SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ (१५) अभिधानराजेन्थः । एगमेग कम भत्तई ममेगस्स” पकेकेन संयुक्तमेकः साधुः फेन सह संयुक्त पस्मिनानयने तदेकैकमिति । श्रघ० वमिक्किके आलावगा भाणियव्त्रा " स्था० २ ठा० । एगमे पक्रख एकैकप० भवगणे, “एकमेकपो णाम जो वजयगणो भवतीति" । नि० ० १५ उ० । एगरस एकरसत्र एक द्वितीयस्तिकादिरन्तर ऽस्येत्येकरसः । तिक्रादिरसान्यतमरसोपेते, उत्त० १ अ० । एकोsनन्य विषयको रसः रागः अभिप्रायः एकोऽभिन्नः स्वनावो वा अस्य । एकरागे, एकानिप्राये, अभिन्नस्वभावे च । एको रसो यत्र । एकरागविषये, वाचः । एगराया एकरात्रिकी-श्री० एका रात्र प्रमाणमस्या त् करात्रिकी । सर्वत्रिक्यां द्वादश्यां भिक्षुप्रतिमायाम्, । “पमि मंग एगर(तीयं” पंचा० १० विवः । द्वादशी एकरात्रमानेति । झा० १ अ० । अस्याः स्वरूपं यथा । "एका रादियं निक्खुप। । मिमं परिवा" ( एगराश्यंति ) एका रात्रिः प्रमाणमस्या - त्यैकरात्रिकी ताम् । अस्यां चाष्टमभक्तिको ग्रामादिवहिरीपदवनलगायोऽनिमिषनयनः शुष्कपुत्र निरुह टिर्जिनमुकास्थापितपादः नलम्बित जुजस्तिष्ठतीति विशिष्टसंहननादियुक्ता एव चैता प्रतिपद्यन्ते । आहच “परिवज्जर श्याश्र संघयणचिइजुओ महासत्तो । परिमाओ नावियप्पा सम्मं गुरुणा अणुarat' इत्यादि । औप० । ० । सम० । तथाचावश्यकसूत्रम् । एमेव एगराइ, अपननेण उणवाहिरियो । ईसीपन्नारगए. प्रणिमिसन योगदिडीए । साह दो वि पाए, सरिपाखितावर ठाणं । वचारिभि सदसा जहा जणि आय० अ० एगरातियं भिक्खुपमिमं परियम्पस्स अणगारस्स निच्चं वोसकरणं जाव अहियासेति । कप्पति से अमेण नत्तेणं अपाणपणं बहिया गामस्स वा जाव रायडाणिए वा ईसी पारगत एव खघु मूलगताए दिठीए अणिमिसनयणे बापगते सविदोपि पाप सादुग्धारितपाणिस्स ठाणं ठाश्तर नवरं उक्कुकुयस्स वालगं म सायरस वा ममातियस्स वा गणं गश्त । तत्थ से दि. माणस्स तिरिक्खाए जोणिश्रा जाव आधाविध मेव ठाणं वाइसए एगराइयं णं भिक्खुपमिमं समं अनुपालेमाणस्स अणगार श्मे त उठाणा आईताए असुभाष अखमाए अणिस्सेसा प भग लुगामियत्ता भवंति । तंजधा उम्मयं बालतेजा दीड्कालि वा रोगातंक पानणेज्जा के लिपत्ता वा धम्माओ भंसेज्जा एगरातियं गं भिक्खुपमिमं सम्म अणुपातेमाणस्स श्र गारस्स इमे तच तारणाहिताए जाय अनुगामियसार नति तंजा बहियाने वा समुपज्जे पणा पासेसमुप्पज्जेज्जा केवलणाणे वा से समुप्पा पुच्चे समुप्पज्जेज्जा । एवं रस एसा पगरातिमंदिया निपाडमा महाभुत आधाकल्यं भदामग्गं श्रहतच्च सम्मं कारणं फासिया पालिता सोहिता भीरिता किट्टिगता आरादिता आरहाए अपालिया विजयति । आ० चू० ४ श्र० । एगराय - एकरात्र - न० एका चासौ रात्रिश्चेत्येकरात्रम् । एकस्यां रात्रौ एगराई वा दुराई वा वसमाणे नाश्क्कम " ॥ स्था० ५ वा० " गामे गामे य एगरायं " ग्रामे ग्रामे चैकरात्रिं यात्रदिति । प्रश्न ०५ द्वा० । एका रात्रियंत्र तदेकत्रम् 1 एकराते ० "किमेगराई करि" । जिल्ला एक Jain Education International एगलबिहार रात्रियंत्र तदेकत्रमुपाश्रयं वसेत जिनको दिपकरा माधयं शुभमगुनं वा सेवेतेति । उत० २ अ० ॥ एगरायत्रासि (न्)- एकराचा सिन्० पुं० अहोरात्रमेष वस्तु शीले, एकरात्रं ग्रामादौ वस्तुशीले च । "णाए एगरायवासी” ॥ ज्ञातः प्रतिमाप्रतिपन्नोऽयमित्येवं जनेनावसितः सन् एकरात्रवासी एकत्र ग्रामादावहोरात्रमेव वस्तुं शीलः । तथा एकं वा एकरात्रं द्विकं वा रात्रिष्यं ग्रामादौ वस्तुं शीलमिति गम्यमिति । पंचा० १८ द्वा० । एगरूव० एकरूप - त्रि० एक समानं रूपमस्य । तुल्यरूपे, त्राच्च० एकविधाकारे, "पभू एगवां एगरूवं विविए" एकरूपं एकविधाकारं स्वशरीरादीति भ० ६ श० एकर्म० । एकस्मिन् रूपे, वाच० । एगलजि (न्) एकलम्निन् त्रि० पकनाभवति, तथाचाह 'खज्जूमा य अवस्सा, एगालंभी पहाणाओ । तं एगं न विवत्ती, अविसेसे देश जे गुरूणं तु । श्रहवा वि एगदय, वनंति जे ते देश उगुरूणं " व्य० प्र० ३ ० ( व्याख्या आयरिय शब्दे ) एगलंजिय - एकला (जि) भिक- त्रि० एकस्य लाभेन चरति, 66 66 एभिए" एकलाम्निकान् अथवा य एकं प्रधानं शिष्यमारमना बनते गृह्णाति शेषास्त्वाचार्यस्य समर्पयति स एकलाभेन चरतीत्येकला निकः । व्य० प्र० ३ उ० । एगल - एक-त्रि० लोना ८२ । ६५ । इति सूत्रेण वाल्लः । सेवादित्वात् कस्य द्वित्वे एक्कcar | पक्के पको एत्रो । प्रा० । एकाकिनि, स्था० g aro | एगल्लविहार- एक विहार - पुं० एकाकिनो विचरणे, स्था० aro | एका किविहार निषेधस्तत्र दोषश्च । तत्र एकाकिविहारे दोषा यथा । गाविस दोसा, वीसा तच पटीए । निक्ख विस्सेहि महव्त्रय, तम्हा सवितिज्जए पमणं ॥ ३१ ॥ गीयत्यो य विहारो, वीश्रो गीयत्थमीसप्रो नोि । एलोयविहारो, हा जिवरे । ३२ ॥ (एगागियस्सत्ति ) एकाकिनोऽसहायस्य विहरतः सतो दोया दूषणानि भवन्ति तद्यथा (साणेति खीनीमयं च समाहारद्वन्द्वस्ततश्च स्त्रीविषये श्वविषये च । तत्र स्त्रीविषये "विवियारमहंत मेगा य गहणं, इत्थमणिच्छे य दोसाओ" तथा श्वा कौलेयकस्तदोषस्ततोऽनेकस्य परियः तथा चेति समुच्चयार्थः प्रत्यनीके साधुप्रद्विष्टविषये साकिनमभिभवत् (क्विचिसोहिमन्वयसि ) इह सप्तमं। बहुवचनदर्शनाद्धिका विषये दोषामा तत्र युगपत् गृढत्रयस्य भिक्वाग्रहणे एकस्योपयोगकरणे अश त्यात पय च प्राणातिपातविरमणयराधनानिमि सच निकला ने पाया ि जिघृक्कादिभावाददन्तादानम् । स्त्रीमुखनिरीक्षणादौ मैथुनं तत्र दारपरिग्रह इति यस्मादेते ऽसहायस्य दोषास्तस्मात् (सबि जइत्ति ) सद्वित । यस्य सप्तमीषष्ठयोरनेदाप्रमनं भिक्कार्थमटनं यदि च भिकानमपि ससहायस्यैव युक्तं तदा सुतरां बिहार: ससहायस्यैव युज्यते । ससहायो हि सर्वानेतान् प्रायः परिह मनुर्भवतीति गीतार्थत्वात् गीतार्थः शब्दः समु चयेनिनक्रम विदारों विवरणमेक इति गम्यते द्वितीयन्यो विदारो गीतार्थमिधाएं बहुभूतसमन्वितानामगीतार्था I For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy