SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ( ४३६ ) अभिधानराजेन्ऊ: अभूतो करावित्यर्थः तथा (निवालोदो सि) शिलायुकः तत्स स्थानसंस्थिता हस्तयोर स्वाभ्याम तथा [सपिपुमं ति] युक्तिसंपुटस्यैकं दक्षं, तत्संस्थिताः [तस्स न[] ना हस्तान्तरे तु इदमपरमधी यते -[डयालगसंविओ उरो तस्स रोमविलोत्ति ] अत्र 'अमयाल ति अट्टालकः प्राकारावयवः संभाव्यते, तत्साधयै चोरसः कामत्वादिनेति । तथा [ एड्ावियर पसेवउत्ति ] नापिततत्प्रसेवक व नखशोधकक्षुरादिभाजनमिव उरसि वक्षसि [] मनीतिः तस्य स्तनको वक्कोजी, तथा [ पोट्टं ] जठरम् श्रयः कोष्ठकवल्लोहकुशूलवत वृत्तं वर्तु तथा पानं पारसकुविन्दावराणि पाययन्ति तस्य कन्दं कुराडं पानकन्दं तत्सदृशी गम्भीरतया [से] तस्य नाभिर्जठरस्य मध्यावयवः। वाचनान्तरेऽश्रीतम् [भग्गकर्मी विग ययं कपि सरिसा दो विता] भावि किसको पूतीयादिभाजनाधार दवरकमयमाकाशेऽवसंस्थानसंस्थित [ से ] तस्य नेत्रं मिथिद एकाकर्षणरज्जुः, तद्वद्दीर्घतया तंत्र शेफ यते तथा [दिसामंत सि] सुरागोणकरूपगोपुर संस्थानसंस्थितावित द्वावपि तस्य वृषणी पोत्रकौ । तथा [जमल कोट्टियत्ति ] समतया व्यवस्थापितकुगुलिसंस्थानसंस्थितापि तस् - जड़े तथा [अ] अर्जुनस्तृणविशेषः तस्य गुच्छं स्तबकस्तद्वत्तस्य जानुनी अनन्तरोक्तोपमान साभ्यम्यै व्यनति । कुटिले प्रतिवक्रे विकृतबीजत्दर्शने तथा, जल्वे जान्वोरधोवर्तिन् [करको सि] कठिने, निमसे स्पर्थ तथा रोमभिरुपचिते । तथा धरी पेषणशिला, तत्संस्थानसंस्थितौ द्वावपि तस्य पादौ । तथा अधरीसोटः शिला पुत्र कय्तत्संस्थान संस्थिताः पादयोरङ्गल्यः क्तिटस्थता [से] तस्य पादाङ्गुलिनखाः । आशाग्रानखाग्रं यावद्वर्णित पिशाचरूपम्। अधुना सामान्येन त नावाह[लममा] प्रस्तावे शब्देन गापाङ्गागवति तदुत्तरक्षणार्थ परका तदुच्यते तच्च गड्याः थबन्धनं भवति । एवं स बन्धनत्वावडर इव लडममा जानुनी यस्य तत्तथा। विविकारी भुपी यस्य पिशाचरूपस्य तत्तथा । इहान्यदपि विशेषणचतुष्टयं वाचनान्तरे तु धीयते - मस्सिमूलगमहिसकांवर ] मषीमूषिकामषिचत्कालकं [ भरियमेवन्ने] जलभृतमेघवर्ण, कालमेवेत्यर्थः [ब] प्रतीतं तत्तथा दा कृतं वदन करणं विवरं येन तत्तथा । तथान - निललिता निष्कासि ता अग्रजिह्वा जिह्वाया अग्रभागो येन तथा । ततः कर्मधारयः । तथा शर: कासः कृतमखिलमुडे या तथा। उन्दुरमालया मूषकराजा परिणद्धं परिगतं सुकृतं सुष्टुर चितं चिह्न स्वकीयन्नाध्वनं मेन तत्तथा । तथा मकुलाभ्यां बम्राज्यां कृते कर्णपूरे आभरणविशेषौ वेन तथा । सर्पाज्यां कतरास येन तथा पाान्तरे [मुलग विपच्छे प्ययो] चि शेव [ विच्छु ति ] वृद्धिकाः यज्ञोपवीतं ब्राह्मणकण्ठसूत्रम् । तथा [ अनिनमुनयनायसिनयंत्रणे ] मनिना: श्रविशीर्णा मुखनयननखा यस्यां सा तथा, सा च सैरकयाघ्रस्य चित्रा करा, धिमेति कर्मचारसा निवसनं परिधानं यस्य • Jain Education International कामदेव मुक्तः तलथा। [सरसरुहिरा सरसान्यांसा भ्यामवलिप्तं गात्रं यस्य तत्तथा । श्रास्फोटयन कर रास्फोटं कुर्वनभगर्जन् न मुञ्चन् भीमो मुल तो हासो हासवि शेषो येन तत्तथा । नानाविधपञ्चवर्णै रोमनिरुपचितमेकं महनीलोग लगुलिकाऽतसीकुसुमप्रकाशमसिं तुरधारं गृहीत्वा यत्र पौधशाला पत्र कामदेवश्रमणोपासकस्तत्रोपागच्छ ति स्मेति । इह गवलं महिषश्टङ्ग, गुलिका नीली, अतसी धान्यविशेषः, असि खङ्ग, क्षुरस्येव धारा यस्यातिच्छेदकत्वाद सौलरधारः । [ सुरुते रुद्रे कविप चमिक्किए मिलिमिलीयमाणे प्ति ] एकार्थाः शब्दाः कोपातिशयप्रदर्शनार्थाः । भो ! कामदेवा समोवासया अप्पत्थियपत्थिया रंसर्पतखया ही पुष्पचादसिया ! सिरिहिरिधितिकिचि ४ जाव पमित्रजिया धम्मकामया पुससम्ममोपखपम्पर्कखिया ४ धम्मपिवासिया ४ यो खबु कप्पड़ तव देपाo सीलाई बधाई बेरमलाई पञ्चलालाई पासोवासाई चालतए वा खोभंतस्स वा खंमित्तए वा जित्तएवा उज्जितए वा परिचइत्तए वा तं जइ ए तुमं अज्ज सीलव्या० जाव पोमहाववासाई एमसि ए भेजेसि तो अहं अज्ज इमेणं गीअप्पत्रेण० जाव असिणा खमास्वयं करोमि जहा णं तु असट्टे अकाले देव जीवयाओ वक्रोकिस ( अप्पत्थिय पत्थिया) अप्रार्थितप्रार्थिकः, दुरन्तानि पर्यवसानानि प्रान्तान्यसुन्दराणि लक्कणानि यस्य स तथा । (हाणसंपूर्ण देश जन्मकायस्य सहनपुरायचतुर्दश कामय कीर्तिवर्जितेति व्यक्तम् । तथा धर्म च श्रुतचारित्रलक्षणं कामयतेलिपति यः स धर्मकामः, तस्यामन्त्रणं हे धर्मकाम !, या एवं सर्वपदानि नवरं पुण्यशुनप्रकृतिरूपं कर्म स्वर्गः, तत्फलं मो धर्माभिलाषातिरेकापिपासा का एवमेतैः पदेरुत्तरोत्तराभिलाषप्रकर्ष एवोक्तः (णो खलु इत्यादि) नेकपालादीनि चलपितुमिति मेयितु देशा भङ्कं सर्वतः केवलं यदि त्वं तान्यद्य न चत्रयसि ततोऽहं त्वां खाएका स्वरमं करोमीति वाक्यार्थः । तत्र शीलान्यसुव्रतानि व्रतानि दिग्वादीनि विमलानि रागादिविरतयः प्रत्याख्यानानि नम स्कारसहितादीनि पौषधापयामाहारादिदेवतुधान्। (जितिए) भङ्गकान्तरकरणः कोभयितुमेतत्पालनविषयको तुडतुं देशो न स्य देशसिम्तपि त्यागादिति (अट्टदुद सट्टे ति) आस्य ध्यानविशेषस्य या (दस) घंटा दुर्निरोधी नीति दुर्घटनाः बा-आर्सेन दुखार्तदुःखार्तः तथा व शेन च विषयपारतन्त्र्येण ऋतः परिगतो वशाचैः । ततः कर्मधारय इति ॥ तर गं से कामदेवे समणोवासए तेणं दिव्वेणं पिसायरुवेणं एवं वृत्ते समाने अभीए प्रतस्थे अणुवि प्र एक्खुनिए अनलिए असंतेतुमणीए चिहड़, धम्म For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy