SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ( १४ ) अभिधानराजेन्कः । एगदिि पंचा०] १८ विघ० । काणे च त्रि० । काणत्वञ्च चक्षुः शून्यैकगोलकवस्त्वमन्धत्वं चक्षुरिन्द्रियशून्यत्वमिति नेदः। काके, पुं० वाच० एगडुक्ख एकःख-त्रि एक खोपेते, "एगे ले जाया एकमेवान्तिमभवग्रहणसंभवं दुःखं यस्य स एकःख इति । स्था० १ ० । ए गए सता -- एकप्रदेशता स्त्री० एकप्रदेशस्वनावे, " एकप्रदेशता बेहारबन्धनिवासता एकप्रदेशस्वभाव एकप्रदेशता । सा चेहैकत्वपरिणतिः । अखएकाकारबन्धस्य संनिवेशस्तस्य निवासता भाजनत्वं ज्ञातव्यम् । निष्कर्षस्त्वयम् अखएकतया प्रकृतीनां सन्निवेशः परिणमनव्यवहारः तस्य भाजनमाधाराधेयत्वमेकप्रदेशतोच्यते । अव्य० १२ श्रध्या० । एमएएसोगाद- एकप्रदेशायगाद वि० एकस्मिन् प्रदेशे बाद त्रि० ऽवगाढमेकप्रदेशायगादम् कर्म० एकप्रदेशव्यवस्थिते, "गपसो गाढं परमोही लहर कम्मगसरीरं " प्रकृष्टो देशः प्रदेशः एक 66 " प्रदेश प्रदेशमा व्यवस्थितमेकमदेशावगाढं परमाणुयणुकादि षव्यमिति । आ० म० प्र० । स्था० । एगपक्ख- एकपक्ष - पुं० एकः पक्को यस्य । असहाये, कर्म० । एकत्रपके, वाच । एकः पक्कोऽस्येति एकपक्काश्रिते, एकान्तिके "इमं दुक्खं मेगपां इदमस्मदत्युपगतं दर्शनमेक पको स्वेति एक पक्षमप्रतिपक्षतकालिकमायानिधायि तथा निष्यतिबाधं पूर्वापराविरमित्यर्थः । तथेदमेकः पोस् स्पकम् जन्मनि तस्पद्यात् तचेदमहोपचि तं परिज्ञोपचितमीर्य्यपथं स्वमादिकञ्चेत्यक्रियावादिनश्चावीक बौद्धादयः । सूत्र० १ ० १ २ श्र० । एगपत्तय-- एकपत्रक-त्रि० एक पत्रं यत्र तदेकपत्रक अथ कं च तत्पत्रं चैकपत्रं तदेवैकपत्रकम्। एकपत्रोपेते, एकपत्रे, न० । "उप्पले णं भंते ! एगपत्तए कि एगजीवे" एकपत्रकं चेह किशलावस्याया उपरि अष्टव्यम् । भ० ११ श० १ ८० । एगपरिश्य एकपरिश्य-शि० एकपर्याये "एमपरिश्यंति --- वा एगपज्जायंति वा एगणामभेदं ति वा एगठा तं च जहा क. स्वति दव्वस्स एगेव णाम भवति णो वितियंति" आचू० १८० । एगपिंमिय-- एक पिण्डित -- त्रि० एककाः सन्तः पिहिमता एक पिएकताः । एकवर्गेण पिरिकते, " एगदुर्गा पंमियाणंपि एक द्विकपिरितानामपि पञ्चाप्येककाः सन्तः पिहिमता एकपरिकता अथवा डिकेन वर्गयेन एक एकाकी एक अथवा एको ऽपरस्त्रिवर्ग इत्येवंरूपेण पिपिकता एकद्विकपिरिकतास्तेषामेककिपिकितानामपीति गमिव हु' एककाः पिष्मिता एकापरिकता द्विपिरिकता द्विकेन वर्गद्वयेन पिडिता अपिशब्दात् त्रिकपिरिताश्चतुष्क पिऐिमताश्वति । व्य० प्र० १ ० Jain Education International 39 2 एगपुट-एकपुट० एकतले नि० ० २० एगप्य - एकात्मन् पुं० एकस्मिन्नात्मनि । एक आत्मा स्वरूपं स्वभावो वा यस्याः । एकस्वरूपे, एकस्वन्नावे, त्रि० स्त्रियां टाए वाच। चेतनाचेतनं सर्वमेकात्मविवर्त इत्यात्माद्वैतवादे, तस्य त्र सूत्रकृताङ्गस्य प्रथमाध्ययनप्रथमोहशके द्वितीयोर्थाधिकारः । तयोद्देशार्थाधिकारमधिकृत्य निर्युक्तिकृत् "पंचमहभूय एक्कप्पए य" बेतनाचेतनं सर्वमेकात्मवियत इत्यात्माद्वैतवादः प्रतिपाद्यत इत्यर्थाधिकारो द्वितीय इति । सूत्र० १ ० १ अ० । (आत्माद्वैतवादस्य निरुपण निराकरणे गावादि शब्दे ) एगमेग एगप्पबाइ (न्) - एकात्मत्रादिन् - श्रात्मा द्वैतवादिनि, सूत्र० १ श्रु० १ अ० । एगपवाय एकात्मवाद प्रात्मा तवादिनि ०१०१० एगप्पमुटु एकप्रमुख पुं० [पको मोहोन्शेषतत्वात्संयमो वा रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा । मोके, तदुपाये वा दत्तदृष्टौ, "णारभेकचणं सव्वए एकप्पमुहे" आचा० १० ५ श्र० ३ ४० । 66 एगजत्त० एकनक्त० - न० एक भक्कं भोजनं यत्र । एकाशनके, तह एगभतं च" एकभक्तं च एकाशनकं चेति । पंचा० १२ विव० । एकस्मिन् भक्तः । नितान्तभक्ते, त्रि० वाच० । एगभट्ट एकजकार्य पुं० योग्ये भने, “दसुचडिय एक एगमो " यावदशानां योग्यमुपस्कृतं तावदेकभार्थी ग्राह्यः । एकयोग्यं तत्र भक्कं ग्राह्यमिति भावः । व्य० १ उ० । एगनविय एकजाचक पुं० य न भयेन गतेनानन्तरभव एवोत्पत्स्यते तस्मिन् । सूत्रकृताङ्गे द्रव्यपौण्डरीकमधिकृत्य " एगभविए य बद्धाउए य " ॥ एकेन भवेन गतेनानन्तरभवे एपीडरीकेत्पत्स्यते स एकभाविक इति सूप० २ ० १ अ० । प्रव्यार्द्रकमधिकृत्यापि "एगभावयबद्धा उया " एकेन भवेन यो जीवः स्वर्गादेरागत्याईककुमारत्वेनोत्पद्यते इति । सूत्र०१० ६ ० एगभविश्रो जो अनंतरं व्यट्टित्ता चितिए भवे भिक्खु होहित्ति " नि० ० १ उ० । एगभाव-एकनाव - पुं० एको नावः । अनन्यविषये रागै, एकस्वनावे, एकाशये, अभिन्नत्वे श्रभेदे, तुल्यभावके, त्रि० arao | एकस्वनावे, तम्रो पच्छा एगभावे एगभूते सिया" पको भायः सांसारिकमुखविपर्ययात् स्वाभा विसुखरूपो यस्यासायेकभायोऽत पथ च भूत एकत्वं प्राप्त इति भ० १४ श० ४ उ० । 66 एगभूष एकभूतवि० का ० १४० १३० — एकत्वं प्राप्ते, । एकस्मिन् भूते एकासके च । वाच० । अनन्यतया व्यवस्थिते, "एतेगे दुक्खे जीवाणं एगभूते " एकभूतममन्यतया व्यवस्थिते प्राणिषु न सांख्यानामिव बाह्यमिति । स्था० १ ठा० । एक इव एकभूतः । एकतुल्ये, "फ्ले जीवाण" गहू श्वात्मोपम इत्यर्थ इति । स्था०१० वा० । -- एगमगंज-एकम-१० निवेशविशेषे "कारणमेवे" कारणमतिवादिणमधिकृत्य को साधुरेकाकी जात कथमप्येकमरुस्बे गतः एकमडम्बं नाम यस्य निवेशस्य सर्वासु दिक्षु च नास्ति कोऽप्यन्थो ग्रामो नगरं वा तस्मिन्नेकमम्बे गत इति । व्य० ३ उ० । For Private & Personal Use Only 1 एगमा एकमनस ० एकाग्रथिते "जागर सुरमेणमणो" एकमना एकाग्रचित्त इति । आव० ५ अ० । “ जं तं कुयंति एगमणा" एकाग्रमनसस्सन्त इत्यर्थः" संथा० । एगमेग - एकमेक - एकेक शर्कक एकैक- त्रि० सुवन्तस्यैकस्य वीसाथै द्वित्वम् "एक बहुव्रीहिवत्" पा. शर्त द्विरुक्त एकशब्दो बहुचित्तेन पचायी बाब वीप्सात्स्यादेपर्य स्वरे मो वा " ८ । ३ । १ । इति सूत्रेण वीप्सात्पदात्परस्य स्वादेः स्थाने स्वरादी बसायें परे परे मो वा भवति मे कम् । प्रा० । प्रत्येकपदार्थ, वाच० । “ता एवं डुवे सरिया तीसाए मुद्दतेहिं पगमेगं श्ररुमंगलं चरतः" इति चं० १ पाहु० www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy