SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ (४१२) कानस्सग्ग अन्निधानराजेन्द्रः। कानरसम्म परिजाणिऊण य जो, सम्मं गुरुजणपगासणेणं तु ।। श तथा चोक्तं भावयितव्यमनित्यत्वमसरणत्वं तथैकतान्यत्वे सोहाइ अप्पगंसो, जम्हा य जिणेहिं सो जणिो । अशुचित्वं संसारः कर्माश्रवः संवरविधिश्च निर्जराणां लोकविस्तारो धर्मःस्वाख्याततत्त्वचिन्ता च बोधे सुदुर्लभत्वं (काउस्सम्म गाहा) इह च संबन्धगाथाद्वयमन्यकर्तृकं तथापि च भावना द्वादश विशुद्धाः अथ वा पञ्चविंशतिर्भावना सोपयोगमिति कृत्या व्याख्यायते कायोत्सर्ग उक्तस्वरूपे स्थि यथा प्रतिक्रमणे वितथाचरणं वाऽऽसामविधिनासेवनामित्या. तः सन्निरेजकायो निष्पकम्पदेह ति नावना निरुकवाक्प्रस दि (गुत्तित्ति ) गुप्तिर्वितथाचरणे सत्यतिचारः ताश्चमा नोरो मौनव्यवस्थितः सन् जानीते सुखमेकमना एकाग्रचित्तः | गुप्तिप्रमुखास्तिस्रो गुप्तयः यथा प्रतिक्रमणे वितथाचरणमपि सन्कोऽसौ मुनिः साधुः किं देवसिकाद्यतिचारम् । आदि गुप्तिविषयं यथा समितिष्विति गाथार्थः ॥ १० ॥ शब्दाद्वा क्रियाग्रह इति गाथार्थः ॥ ७ ॥ ततः किमित्याह इत्थं सामान्येन विषयद्वारेणातिचारमभिधायाधुना (परिमाणिऊणत्ति ) परिझाय अतिचारं यस्मात्कारणात स ____ कायोत्सर्गगतस्य मुनेः क्रियामभिधित्सुराह । म्यगशठभावेन गुरुजनप्रकाशनेनेति हृदयम् तुशब्दादिष्टप्रा गोसमुहणंतगाई, श्रामोए देसिए अई पारे । यश्चित्तकारणेन च शोधयत्यात्मानमसी अतिचारमलिन कालयतीत्यर्थः । तच्चातिचारपरिज्ञानमविकलकायोत्सर्गव्यव सव्वे समापश्ना, हिअए दोसे विज्जाहि ||११|| स्थितस्य भवत्यतः कायोत्सर्गस्थानं कार्यमिति । कि च य- गोसः प्रत्यूषो भण्यते (मुहणंतगाईत्ति ) मुखवत्रिका प्रास्माजिनैर्भगवद्भिरयं कायोत्सर्गों भाणतः उक्तः तस्मात् कायो- दिशब्दाच्छषोपकरणादिग्रहस्ततश्चैतदुक्तं भवति गोसादात्सर्गस्थान कार्यमिति गाथार्थः ॥ ८ ॥ रभ्य मुखवस्त्रिकादौ घिषये ( पालोए देसिए अाभायतश्चैवमतः। रोत्ति ) अवलोकयेनिरीक्षेत दैवसिकानतिचारानविधिना प्रत्युपेक्षितादीनिति ततः ( सब्बे ) सर्वानतिचारान्मुकाउस्सग्गं मोक्खप-हदेसिओ जाणिकण तो धीरा । खवत्रिकाप्रत्युपेक्षणादारभ्य यावत्कायोत्सर्गमवस्थान्तरम् दिवसाइआरजाण-ट्ठमिइ ठायंति उस्सगं ।। नए॥ (समापइत्ता ) समाप्य बुध्यवलोकनेन समाप्ति नीत्वा एतामोकस्य पन्थास्तीर्थकरैरेव भण्यते तत्प्रदर्शकत्वात्करणे का-| वानेव नातः परमतिचारोस्तीति हृदये चेतास दोघान्प्रतिषेधयोपचारात्तेन मोकपथेन देशित उपदिष्टः मोकपथदेशितस्तं करणादिलक्षणानालोच्य स्थापयेदिति गाथार्थः ॥ (जाणिकणंति ) दिवसाद्यतिचारपरिझानोपायतः विज्ञाय ततो काउंहिए दोसे, जहक्कम जाव ताव पारे । धीराः साधवः दिवसातिचारज्ञानार्थमित्युपत्रकणं राध्यति ताव मुहुमाणुपाणू, धम्म मुक्कं च झाइज्जा ॥६॥ चारज्ञानार्थमपि ( वायति उस्सगं ) तिष्ठन्ति कायोत्सर्ग [काउंहिअयेत्ति] कृत्वा हृदये दोषान्यथाक्रममिति प्रतिषेधकुर्वन्ति कायोत्सर्गमित्यर्थः । यतश्च कायोत्सर्गस्थानं कार्यमेव नानुलोम्येन पालोचनानुलोम्येन च प्रतिषेधनानुलोम्यं नाम ये सप्रयोजनत्वात्तथाविधवैयावृत्यवदिति गाथार्थः। यथा सेविता इति अालोचनानुलोम्यं तु पूर्व यद्यत् आलोचितं साम्प्रतं यदुक्तं दिवसातिचारङ्गानार्थमिति तत्रौघतो विषयद्वा तत्तत्पश्चाद्गुरुरिति ( जाव ताव पारेइत्ति ) यावत्तावत्पारयति रेण तमतिचारमुपदर्शयन्नाह । गुरुर्नमस्कारेण (ताव सुहुमाणुत्ति) तावदितिकालावधारसयणासणन्नपाणे, चेअजसिज्जकाइनचारे । । णार्थ सूक्ष्मप्राणापानः सूक्ष्मोच्चासनिःश्वास इत्यर्थः (धम्मसमिईजावणगुत्ती, वितहायरणे अारो || || सुकं च भाइज्जा ) धर्मः ध्यानप्रतिक्रमणाध्ययनोक्लस्वरूपः शयनीयवितधाचरणे सत्यतिचारः । एतमुक्तं नवति संस्ता शुक्लं च ध्यायेदिति गाथार्थः॥ १२॥ रकादरविधिना ग्रहणादी अतिचार इति [श्रासणत्ति) आ देसिअराइअपक्खे, चाउम्मासे तहेव वरिसे अ। सनवितथाचरणे सत्यतिचार: पीठकादरविधिना ग्रहणादाव शकिके तिन्नि गमा, नायव्या पंचसेएसु ।। ६३ ।। तिचार इति भावना [ अन्नपाणेत्ति ] अन्नपानवितथाचरणे देवसिके प्रतिक्रमणे दिवसेन निर्वृत्तं देवसिकं ( राइयत्ति) सत्यतिचारः अन्नपानस्याविधिनाऽग्रहणादावतिचार इत्यर्थः रात्रिके (पक्खियत्ति ) पाक्षिके चातुर्मासिके (तहेव वरिसे[चेतियत्ति ] चैत्यवितथाचरणे सत्यतिचारः । चैत्य- अत्ति ) तथैव वार्षिके च वर्षेण निर्वृत्तं वार्षिकं सांवत्सरिकविषये च वितथाचरणमविधिना बन्दने अकरणे चेत्यादि । मिति भावना एकैकस्मिन्प्रतिक्रमणे देवसिकादौ त्रयो गमाः [जत्ति] यतिवितथाचरणे सत्यतिचारः यतिविषयं च वितथा ज्ञातव्याः पञ्चस्वेतेषु दैवसिकादिषु कथं त्रयोगमाःसामायिक चरणं यथाई विनयाद्यकरणमिति (सेज्जत्ति ) शय्याधितथा- कृत्वा कायोत्सर्गाकरणं सामायिकमेवंकृत्वा प्रतिक्रमणं साचरणे सत्यतिचारः शय्या वसतिरुच्यते तद्विषयं वितथाचरण- मायिकमेव कृत्वा पुनः कायोत्सर्गकरणमिह यस्माद्दिषसामविधिना प्रमार्जनादौ स्यादिसंसक्तायां वा वसती। इत्यादि दितीर्थ दिवसं प्रधानं च तस्मादेवसिकमादाविति गाथार्थः कायिकावितथाचरणे सत्यतिचारः वितथाचरणं वाऽस्थरिमले ९३ ॥ अवाह चोदकःकायिकान्युत्सृजतः । स्थएिमले वाऽप्रत्युपक्षिते बेत्याह (उ- आश्मकाउस्सग्गो, पमिकमं ताउ काकान । वारेत्ति) उच्चारः वितथाचरणे सत्यतिचार: उच्चारः पुरीषो भएयते चितथाचरणं चैतद्विषयं यथा कायिकं (समि सामइयतो किं करे-हवीअंतअंच पुणे विउस्सग्गो॥ तित्ति ) समितिर्वितथाचरणे सत्यतिचारः समितयः श्रेयः स व्या-(प्राइमकाउस्सग्गेत्ति ) प्रथमकायोत्सर्ग कृत्वा सा मायिकमिति योगः ॥ मितिप्रमुखाः पञ्च यथा प्रतिक्रमणे वितथाचरणं वा समविधिनासेवनमनासेवनं चेत्यादि ( भावणेत्ति ) भावना वि पमिकमं ताव बीयं, काउं सामाइयं तिरोगोतो । तथाचरखे सत्यतिचारः भावनाश्वानित्यत्वादिगोचरा द्वाद- किं करेह तश्यं सा-पश्यं पुणो वि रस्सग्गोय ॥५॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy