SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ( ४११ ) अभिधानराजेन्ऊः । कानरसग्ग मार्थ निर्घातननिमित्तं व्यापत्तिनिमित्तमित्यर्थः किं तिष्ठामि । कायोत्सी कायस्पोरस कायोत्सर्गः कायपरित्याग इत्यर्थः । एतदुक्तं भवति अनेकार्थत्वादातून तिष्ठामीति करोमि कायो त्सर्गव्यापारवतः कायस्य परित्याग इति भावना । किं सर्वथा नेत्याह [ अन्नत्थुससिएणंति ] अन्यत्रोच्वसितेन उच्चसि तं मुक्त्वा येोऽन्यो व्यापारस्तेन व्यापारवत् इत्यर्थः ॥ एवं सर्वत्र भावनीयम् । तत्र तच्तं तेन [ति] अनिखितेन खासियत कासितमिति प्रतीतम [] ते तदपि प्रतीतमेव [जापति ] नितेन वियदस्य पदम जृम्भितमुच्यते [ उड्डणंति ] उध्मात प्रतीतं [ वायनिसभोयं ] अपानेन वालनिर्गमीत भरायते तेन [ममलीपत्ति ] भ्रमल्या इयमाकस्मिकी शरीरभ्रमिलकणा प्रसीतेव [ पित्तमुच्ाति ] पिसमुयापिप्रायात्मना जयति [सुमेदि अंगचाहे ] सुमेरङ्गसंचारलकर्गात्रविचलनप्रकारै रोनोप्रमादिभिः [ सुडुमेहिं खेलसंचासेहिं ] मै खेलसंचारैः यस्मात्संयोगिवीर्यः स पञ्चतया तेन खेलं भवति [ सुमेहिं दिट्टिसंचालेहिं ] सूक्ष्मैर्दृष्टिसंचारनिर्निमेषादिभिः [श्यमा आगारेहिं अभग्गो अदिराहिमो हुआ मे काउरो ] पवमादिनिरित्यादिशब्द वा मः । श्रक्रियन्त इत्याकाराः श्रगृह्यन्ते इति भावना सर्वथा कायोत्सर्गापवादे प्रकारार्थः तैराकारविद्यमानैरपि न लोभनः सर्वधाविनाशन विराधितोऽधिराधितोऽचिराधितो देशभन्नोऽभिधीयते मे या कायोत्सर्गः क्रियते याच दिल्या [ जाता भगवंताणं नमोकार न पारेमि ] याद भगवतां नमस्कारेण न पारयामि यार्यादिति कालाव धारणमशोकाथमहाप्रातिहार्यादिरूपां पूजामईतीत्यतस्त बामतां भग ऐश्वर्यादिलक्षणः स विद्यते येषां ते नगवन्तस्पां भगवत संप्रमो नमस्कारेण [ नमो अरिहंताणंति ] अनेन पारयामि पारं गच्छामि तावत्किमित्याह [ तावकार्य ठाणेणं मोणे गाणे अप्पा बोसिरामि] तावच्छन्दन का लनिदर्शमाह । कायो देदः स्थानेनोर्द्धस्थानेन तथा मौनेन वाग्निरोधलक्षणेन तथा ध्यानेन शुभेन [ अप्पारांति ] प्राकृतशैल्या आत्मीयमन्येन पठनयेयेनमालाप व्युत्सृजामि परित्य जामि इयमत्र भावना कार्यस्थाने मौनध्यानक्रियाव्यतिरेकेण क्रियाऽत्राराभ्या सधारेण ब्युत्सृजामि नमस्कारपातं यावत्प्रल जो निश्चाप्रसरः प्रशस्त ध्यानानुगस्तिष्ठामि तथा च कायोत्सर्गपरिसमाप्तौ नमस्कारमपवतस्तद्भङ्ग एवं अष्टव्य ह त्येष तावत्समासार्थः। अवयवार्थ तु जाष्यकारो वक्ष्यति । श्रव० ५० कायोत्सर्गे का गतिरिति जघन्यतोऽपि तावदोषास मानमिद व प्रमादसदिरामदापहतचेतसा यथावस्थितं नगवचनमनालोच्य तथाविधजनासेवनमेव प्रमाणयतः पूर्वापरविरुरुमित्थमभिदधति उत्सूत्रमेतत् साध्वादिलो के नानाचरि तत्वात् तथायुतम अधिकृतकायोत्सर्गस्येवार्थान्तराभावात् उक्तार्थतायां चोक्तविरोधात् । श्रथ नवत्वयमर्थः कायोत्सर्गकरणे न पुनरयं स इति किमर्थमुशरणामति वाच्यं व न्दनार्थमिति चेन्नानर्थत्वात् । अत एवोच्चारणेनातिप्रसङ्गः । का योत्सर्गयुमेयवन्दनमिति चेत्कग्यस्ता स इति जलम्बमात्रः क्रियत एवेति चेन्न तस्य नियतप्रमाणत्वात् चेाभिभ भेदेन द्विप्रकारत्वादुकं च " सो उस्सग्गो दुविहो, चेहाए Jain Education International । " काउस्सग्ग श्रभिभवेय नायवो भिखारियापदो उपसभ जणो वीओ " अयमपि च्युतदोरेवान्यतरः स्यात् अन्यथा कायोत्सर्गस्य बाणीयोऽप्युतमानत्वात् । उतं च उद्देस सत्तवी, अस्सवणियाय अट्ठे व । ये उस्सासा पढवण, पमिक्कमणाइ अन्नायं " न गृहीत इति चेतनादिशब्दावरुद्धत्वामुपन्यस्तगाथासूत्रस्योपधादन्यत्रापि चागमे सूत्रोपगत एवानुकासि च "गोतगादी, लोsयदेसिए य अश्यारे । सव्वे समाणइत्ता, दियए दोसे च वेयाहि " अत्र खत्रिकामात्रो के आदिशब्दे पापकरणादिपरिप्रोऽवसीयते सुप्रसिद्धत्वात्प्रतिदिय सोपयोगाच्य 1 नोक्तमिति अनियतत्वात् । समानजातीयोपादानादिह तग्रहणमस्येव समानजातीयं च मुखयस्त्रिकायाः शेषोपकरणामिति चेत् तत्रापि तन्मानकायोत्सर्गल क्षण समानजातीयत्वमस्त्येवेति मुच्यतामभिनिवेशः। न चेदं साध्वादिलो के नाना चरितमव कचिदायरणोपलब्धी आगमविदाचरणश्चनभूत मनाचरितमपि प्रमाणं तद्वरुणायोगादुकं असण समा जेके असायचं शिवारियमसेि मयमेयमायरियं न चैतदसावद्यं सूत्रार्थस्य प्रतिपादितत्वात् । तस्य चाधिकतरगुणान्तरभावात्तथाकरणविरोधात् । न चान्यैरनिवारितं तदासेवनपरेरागमविद्भिरिए न बहुमतमपीति भावनीयम ययोदिका योत्सर्ग इति होच्छ्राससमानार्थम् । न पुनर्हेयनियमः । यथा परिणामे स्थापने वास्तानि यानि स्थानवा नियम दोषप्रतिको या एजन्सीजं तत्परमेश्वर मत इत्थमेवोपयोगसिप कमांच च " दाहरणात तो विद्यारुपम समानुपाति च यच ममानुष्यं प्राप्य सुन्दरं पिता पुनः संप्रवर्त्तते ॥१॥ विद्या तद्विषयेषु महात्मन तत्व मनोचि प्रवर्त्तते ॥ २ ॥ विषग्रस्तस्य मंत्रेच्यो, निर्विषाङ्गोद्भवो यथा । विद्याजन्मन्यलमोह-चैव हि ॥ ३ ॥ जैवे मार्गे स एवासी या नित्यमवेदितः नतु मोहविषमस्त इतरस्मिि येतरत] III] क्रियाहाना के योगे सानी स्पृहस्य सर्वत्र सर्वत्र यानम्प्रादुः शिवाध्वनि ||५|| इतिवचनात् अवसितमानुषंगिक स्तुमः स हि कायोत्स ततो नमो अरहंताणंति नमस्कारेणोत्सार्य स्तुतिम्पठत्यन्यथा प्रतिज्ञानङ्गः। जाय भरता इत्यादिवाश्च प्रतिम स्कारायैरुत्यादययै तद्धनिधानेऽपि दोषसंभवात् तदन्यमन्त्रादौ तथा दर्शनादिति । अथ बहवस्तत एक एव स्तुतिं पठत्यन्ये तु कायोत्सर्गेणैव तिष्ठन्ति यावत् स्तुतिपरिसमाप्तिः चैवं वृद्धा वदन्ति, यत्र किलायतने देववन्दनञ्चिकीर्षितं तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तम्पुरस्कृत्य प्रथमं कायोतथा शोजनभावजन कम तस्योपकारित्वाससः सर्वेऽपि नमस्कारोच्चारणेन पारयन्तीति व्याख्यातो बन्दना कायोत्सर्गः ॥ ल० ॥ तच्छामि स्पातुं कायोत्सर्गमित्याद्यसूत्रावयवमधिकृत्याह परः कायोत्सर्गस्थानं य कार्यप्रयोजनरहितत्यापपर्य यदित्यत्रोच्यते प्रयोजनरहितत्वमसिद्धम् ॥ यतःकाउसम्मम्मि डिपो, निरेाकाभो निरुकचयपरो । जाइ सुहमेगमणो, मुणि देवसिआइआइआरं ॥ ८७ ॥ For Private & Personal Use Only 46 www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy