SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ कम्म ( ३२७ ) अभिधानराजेन्द्रः | किस्मती करा द्वारकाय पतस्य न मातरेवं प्रमत्तसंयतस्य सर्वेष्वप्युदयस्थानेषु प्रत्येकं चत्वारि बाबा समान प्राप्यन्ते एककस्य पम्स्वपि यस्थानेषु प्रत्येक स्थाने त्रिनवतिरेकोननवतिश्वा सर्वसंख्यया विंशतिः। इदानीमप्रमत्तसंयस्य बन्धादीन्युच्यन्ते ( चन्दुगच उप्ति) अप्रमत्त संयतस्य चस्वारिबन्धस्थानानि तद्यथा अष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंश ताये प्रमत्तसंयत्तस्येव भावनीचे सेवाविंशतिराहारकद्वि कसहिता त्रिंशत् आदारकाधिक तीर्थंकर सहिता त्वेक त्रिंशत् पतेषु चतुर्ष्वपि बन्धस्थानेषु जङ्ग एकैक पत्र वेदितव्यः अस्थिरायजायशः कीर्तीनामप्रमत्त संयतबन्धानावात् द्वे उदयस्थाने तद्यथा एकोनत्रिंशत त्रिंशत् तत्रैकोनत्रिंशत् यो नाम पूर्व प्रमत्तसंयतः सन् आहारकवैक्रियं वा निर्वर्त्य पश्चादप्रमत्सनायं गच्छति तस्य प्राप्यते । श्रत्र द्वौ नङ्गौ पको वैकियस्यापर आहारकस्य । एवं त्रिंशदयेऽपि द्वौ भङ्गौ स्वभावस्यस्याप्रमत्त संयतस्य त्रिशत्रुदयो भवति तत्र जङ्गाः षट् चत्वारिंशच्छतं सर्पसंख्य या भटचत्वारिंशच्चतम् । सत्तास्थानानि चत्वारि तद्यथा त्रिन बतिर्द्विनवतिरेकोननवतिः अष्टाशीतिश्च । अष्टाविंशतिबन्धकस्य द्वयोरप्युदय स्थानमष्टाशीतिरेकोनत्रिंशद्बन्धकस्यापि द्वयोरप्युद[यस्थानपोरेकैकं सत्तास्थानम् एकोननवतिः करा द्वियोरप्युदयस्थानयोरकैकं सत्तास्थानं द्विनवतिः एकाशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानं त्रिनवतिः । यस्य हि तीर्थकरमाहारकं वा सत्स नियमात्तदध्नाति तेन एकैकस्मिन् बन्धे एकैकमेव सत्तास्थानम् । सर्वे अ । संप्रत्यपूर्वकरणस्य कन्यादीन्युध्यन्ते ( पणगति) अपूर्वकरणस्य पञ्च बन्धस्थानानि तद्यथा अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् एका च । तत्राद्यामि चत्वारि अप्रमत्त संयतस्यैव व्यानि एका तु यशःकीर्तिः सा च देवगतिप्राय बन्धयय सति वेदितव्या तत्र प्रत्येकमेको प्रङ्गः सर्वसंख्या पञ्चतत्र प्रत्येकवन्धस्थाने एकस्था नको बसिंह ननस्य संस्थानविकल्पैः पम् भङ्गा स्तद्यथा पशितिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् एकत्रिंशत् एकाच माद्यानि चत्वारि अप्रमत्तसंस्थानपरस्तादा स्तविहायोगतिभिवैिशतिः भाषा कायाप चङ्गाः शुभाशुभगतियां द्वादश तथा सुस्वर-स्वराज्य चतुवैिशतिः प्रोक) मन्ये त्वाचार्या मुह नयुक्त न त्वन्यतमसदेननयुक्ता युपशमणि प्रतिपद्यते सन्मवेन द्विसमतिः। एवमनिवृत्तिवादरपरायोपशान्तमदेष्वपि द्रष्टव्यम् । चत्वारि सत्तास्थानानि तद्यथा निवति त्रिनव तिरेकोननवतिरष्टाशीतिका अष्टाविंशत्येकोनत्रिशशिदे कत्रिंशद्बन्धकानां त्रिंशदये सत्तास्थानानि यथाक्रममष्टाशीतिरेकोननवतिर्द्विनवतिस्त्रिमयतिका | एकविधबन्धकस्य त्रिंशदुदये चत्वार्यपि सत्तास्थानानि कथमिति चेदुच्यते । इद् अाविशत्येकाशिदेशिइन्धका प्रत्येकं देवगतिप्रायोग्यबन्धव्यवच्छेदे सत्येक विधबन्धका भवन्ति । श्रष्टाविंशत्यादिवन्धकानां च यथाक्रममष्टाशीत्यादीनि सत्तास्थानानि तत एकविधबन्धे चत्वार्यपि सत्तास्थानानि प्राप्यन्ते । संप्रत्यनि[वृतिवादबन्धस्थानान्युच्यन्ते ( योगमहत्ति) अनिवृतिवाद कंबन्धस्थानं यश-की सरेक मुदवस्थानं त्रिति अस सास्थानानि तद्यथा त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिर Jain Education International कम्म शीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्तति । तत्राद्यानि चबार्युपशमयां कपकलेल्यां या यावन्नाम त्रयोदशकं न ज्ञायते त्रयोदशसु च नामसु यथाक्रमं की निय चत्वारि सत्तास्थानानि भवन्ति बन्धोदयस्थाने भेदाभावात् । अनीति नाभिधीयते सूक्ष्मपरायस्य बधा दीन्युच्यन्ते (गमति) सूक्ष्मसंपरायस्य एकं बन्धस्थानं यश-कीर्तिः एकमुपस्थानं त्रिशत् सत्तास्थानामि तानि यानिवृतियादरस्येव वेदितव्यानि राजधानि चत्वार्युपशमश्रेण्यामेव उपरितनानि तु रूपकश्रेण्याम् (उमत्थ केवसिजिणाणमित्यादि) स्थजिना उपशान्तमोदाः कीणमोड़ा केवलिजिनाः सयोगिकेवलि जिना प्रयोगिकेवनिनश्च तेषां यथाक्रममुदयसत्तास्थानानि " एकं चऊ " इत्यादीनि । तत्रोपशान्तमोहस्य एकमुदयस्थानं त्रिंशत् चत्वारि सत्तास्थानानि । तद्यथा त्रिनवतिः द्विनव तिरेकोननवतिरष्टाशीतिश्च । कीणकषायस्य एकमुदयस्थानं मातुर्विंशतिरेन भनाराय ननस्यैव पप्रेयासंभवात् तथापि तीर्थकर सक मंणः मोहस्य सर्वसंस्थानादिप्रशस्तमित्येक एव भङ्गः । चत्वारि सत्तास्थानानि तद्यथा अशीतिः एकोनाशीतिः पट्सततिः पञ्चसप्ततिश्च । एकोनाशीतिपञ्चसप्तती अतीर्थकर सत्कर्मणो वेदितव्ये अशी तीर्थकर्मणः सयोगिकेवलिनोऽप्रावुदयस्थानानि तद्यथा विंशतिरकेविंशतिः प-ि शतिः सप्तविंशतिरातिको विकशित् । एतानि सामान्यतो नाम्न उदयस्थानचिन्तायां सप्रपञ्चं निरूपितानीति न नूयो विव्रियते । अत्र चत्वारि सत्तास्थानानि तद्यथा अशी तिरकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः । संवेध उच्यते स च चतुर्दशसु जीवस्थानेषु पर्याप्तसंहिद्वारे यथा कृतस्तथावापि नावयितव्यः । अयोगिकेवलिनो द्वे उदयस्थाने तद्यथा नव अष्टौ च । तत्रानोदये नाणि सत्तास्थानानि तद्यथा एकोनाशीतिः पचसप्ततिः अष्टौ च । तत्राद्ये द्वे याबद् द्विचरमसमयस्तावत्प्रायेते चरमसमये त्रीणि सत्तास्थानानि तद्यथा अशीतिः षट्ससतिर्नव च । तत्राद्ये द्वे यावद् द्विवरमसमयः चरमसमये नव । तदेवं गुणस्थानकेषु बन्धोपसारथानान्युकानि । सांप्रतं गत्यादिषु मार्गणास्यानकेषु विचिन्तितेषु प्रथमतो गतिषु तावचिन्तयन्नाद | तु दो कच, पण नय कारक उद्या । नेरयासु संता, ति पंच एकारस चडकं ||६|| नैरयिकतिर्यग्मनुष्य देवानां यथाक्रमं द्वे षट् भष्टौ चत्वारि बन्धस्थानानि । तत्र नैरयिकाणामिमे द्वे तद्यथा एकोनत्रिंशत् त्रिंशत् । कोनविंशत् मनुष्यगतितिर्यगातिशयोग्या दिसम् तिर्यक्पञ्चेन्द्रियप्रायोग्या उद्योतसदिता मनुष्यगतिप्रायोग्या तु तीर्थकर सहिता जङ्गाभ्व प्रागुक्ताः सर्वेऽपि रुष्टव्याः । तिरश्धां बन्यस्थानानि तद्यथाः पञ्चविंशतिः शिति रष्टाविंशतिरेकानविंशतानि प्रावि सप्रभेदानि व कव्यानि केवलमेकोमा करादारकसहिता सा न वक्तव्या तिरयां तीर्थकराहारकबन्धासंजवात् । मनुष्याणाम बन्धस्थानानि तद्यथा त्रयोविंशतिः पञ्चविंशतिः षम्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशत् एका च। पतास्यापि प्राणिव सम्प्रभेदानि यानि मनुष्याणां चतुतिका योग्यबन्धसंभवात् । देवस्य चत्वारि बन्धस्थानानि तद्यथा पञ्च For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy