयं | मालीनप्रमाणयुक्तपुच्छमिति कराठ्यम् । नीलुप्पलजाव असिषा खंमाखंडं करेइ । तए णं से | तं से कामदेवे समापोवासए तोयं दिवेणं हत्थिरूवेणं एवं कामदेवे समणोबासए तं नजनं० जाव रहिया संवेयणं वुत्ते समाणे अनीए जाच विहरइ । तएणं से दिवे हस्थिसम्म सह जाव अहिवासेइ । तएणं से दिव्वे पिसायरूवे रूबे कामदेवं समणोवासयं अजीय नाव विहरमाएं पासइ, कामदेवं समणोवामयं अजीयं जाव विरहमाणं पास, पास पासइत्ता दोच्चं पि वच्च पि कामदेवं एवं वयासी-हंजो इत्ता जाव नो संवादे कामदेवं समणोवासयं निग्गंथाओ कामदेवा ! णो विहर । तसि दिव्वे हस्थिरूवे कामदेवं पावयणाओ चालित्तए वा खोनित्तए वा विपरिणामि समणोवासयं अजीयं विहरमाणं पासइ, पासइत्ता आसुरत्ते त्तए वा ताहे संते परितंते सणियं २ पच्चोसकर, पञ्चोसक्कड़ कामदेवं समणोवासयं सोंडाए गिएह, गिएहश्त्ता नऊं ना पोसहसालारो पमिणिक्वमझ, पमिणिक्खमइत्ता दि विहासं उबिहर, उनिहइत्ता तिक्खेहि दंतमुमलेहिं पमिच्चब्वं पिसायरूवं विप्पजहर, दिव्वं एगं महं हस्यिरूवं वि इ, पमिच्चइत्ता अहे धरणितनंसि तिकवृत्तो पाएमुझोले। उन्बइ, सत्तंगपयिट्टियं सम्म संठियं सुजायं पुरओ दग्ग तए णं से कामदेवे तं नजलं जाव अहियासेइ तए णं से दिपिट्ठतो वराह अयाकुच्चि पत्रंबकुन्छि पलंबलंबोदराध व्ये हत्यिरूवे कामदेवं जाव नो संचाएइ जाव सणिय पच्चोरकर अनुग्गतमउलमद्धियाविमनधवनदंतं कंचणकोसी-। सकइ, पञ्चोसकत्ता पोसहसालाओ पमिणिक्खमइ, पडिपविट्ठदंतं आणामियचावलत्रितसंवेसितअग्गसोंमें कुम्मप णिक्खमत्ता दिव्यं हत्यिरूवं विप्पजहर,विप्पजहइत्ता एगं डिपुन्नचलणं वीसइनखं अल्लीपापमाएजुत्तपुच्छं मत्तमेहमि महं दिव्यं सप्परूवं विउन्नइ, उग्गविसं दिट्ठीविसं महा व गुलुगुप्सतं मणपवणजणियवगं दिव्वं हस्थिरूवं विउ | कायं मसीमूसाकालगं नयण बिसरोसपुम्मं अंजणपुंजनिबड, जेणेव पोसहसाला जेणेष कामदेवे समणोवासए गरप्पगासं रत्तच्छं लोहियलोयणं जमनजुयलचंचलजी तेणेव उवागच्चइ, उवागच्चइत्ता कामदेवं एवं वयासी-हं धरणियझवेणिनूअं नुक्कमफुडकुमिनजटिलकवासविअडफुभो कामदेवा! तहेच भणइ० जाव ण भंजेसि तो ते अज्ज डामोवकरणदक्खं लोहागरधम्ममाणधमम्मितघोसं अअहं सोमाए गएहामि, गेएहामित्ता पोसहसानाओ णागलिअतिवपचंरासं सप्परूवं विनवित्ता जेयाचे पो. णीणेमि, पीणेमित्ता नहुं वेहामं उचिहामि, उबिहामि. सहसाझा जोणेव कामदेवे समणोवाम ए तेणेव उवागच्चश्, ता तिक्खेहिं दंतमुसलेहिं पमिच्छामि अहेधरणतससि उवागच्चश्त्ता कामदेवं समापोवास यं एवं बयासी-हं जो तिक्खुत्तो पाएसु लोसोमि जया णं तुमं अट्टहवसट्टे कामदेवा! जाव ण जेसि तो अजेच अहं सरसरस्स अकाले चेव जीवियाश्रो विवरोविज्जसि ॥ कायं पुरुहामि, दुरूहामित्ता पच्छिमेणं जाएणं तिक्खुत्तो अनीते इत्यादीन्येकार्थान्यांतजयप्रकर्षप्रदर्शनार्थानि । [तिव. लियं ति] त्रिवलिको भ्रकुटी दृष्टि रचनाविशेष सलाटे सं. गीवं वेटेमि, वेदमित्ता तिक्खाहिं विसपारंगयाहिं दाढाहत्य विधायेति चालयितुमन्यथाकर्तुम् । चलन च द्विधा-संशय हिं नरसि चेव निकुठूमि, जहा णं तुमं अट्टहट्टद्वारेण, विपर्ययद्वारेण च। तत्र कोनयिमिति संशयतो,विपरि- अकाले चेव जीवियाओ ववरोविज्जसि । तए एं से कामणामयितुमिति च,विपर्ययतः श्रान्तादयः समानार्थाः । [सत्तंगप. देवे समणोवापए तेणं दिव्वेणं मप्परूयेणं एवं वुत्ते इयिं ति] सप्ताङ्गानि-चत्वारः पादाः, करः, पुच्छ, शिस्नं चेति समाणे अजीए जाव विहर । सो वि दोचं पि एतानि प्रतिष्ठितानि चूमौ बग्नानि यस्य तत्तथा। समं मांसोपचयात् संस्थितं गजलक्षणोपेत सकलाङ्गोपाङ्गत्वात् सुजातमि. तच्चं पि जप, कामदेवो जाव पिहर । तए व सुजात पूर्णदिन जातं पुरतोऽनत उदग्रमुच्चम्, समुचिततशिरणं से दिवे सपरूवे कामदेवं समणोवासयं अनीय जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy